ज़िनिङ्ग् विकासक्षेत्रे जनवरीतः सितम्बरमासपर्यन्तं १०,००० तः अधिकाः नवीनाः कार्यस्थानानि योजिताः
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं वृत्तपत्रात् (रिपोर्टर झाङ्ग हुइहुई) xining news अक्टोबर्-मासस्य ४ दिनाङ्के रिपोर्टरः xining (राष्ट्रीय) आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रात् ज्ञातवान् यत् जनवरी-मासतः सितम्बर-मासपर्यन्तं विकासक्षेत्रे कुलम् ६,८६५ कार्याणि १०,५२१ नवीनकर्मचारिणः च प्राप्यन्ते
अस्मिन् वर्षे आरम्भात् एव ज़िनिङ्ग् विकासक्षेत्रेण क्षेत्रे औद्योगिकसमुच्चयस्य लाभस्य पूर्णं क्रीडां दत्तं, सक्रियरूपेण उपायानां नवीनीकरणं कृतम्, कार्याणां रक्षणाय, रोजगारस्य स्थिरीकरणाय, जनानां आजीविकायाः लाभाय च सर्वप्रयत्नाः कृतः रोजगारं स्थिरं कर्तुं विकासं च प्रोत्साहयितुं महत्त्वपूर्णकेन्द्ररूपेण नूतनानां उत्पादकशक्तीनां संवर्धनस्य विकासस्य च पालनम्, देशः, प्रान्ताः, नगराणि च नूतन-औद्योगीकरणं सशक्ततया प्रवर्धयन्ति इति प्रमुखान् अवसरान् सक्रियरूपेण गृह्णन्तु, हरित-कम्प्यूटिंग-शक्तिं विकसितुं, स्वच्छ-ऊर्जा-उपकरण-निर्माणं च अन्ये नवीनाः च स्थानीयस्थित्यानुसारं उत्पादकशक्तयः, तथा च श्रेणीद्वारा तान् क्रमयन्ति औद्योगिकशृङ्खलानां निवेशनक्शा यथा प्रकाशविद्युत्निर्माणं, लिथियमशक्तिः ऊर्जाभण्डारणबैटरी, नवीनमिश्रधातुसामग्री, विशेषरसायनानि च, प्रमुखपरियोजनानां हस्ताक्षरं तथा च विपण्यस्य निरन्तरविस्तारः संस्थाः अधिकानि कार्याणि सृजन्ति एव। "मुख्य-उद्यमानां कृते रोजगार-सेवा-गारण्टी-सुदृढीकरणाय कार्यान्वयन-योजना" इत्यादीनां रोजगार-उद्यम-समर्थन-नीतिनां निर्माणं, प्रचारं च, रोजगार-कठिनता-युक्तानां जनानां अवशोषणं कुर्वन्तः उद्यमानाम् कृते कार्य-सहायता-सामाजिक-सुरक्षा-सहायता च प्रदातुं, उद्यमिनः उद्यमशीलता-गारण्टीकृत-ऋण-इत्यादीनां वित्तीय-समर्थनं प्रदातुं च तथा उद्यमशीलता अनुदानं, उद्यमानाम् प्रोत्साहनं च स्थिरं कार्यम्। वयं उद्यम-राहत-विकास-समर्थनार्थं प्रान्तीय-नगरपालिका-नीतयः विवेकपूर्वकं कार्यान्वितवन्तः, २०० तः अधिकेषु प्रमुख-उद्यमेषु नीति-प्रचार-क्रियाकलापाः कृतवन्तः, तथा च विभिन्नेषु उद्यम-अनुकूल-प्रणालीषु ८,५०० प्रचार-सामग्रीणां उत्पादनं कृतवन्तः, येन उद्यमाः प्राधान्यस्य विषये पूर्णतया अवगताः भवेयुः, तस्य आनन्दं च लभन्ते | नीतयः । उद्यमानाम् कर्मचारिणां च आवश्यकताभिः मार्गदर्शितः उद्याने ८० तः अधिकाः उद्यमाः ६४,६०० जनानां कृते कार्यस्थले तथा कार्यपूर्वं प्रशिक्षणं कर्तुं मार्गदर्शिताः, कार्यस्थकर्मचारिणां कृते २.९९४ मिलियन युआन् अनुदानं नगदं कृतवन्तः, तथा प्रतिभासमर्थनस्य कौशलसुधारस्य च अनुदानस्य १.९५५ मिलियन युआन् निर्गतवान् ।
तस्मिन् एव काले प्रान्तीय-नगरपालिका-“वसन्त-वायु-क्रिया”, उद्यान-विशेष-कार्यक्रमेषु, महाविद्यालय-स्नातक-विशेष-कार्यक्रमेषु अन्येषु च बृहत्-परिमाणेषु रोजगार-सेवा-क्रियाकलापानाम् उपरि अवलम्ब्य, न्यायक्षेत्रस्य अन्तः १५० तः अधिकाः प्रमुखाः उद्यमाः ९९ विशेष-नौकरी-मेलानां आयोजनाय आयोजिताः आसन् . प्रान्तीय-नगरपालिका-रोजगारविभागैः शिक्षाविभागैः च सक्रियरूपेण सम्पर्कं कृतवान्, अनेकविश्वविद्यालयैः सह सहकार्यं कृत्वा उद्यमेषु गत्वा शोध-अध्ययन-क्रियाकलापं विद्यालय-उद्यम-संगोष्ठी च ४ वारं कृतवान्, तथा च विश्वविद्यालयात् प्रासंगिक-उद्यमेषु ८० तः अधिकानां शिक्षकाणां छात्राणां च आयोजनं कृतवान् -स्थलभ्रमणं, शोधं अध्ययनं च, विद्यालय-उद्यमसहकार्यं अधिकं गभीरं कर्तुं , प्रतिभानां आपूर्तिं सुदृढं कृत्वा रोजगारमार्गान् सुचारुतया कृत्वा ठोस आधारं स्थापितं अस्ति।
"किन्घाई दैनिक" (पृष्ठ २, अक्टोबर ५, २०२४: प्रान्तीय समाचार)
कथनम् : उपर्युक्ताः सामग्रीः सर्वाणि qinghai daily इत्यस्य मूलपाण्डुलिप्याः सन्ति, यत्र स्रोतः सूचितः अस्ति तत्र व्यतिरिक्तं, तथा च लिखितानुमतिं विना किमपि पुनरुत्पादनं सख्यं निषिद्धम् अस्ति!