2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चतुर्थे दिने सायं बीजिंगनगरे आयोजितस्य २०२४ तमस्य वर्षस्य चाइना टेनिस् ओपन-क्रीडायाः महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां चीन-क्रीडकः झेङ्ग-किन्वेन् रूसी-उद्यमान-तारकं मीरा-आन्द्रेइ-इत्येतत् २:१ (५:७, ६:०, ६:४) इति क्रमेण पराजितवान् शिशुः। स्वस्य करियरस्य प्रथमवारं चाइना ओपन-क्रीडायाः सेमीफाइनल्-पर्यन्तं गमनसमये झेङ्ग-किन्वेन्-इत्यनेन wta1000-इवेण्ट्-मध्ये अपि सर्वोत्तमः अभिलेखः निर्मितः ।
क्रीडायां झेङ्ग किन्वेन् इत्यस्य फोटोस्रोतः: आधिकारिकं फोटो चीन ओपनेन प्रदत्तम्
क्रीडायाः अनन्तरं क्रीडायाः समीक्षां कुर्वन् झेङ्ग् किन्वेन् अवदत् यत् - "मम प्रतिद्वन्द्वी कन्दुकं प्रत्यागन्तुं मन्दः आसीत् । अहं प्रथमं किञ्चित् असहजः अभवम् । अहं बहु अबाध्यदोषान् कृतवान् मम ऊर्जा अपि न उपरि आसीत् । अहं शनैः शनैः पश्चात् स्वरूपं पुनः प्राप्तवान् ." तस्मिन् एव काले सा पुनः प्रेक्षकाणां प्रति कृतज्ञतां प्रकटितवती ।
अतिथिरूपेण ओलम्पिकतैरणविजेता झाङ्ग युफेइ अद्य चीन ओपन स्पर्धायां उपस्थितः, येन झेङ्ग किन्वेन् आश्चर्यचकितः अभवत्। पूर्वं द्वयोः मध्ये बहु अन्तरक्रिया अभवत्, झेङ्ग किन्वेन् इत्यनेन अपि व्यक्तं यत् सः वास्तवमेव झाङ्ग युफेइ इत्यस्मै क्रीडां द्रष्टुं आमन्त्रयितुं इच्छति इति ।
"हस्तं कृत्वा वयं आलिंगनं कृतवन्तः। अहं दुर्लभतया अन्येषां आलिंगनं करोमि यतोहि अहं आलिंगनं बहु बहुमूल्यं मन्ये (हसन्)।" . "अद्य सा आगन्तुं शक्नोति इति अहं बहु प्रसन्नः अस्मि। आशासे भविष्ये अस्माकं अधिकाः संचारस्य अवसराः भविष्यन्ति।"
पेरिस् ओलम्पिकस्य अनन्तरं एकदा झाङ्ग युफेई इत्यनेन प्रकाशितं यत् सा सप्ताहद्वयं यावत् पर्वतस्थानेषु तिष्ठति, स्वस्य मोबाईलफोनं निष्क्रियं कृत्वा "विश्वात् पृथक्" इति भावः अनुभवति इति आशास्ति
एतस्य विषये वदन् झेङ्ग किन्वेन् स्पष्टतया अवदत् यत् यदि सम्भवं तर्हि सा झाङ्ग युफेइ इत्यनेन सह गन्तुं, अथवा सप्ताहं यावत् समुद्रे प्लवमानं गन्तुं अपि इच्छुका भविष्यति। झेङ्ग किन्वेन् इत्यस्य मते एतेन मनः शान्तं भवति, क्षितिजं विस्तृतं भवति, क्रीडाप्रदर्शने सुधारं कर्तुं च साहाय्यं भवति । "यदि (सहचरः) तस्याः एव स्यात् तर्हि अहं तस्य अतीव अतीव अतीव प्रतीक्षां करोमि स्म।"
चीन-सिंगापुर क्रीडा