समाचारं

टेस्ला-सीआइओ यूरोपीय-सार्वजनिकनीतिकार्यकारी च प्रस्थानं कुर्वन्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हिप् बुल रिपोर्ट्, अक्टोबर् ५ वार्ता, विदेशीय रिपोर्ट् अनुसारं, इस्तीफानां नवीनतम दौरे, टेस्ला कम्पनीयाः एकः वरिष्ठः नेता, अक्टोबर् १० दिनाङ्के कैलिफोर्निया-देशस्य बर्बैङ्क्-नगरे वार्नर् ब्रदर्स डिस्कवरी फिल्म प्रोडक्शन् इत्यस्मिन् स्टूडियोतः निर्गतवान्, रोबोटाक्सी-कार्यक्रमात् पूर्वं राजीनामा दत्तवान् कारखाने आयोजितम्।

मुख्यसूचनाधिकारी नागेशसाल्डी २०१२ तमे वर्षे हेवलेट्-पैकार्डतः टेस्ला-संस्थायां सम्मिलितः, २०१८ तमे वर्षे क्रमेण मुख्यसूचनाधिकारीरूपेण पदोन्नतः च अभवत् ।

ब्लूमबर्ग् इत्यनेन विषये परिचितस्रोतानां उद्धृत्य उक्तं यत् सार्दी प्रत्यक्षतया टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्क् इत्यस्मै प्रतिवेदनं ददाति।

सार्दी टेक्सास्-न्यूयॉर्क-नगरे नूतनानां टेस्ला-दत्तांशकेन्द्राणां निर्माणार्थं प्रसिद्धा अस्ति ।

टेस्ला यूरोपे सर्वेषां व्यापारविकासस्य, सार्वजनिकनीतेः च उत्तरदायी कार्यकारी अपि हारितवान् ।

सः अस्मिन् सप्ताहे गन्तुं टेस्ला-कार्यकारीद्वयेषु अन्यतमः आसीत् ।

जोस् डिङ्ग्स् इत्यनेन २०१७ तमे वर्षे टेस्ला-संस्थायां सम्मिलितः, यतः सः स्थायि-परिवहनस्य प्रचारार्थं समर्पिते यूरोपीय-सङ्गठने transport & environment (t&e) इत्यत्र दशकाधिकं कार्यं कृतवान्

टेस्ला इत्यस्य यूरोपीयसर्वकारकार्याणां प्रबन्धनं कृत्वा कतिपयवर्षेभ्यः अनन्तरं डिङ्ग्स् इत्ययं ईएमईए (यूरोप, मध्यपूर्वः, आफ्रिका च) इत्यस्य सार्वजनिकनीतिव्यापारविकासस्य निदेशकत्वेन पदोन्नतः अभवत्

सः लिङ्क्डइन इत्यत्र स्वस्य कार्यस्य वर्णनं करोति यत् -

टेस्ला इत्यस्य ईएमईए सार्वजनिकनीतिव्यापारविकासदलस्य नेतृत्वं कुर्वन्तु। वयं राष्ट्रिय, यूरोपीयसङ्घस्य, वैश्विकस्य (यूरोपस्य कृते संयुक्तराष्ट्रसङ्घस्य आर्थिकआयोगः) स्तरयोः नीतिपरिवर्तनस्य माध्यमेन स्थायि ऊर्जायाः संक्रमणं त्वरितुं साहाय्यं कुर्मः। कीवर्ड जलवायु, ऊर्जा, औद्योगिकनीतिः, प्रोत्साहनं नियामकऋणं च, कारचार्जिंग्, विद्युत्बाजारः, व्यापारः, आँकडा, सहायताप्राप्तं स्वायत्तं च वाहनचालनं, सुरक्षा, कृत्रिमबुद्धिः, परिपत्रता, राज्यसहायता, अनुज्ञापत्रं, बैटरी तथा आपूर्तिशृङ्खला। वयं कम्पनीभ्यः अपि अस्माकं क्रियाकलापानाम् आरम्भं कर्तुं, कदा, कुत्र च इति निर्णये अपि सहायं कुर्मः, यत्र अस्माकं प्रथमस्य यूरोपीयस्य "बर्लिन-ब्राण्डेन्बर्ग् गिगाफैक्ट्री" इत्यस्य माध्यमेन अपि अस्ति ।

अस्मिन् सप्ताहे,सप्तवर्षेभ्यः अधिकेभ्यः अनन्तरं डिङ्ग्स् टेस्ला-क्लबतः स्वस्य प्रस्थानस्य घोषणां कृतवान् ।

तस्य प्रस्थानस्य घोषणां कुर्वन्तं पदं कार्यकारिणी स्वपरिवारेण सह समयं व्यतीतुं इच्छति इति वक्तुं अतिरिक्तं स्वस्य गमनस्य कारणानि न व्याख्यातवान्, परन्तु सः टेस्ला-संस्थायां स्वस्य कार्यस्य विषये केचन रोचकाः अन्वेषणाः अवश्यं साझां कृतवान्

यथा, टेस्ला-संस्थायाः बर्लिन-गीगाफैक्ट्री-संस्थायाः स्थापनायां सः महत्त्वपूर्णां भूमिकां निर्वहति स्म :

कम्पनी कोणं परिवर्त्य पूर्णविस्तारमोड् मध्ये गता, २०१९ तमे वर्षे अहं एकेन एव पीटर लोम्मेन् इत्यनेन सह टेस्ला इत्यस्य यूरोपीयगीगाफैक्टरी इत्यस्य स्थानं अन्वेष्टुं कार्यं समाप्तवान् एलोन् बर्लिनतः बहिः स्थलं चयनं कर्तुं सहमतः अभवत् ततः परं वयं यथाशीघ्रं पाइन-उत्पादन-वनं मॉडल् वाई-कारखाने परिणतुं यात्रां आरब्धवन्तः । ८६१ दिवसान् स्वीकृत्य एतादृशः परियोजना यूरोपे अप्रतिमरूपेण एव तिष्ठति । ब्राण्डेन्बर्ग् इत्यस्य गर्वः न्याय्यः अस्ति, परन्तु एतत् अपि दर्शयति यत् केवलं एषा कम्पनी या महतीं जोखिमं ग्रहीतुं साहसं करोति, सा एव यूरोपे/जर्मनीदेशे शीघ्रं वर्धयितुं शक्नोति। वयं १९ प्रारम्भिकाः अनुज्ञापत्राणि प्राप्तवन्तः, वास्तविकं अनुज्ञापत्रं प्राप्य उत्पादनं आरभ्यतुं पूर्वं ७ मुकदमेषु विजयं प्राप्तवन्तः।

गीगा बर्लिन इत्यनेन मॉडल् वाई इत्यस्य यूरोपे सर्वाधिकविक्रयितकारः भवितुं साहाय्यं भवति ।

परन्तु सः एतदपि बोधितवान् यत् सार्वजनिकनीत्या खलु यूरोपीयकारखानेषु बैटरी-उत्पादनस्य काश्चन समस्याः उत्पन्नाः सन्ति-

तथापि केचन प्रयत्नाः व्यर्थाः भवन्ति । तकनीकीदृष्ट्या ब्राण्डेन्बर्ग् ४६८० बैटरी-कारखानम् प्रायः सज्जम् अस्ति, परन्तु अद्यापि उत्पादनं न प्रविष्टम्, मुख्यतया यतोहि महङ्गानि न्यूनीकरण-अधिनियमेन (ira) टेस्ला-संस्थायाः बैटरी-परियोजना अमेरिका-देशं प्रति स्थानान्तरिता ira इत्यनेन तत् साधितं यत् $1 अरब डॉलरात् अधिकः “ipcei” प्रस्तावः न शक्तवान्: घरेलुस्वच्छ ऊर्जा निवेशं उत्प्रेरकं कर्तुं।

डिङ्ग्स् इत्यनेन उक्तं यत् तस्य उत्तराधिकारी यूरोपस्य, मध्यपूर्वस्य, आफ्रिकादेशस्य च सार्वजनिकनीतेः वरिष्ठः प्रबन्धकः स्टीफनो मोट्टरेल्लि भविष्यति।

अस्मिन् वर्षे टेस्ला-संस्थायाः पूर्ववैश्विक-लोकनीति-प्रमुखस्य रोहन-पटेलस्य प्रस्थानस्य अनन्तरं डिंग्स् अस्मिन् वर्षे टेस्ला-नगरं त्यक्त्वा द्वितीयः सार्वजनिकनीति-कार्यकारी अस्ति

२०२४ तमे वर्षे यदा मस्कः परिच्छेदस्य घोषणां कृतवान् तदा आरभ्य बहवः कार्यकारीणः गतवन्तः, कर्मचारिणां संख्या च १०% अधिका अस्ति ।

मेमासे टेस्ला-संस्थायाः उत्पादप्रक्षेपणप्रमुखः रिच् ओटो कम्पनीयां सप्तवर्षेभ्यः परं राजीनामा दत्तवान् ।

ओटो इत्यस्य प्रस्थानं चार्जिंग आधारभूतसंरचनायाः वरिष्ठनिदेशिकायाः ​​रेबेका टिनुच्ची इत्यस्य प्रस्थानस्य सङ्गमेन भवति, यत् नवीनं उत्पादपरिचयस्य निदेशकः डैनियल हो, तथा च पावरट्रेनस्य ऊर्जा-इञ्जिनीयरिङ्गस्य च वरिष्ठ-उपाध्यक्षः ड्रू बैग्ले ड्रू बैग्लिनो इत्यनेन राजीनामा दत्तः

आर्टिफिशियल इन्टेलिजेन्स प्रबन्धकः परिल जैनः अपि तस्मिन् एव मासे कम्पनीं त्यक्त्वा सप्तवर्षेभ्यः अनन्तरं तस्य सहस्थापनस्य द बोट् कम्पनीयां सम्मिलितवान् ।

पृथक् मेमासे साइबर्ट्ट्रक् इत्यस्य निर्माणप्रमुखः रेन्जी झू इत्यनेन पञ्चवर्षेभ्यः कार्ये कार्यं कृत्वा राजीनामा दत्तः । टेस्ला नवम्बरमासे साइबर्ट्ट्रक् इत्यस्य वितरणं आरब्धवान् ।

अगस्तमासे टेस्ला-संस्थायाः वित्त-व्यापार-सञ्चालनस्य उपाध्यक्षा श्रीला वेङ्कटरत्नम् टेस्ला-संस्थायाः महत्त्वपूर्ण-माडल-मध्ये उत्कृष्टं योगदानं दत्त्वा राजीनामाम् अददात्

सम्पूर्णे उद्योगे दुर्बलमागधा, न्यूनमूल्यानां विद्युत्वाहनानां प्रतिस्पर्धा च विगत १२ मासेषु टेस्ला-भागस्य प्रायः ६% न्यूनता अभवत् ।