समाचारं

"ग्रामसुपरलीग" अन्तर्राष्ट्रीयमैत्रीपूर्णप्रतियोगितायाः स्वागतं करोति अनेकेषां देशानाम् राजनयिकाः चीनदेशस्य ग्राम्यक्षेत्रस्य सौन्दर्यस्य अनुभवं कुर्वन्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
गुइझोउ-नगरस्य “ग्राम-सुपर-लीग”-क्रीडायां ग्रामीण-फुटबॉल-प्रतियोगिताः अद्यापि लोकप्रियाः सन्ति, विगत-दिनद्वये स्थानीय-क्षेत्रेण प्रथम-मैत्री-क्रीडायाः आरम्भः अभवत् “ग्राम सुपर लीग” दल ग्राम्यपदकक्रीडायाः अद्वितीयं आकर्षणं अनुभवन्तु, चीनीयग्रामीणक्षेत्राणां रीतिरिवाजानां अनुभवं कुर्वन्तु, चीनस्य सौन्दर्यं च आविष्करोतु।
अङ्कणे गुलाबीवर्णीयजर्सीधारिणः अर्जन्टीना, ब्राजील्, उरुग्वे, मेक्सिको, क्यूबा इत्यादिभ्यः १२ देशेभ्यः चीनदेशे स्थितैः राजनयिकैः निर्मितं फुटबॉलदलम् अस्ति दल। दलस्य नाम "लुओ हान गुओ" इति अभवत् यतोहि रोङ्गजियाङ्ग-नगरे उत्पादितः लुओ हान गुओ अतीव प्रसिद्धः अस्ति, अपि च जनाः रोङ्गजियाङ्ग-नगरस्य विशेषकृषि-उत्पादानाम् विषये अधिकान् जनान् ज्ञापयितुं प्रतियोगितायाः लाभं ग्रहीतुं इच्छन्ति स्म आधिकारिकक्रीडायाः भिन्नः अयं अन्तर्राष्ट्रीयमैत्रीपूर्णः मेलः २५ निमेषात्मकं क्रीडास्वरूपं स्वीकुर्वति यत्र प्रथमं मैत्रीं द्वितीयं च स्पर्धायां केन्द्रितं भवति, येन फुटबॉलेन आनयितस्य आनन्दस्य संयुक्तरूपेण अनुभवः भवति
चीनदेशे ग्रेनेडादेशस्य राजदूतः मा यान् : १.एषा स्पर्धा महती, अतीव उत्साहपूर्णा, रोमाञ्चकारी च आसीत् । अस्माकं देशः कैरिबियनसागरे ग्रेनेडा अस्ति सः लघुः किन्तु सुन्दरः अस्ति।
चीनदेशे अर्जेन्टिनादेशस्य राजदूतः मा ज़ियुआन् : १.चीनदेशस्य संस्कृतिपर्यटनमन्त्रालयेन अस्मिन् आकर्षक "ग्रामसुपरलीग" आगन्तुं वयं बहु प्रसन्नाः स्मः स्थानीयदलेन सह मैत्रीपूर्णः मेलः अस्माकं संचारस्य सुविधां कुर्वन्तु।
विरामसमये ओपेरा-प्रदर्शनानि, ताङ्ग-वेष-नृत्यानि, डोङ्ग-गीतानि च क्रमेण प्रतियोगितायाः अतिरिक्तं संस्कृतिपर्यटनमन्त्रालयेन चीनदेशे स्थितानां राजनयिकानां आयोजनं कृत्वा पारम्परिकग्रामस्य रोङ्गजियाङ्ग-मण्डलस्य डाली-डोङ्ग-ग्रामस्य भ्रमणं कृतम् डोङ्ग-गृहाणां वास्तुकलाविषये ज्ञातुं, स्थानीयजनैः सह आशीर्वादं प्रसारयितुं डोये-नृत्यं नृत्यं कुर्वन्तु, राष्ट्रियसंस्कृतेः आकर्षणं अनुभवन्तु, चीनीयग्रामीणक्षेत्रस्य सौन्दर्यस्य आविष्कारं कुर्वन्तु च।
चीनदेशे कोलम्बियादेशस्य राजदूतः सर्जिओ काब्रेरा : १.गुइझोउ-नगरस्य प्राकृतिकदृश्यानि अतीव सुन्दराणि सन्ति, गुइझोउ-नगरस्य जनाः मम अतीव रोचन्ते ।
चीनदेशे अर्जेन्टिनादेशस्य राजदूतः मा ज़ियुआन् : १.स्थानीयसांस्कृतिकविरासतां, संरक्षिताः रीतिरिवाजाः, कलात्मकशिल्पकला, कला च शताब्दशः संरक्षिताः इति द्रष्टुं महान् आसीत् । ते एतान् अनुभवान् भविष्यत्पुस्तकेभ्यः प्रसारयितुं प्रशंसनीयाः सन्ति।
प्रतिवेदन/प्रतिक्रिया