समाचारं

इजरायल्-देशं ईरानी-तैलक्षेत्रेषु आक्रमणं न कर्तुं प्रेरयितुं? कच्चे तेलं आर्धाधिकं लाभं त्यजति यतः बाइडेन् विकल्पान् आह्वयति इति अमेरिकीदेशः प्रतिबन्धान् विचारयति इति वदति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा इजरायल् इरान् विरुद्धं प्रतिकारं कर्तुं सज्जः भवति तथा अमेरिका इराणस्य तैलनिर्माणसुविधासु प्रत्यक्षं आक्रमणं परिहरितुं प्रयतते।

शुक्रवासरे, अक्टोबर् ४ दिनाङ्के पूर्वसमये अमेरिकीराष्ट्रपतिः बाइडेन् व्हाइट हाउस् इत्यत्र केभ्यः मीडियाभ्यः अवदत् यत् मंगलवासरे इरान् इत्यनेन इजरायल् विरुद्धं बहूनां क्षेपणानि प्रक्षेपितानि ततः परं इजरायल् इत्यस्य प्रतिक्रियायाः अधिकारः अस्ति। परन्तु बाइडेन् इत्यस्य वचनेन ज्ञायते यत् सः इजरायल्-देशं इराणस्य तैलक्षेत्रेषु आक्रमणस्य विचारं त्यक्तुं प्रेरयितुं प्रयतते। बाइडेन् उक्तवान् यत् -

"यदि अहं ते (इजरायल) आसम् तर्हि तैलक्षेत्रेषु आक्रमणं विहाय अन्यविकल्पान् विचारयिष्यामि।"

"यदि अहं ते (इजरायल) आसम् तर्हि तैलक्षेत्रेषु आक्रमणं विहाय अन्यविकल्पान् विचारयिष्यामि।"

बाइडेन् इत्यनेन उक्तं यत् सः इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य नेतृत्वे सर्वकारेण सह परामर्शं कुर्वन् अस्ति यत् मंगलवासरे इजरायल्-देशे इराणस्य आक्रमणस्य प्रतिक्रिया कथं दातव्या इति। बाइडेन् इत्यनेन अपि उल्लेखः कृतः यत् अमेरिका अन्ये च जी-७-सर्वकाराः इरान्-देशे तैलप्रतिबन्धान् आरोपयितुं विचारयन्ति, यस्य विषये पूर्वमेव वित्तीयक्षेत्रे प्रतिबन्धाः सन्ति

इरान्-देशस्य तैल-उद्योगे नूतन-प्रतिबन्धानां विषये अमेरिका-देशः विचारयति वा इति पृष्टः बाइडेन्-महोदयः प्रतिवदति यत्, "अधुना तदेव विचार्यते — समग्रं वस्तु" इति

बाइडेन् इत्यस्य वक्तव्यस्य अनन्तरं अन्तर्राष्ट्रीयकच्चे तैलस्य वायदाः अधिकांशं दिवसान्तर्गतलाभं त्यक्तवन्तः । अमेरिकी-डब्ल्यूटीआई-कच्चातैलं मध्याह्ने ७५.५७ डॉलर-रूप्यकाणां दैनिक-उच्चतमं स्तरं प्राप्तवान्, यत् दिवसे २.५% अधिकं वर्धितम्, ततः ७४.२० डॉलरात् न्यूनं जातम्, तस्मिन् दिने ०.६% तः न्यूनं वर्धितम् ब्रेण्ट् कच्चा तैलं ७९.३० डॉलरस्य नूतनं दैनिकं उच्चतमं स्तरं प्राप्तवान्, यत् तस्मिन् दिने प्रायः २.२% अधिकं भवति, ततः ७८.०० डॉलरात् न्यूनं जातम्, तस्मिन् दिने ०.५% तः न्यूनं वर्धितम् ।