समाचारं

अन्तर्राष्ट्रीयतैलस्य मूल्येषु एकवर्षे सर्वाधिकं साप्ताहिकवृद्धिः अभवत् इति बाइडेन् इजरायल् इत्यस्मै ईरानीतैलक्षेत्रेषु आक्रमणं न कर्तुं सल्लाहं ददाति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 5 अक्टूबर (सम्पादक झाओ हाओ)शुक्रवासरे (अक्टोबर् ४) स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् एकस्मिन् संक्षिप्तसमारोहे अवदत् यत् इजरायल् इत्यनेन अद्यापि इराणस्य पूर्वाक्रमणानां प्रतिक्रिया कथं दातव्या इति निर्णयः न कृतः।

बाइडेन् अजोडत्,"यदि अहं ते स्याम् तर्हि इराणी-तैलक्षेत्रेषु आक्रमणं कर्तुं अतिरिक्तं अन्यविकल्पान् विचारयिष्यामि।"

अमेरिकी-इजरायल-दलयोः सम्पर्कः अभवत् इति अपि बाइडेन्-महोदयः उल्लेखितवान् ।इजरायल्सद्यः कोऽपि निर्णयः न भविष्यति, अतः अमेरिकादेशः प्रतीक्षां करिष्यति ।

तदपेक्षया बाइडेन् पूर्वदिने उक्तवान् यत् सः "" इति समर्थनं न करोति इति ।इराणस्य परमाणुसुविधाः” २.प्रतिशोधप्रहारं कुर्वन्तु।

एतेन कथनेन प्रभावितः wti इत्यस्य अन्तर्दिवसवृद्धिः २.४% तः १% तः न्यूना यावत् संकुचिता ब्रेण्ट् २% तः ०.६% तः न्यूना अभवत्; परन्तु विगतदिनेषु विशालस्य उतार-चढावस्य कारणात् अस्मिन् सप्ताहे द्वयोः प्रमुखयोः मापदण्डयोः क्रमशः ८.१%, ९.१% च वृद्धिः अभवत् ।उभयोः सार्धवर्षे सर्वोत्तमः सप्ताहः अभवत् ।

ब्रेंट कच्चे तेल वायदा मुख्य मूल्य दैनिक चार्ट

गोल्डमैन् सैच्स् इत्यस्य मुख्यतैलविश्लेषकः दान स्ट्रुवेन् इत्यनेन उक्तं यत् यदि इजरायलस्य आक्रमणेन इराणस्य तैलस्य उत्पादनं प्रतिदिनं १० लक्षं बैरल् यावत् न्यूनीभवति तर्हि तैलस्य मूल्यं प्रति बैरल् १० तः २० डॉलरपर्यन्तं वर्धते।

स्ट्रुवेन् इत्यनेन अपि उक्तं यत् तैलस्य मूल्यं कियत् उच्चं भविष्यति इति ओपेक् स्वस्य अतिरिक्ततैलनिर्माणक्षमतायाः उपयोगं कृत्वा अन्तरालस्य पूरणार्थं करोति वा इति विषये निर्भरं भवति। सः दर्शितवान् यत् मंगलवासरात् पूर्वं तैलविपणेन मध्यपूर्वे द्वन्द्वं कष्टेन एव गम्भीरतापूर्वकं गृहीतम्, "अधुना अपि भूराजनीतिकजोखिमप्रीमियमः अद्यापि तुल्यकालिकरूपेण मृदुः अस्ति" इति

स्ट्रुवेन् इत्यस्य साक्षात्कारस्य समये ब्रेण्ट्-तैलस्य मूल्यं ७७ डॉलर प्रति बैरल् इति मूल्ये आसीत्, यत् अद्यापि इन्वेण्ट्री-स्तरस्य आधारेण गोल्डमैन् इत्यस्य उचितमूल्यात् न्यूनम् अस्ति । सः व्याख्यातवान् यत् भूराजनीतिकतनावानां उच्चानां अभावेऽपि विगतवर्षद्वये निरन्तरं आपूर्तिव्यवधानं न अभवत्।

गोल्डमैन् सैक्स विश्लेषणदलस्य आँकडानुसारं पार्श्वेषु पार्श्वेषु प्रतिदिनं प्रायः ६० लक्षं बैरल् निष्क्रियक्षमता भवति एकदा एषा क्षमता पुनः ऑनलाइन आगता तदा अधिकांशस्य आपूर्तिविघटनपरिदृश्यानां कारणेन उत्पद्यमानस्य कठिनस्थितेः प्रतिपूर्तिः कर्तव्या।

परन्तु टीडी सिक्योरिटीजस्य वरिष्ठः वस्तुरणनीतिज्ञः डैनियल गाली इत्यादयः दर्शितवन्तः यत् विश्वस्य निष्क्रियतैलस्य उत्पादनक्षमता मुख्यतया मध्यपूर्वे विशेषतः खाड़ीदेशेषु केन्द्रीकृता अस्ति यदि बृहत्तरपरिमाणेन युद्धं प्रारभ्यते तर्हि... उत्पादनक्षमता अपि जोखिमे भवितुम् अर्हति ।

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)