अक्टोबर् २०२४ तमे वर्षे हुनानप्रान्ते व्यापकरोगजोखिमपूर्वसूचना महामारीनिवारणसूचकाङ्कः च
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूल्याङ्कनकालः अक्टोबर २०२४
महामारीनिवारणसूचकाङ्कः तृतीयस्तरः (मध्यम) २.
ध्यानं कुर्वन्तु : कुक्कुरस्य चोटः, डेंगूज्वरः, वन्यमशरूमविषाक्तता, जीवाणुजन्य खाद्यजनितरोगाः, नवकोरोनासंक्रमणं, नोरोवायरससंक्रमणं।
1. श्वः चोटः
महामारीनिवारणसूचकाङ्कः द्वितीयस्तरः (उच्चतरः) २.
मुख्य लक्षण (रेबिज) २.:
जलभय, वायुभय, ग्रसनी मांसपेशी ऐंठन, प्रगतिशील पक्षाघात
प्रतिकाराः:
1. बिडालस्य श्वानानां च टीकाकरणं कुर्वन्तु
2. बहिः गच्छन् बिडालस्य श्वानानां च नेतृत्वाय पट्टिकायाः उपयोगं कुर्वन्तु
3. आवाराकुक्कुरबिडालयोः दूरं तिष्ठन्तु
4. व्रणस्य खरचनस्य वा दष्टस्य वा अनन्तरं तत्क्षणमेव स्वच्छं कुर्वन्तु, ततः शीघ्रमेव पशुदंशचिकित्सालयं गत्वा संसर्गोत्तरचिकित्सां कुर्वन्तु।
2. डेंगूज्वर
महामारीनिवारणसूचकाङ्कः तृतीयस्तरः (मध्यम) २.
मुख्य लक्षण:
ज्वरः, शिरोवेदना, कक्षीयवेदना, सामान्यस्नायु-अस्थि-सन्धि-वेदना, रक्तवदनं, रक्तकण्ठं, रक्तवक्षःस्थलं, दाहः
प्रतिकाराः
1. मशकविरोधी मशकहत्या च
2. पर्यावरणस्वच्छतायां सुधारः
3. एडीज मशकप्रजननक्षेत्राणि समाप्तं कुर्वन्तु
4. यत्र महामारी-दरः अधिकः भवति तत्र न गन्तुं प्रयतध्वम्
5. यात्रायाः अनन्तरं स्वास्थ्यस्य स्वनिरीक्षणं प्रति ध्यानं दत्तव्यं, यदि ज्वरादिलक्षणं भवति तर्हि शीघ्रमेव चिकित्सां कुर्वन्तु।
3. वन्यकवकविषाक्तता
महामारीनिवारणसूचकाङ्कः तृतीयस्तरः (मध्यम) २.
मुख्य लक्षण:
जठरान्त्रस्य लक्षणं यथा उदरेण, वमनं, अतिसारः च;
प्रतिकाराः : १.
1. वन्यकवकानि न चिन्वन्तु न खादन्तु
2. वन्यकवकानि न क्रीणीत, न विक्रयन्तु
3. अवशिष्टानि मशरूमस्य नमूनानि स्थापयन्तु
4. लक्षणं भवति चेत् शीघ्रं चिकित्सां कुर्वन्तु
5. 6 घण्टाभ्यः अधिका ऊष्मायनकालयुक्तेषु अत्यन्तं विषयुक्तेषु मशरूमेषु ध्यानं दत्तव्यम् :हेल्मिन्थोस्पोरियम
4. जीवाणुजन्यानि रोगाः
महामारीनिवारणसूचकाङ्कः तृतीयस्तरः (मध्यम) २.
मुख्य लक्षण:
जठरान्त्रस्य लक्षणं यथा उदरेण, वमनं, उदरवेदना, अतिसारः च ज्वरेन सह भवति, गम्भीरेषु सति निर्जलीकरणं भवति
प्रतिकाराः:
1. स्वच्छं स्थापयतु
2. कच्चं पक्वं च भोजनं पृथक् कुर्वन्तु
3. यावत् पचति तावत् पचन्तु
4. भोजनं सुरक्षिते तापमाने स्थापयन्तु
5. सुरक्षितजलस्य कच्चामालस्य च उपयोगं कुर्वन्तु
5. नव कोरोना संक्रमण
महामारीनिवारणसूचकाङ्कः चतुर्थस्तरः (निम्नः) २.
मुख्य लक्षण:
शुष्ककण्ठवेदना कासज्वरादिकम् ।
प्रतिकाराः:
1. संक्रमणानन्तरं गृहे एव विश्रामं कुर्वन्तु
2. सार्वजनिकस्थानेषु मुखौटां धारयन्तु
3. वायुप्रवाहार्थं खिडकयः उद्घाटयन्तु
4. बहुधा हस्तौ प्रक्षाल्यताम्
6. नोरोवायरसस्य संक्रमणम्
महामारीनिवारणसूचकाङ्कः चतुर्थस्तरः (निम्नः) २.
मुख्य लक्षण:
उदरवेदना, अतिसारः, उदरेण, वमनम् इत्यादयः।
प्रतिकाराः:
1. व्यक्तिगतस्वच्छतायाः उत्तमाः आदतयः विकसितव्याः
2. खाद्यस्वच्छतायां ध्यानं दत्त्वा कच्चानि पक्वानि च खाद्यानि पृथक् कुर्वन्तु।
3. कच्चं जलं न पिबन्तु
4. कक्षं वायुप्रवाहयुक्तं कुर्वन्तु
5. लक्षणं यदा भवति तदा शीघ्रमेव चिकित्सां कुर्वन्तु
*i, ii, iii, iv च क्रमशः उच्च, उच्च, मध्यम, निम्न इत्यादीनां महामारीजोखिमस्तरं निर्दिशन्ति ।