समाचारं

चीनदेशस्य प्रसिद्धः प्रयोगात्मकः उच्च-ऊर्जा-भौतिकशास्त्रज्ञः ये मिघान् इत्यस्य निधनम् अभवत्

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, ४ अक्टोबर् (रिपोर्टरः सन ज़िफा) उच्च ऊर्जाभौतिकशास्त्रसंस्थायाः चीनीविज्ञानअकादमी (उच्च ऊर्जाभौतिकशास्त्रसंस्थायाः) चतुर्थे दिनाङ्कस्य सायं मृत्युपत्रं जारीकृतवती: चीनीय अभियांत्रिकी अकादमीयाः शिक्षाविदः, प्रसिद्धः प्रयोगात्मक उच्च ऊर्जा भौतिकशास्त्रज्ञः, कणपरिचयप्रौद्योगिकीविशेषज्ञः, पूर्व उच्च ऊर्जाभौतिकशास्त्रसंस्थायाः, चीनीविज्ञानअकादमीनिदेशकः ये मिघानः तस्मिन् दिने मध्याह्ने ९९ वर्षे बीजिंगनगरे अप्रभाविचिकित्सायाः कारणेन मृतः

ये मिघान् चीनदेशे न्यून ऊर्जायुक्तानां त्वरकानाम्, न्यून ऊर्जायुक्तानां परमाणुभौतिकशास्त्रस्य प्रयोगानां, कणनियन्त्रणमापनप्रौद्योगिक्याः, उच्च ऊर्जायुक्तानां भौतिकशास्त्रस्य प्रयोगानां च अग्रणीषु अन्यतमः अस्ति कोलाइडर (bepc) तथा बीजिंग स्पेक्ट्रोमीटर (bes)" अग्रणीषु अन्यतमः, सः चीनस्य परमाणुभौतिकशास्त्रस्य उच्च-ऊर्जा-भौतिकशास्त्रस्य प्रयोगात्मक-आधारस्य निर्माणे महत्त्वपूर्णं योगदानं दत्तवान् अस्ति तथा च विश्वस्य उच्च-ऊर्जा-भौतिकशास्त्रस्य प्रयोगात्मक-अनुसन्धानक्षेत्रे तस्य स्थानं कृतवान् अस्ति

चीनी विज्ञान-अकादमीयाः उच्च-ऊर्जा-संस्थायाः अनुसारं १९५० तमे दशके ये मिघान् चीनस्य प्रथमस्य द्वितीयस्य च आभारित-कण-त्वरकस्य (७०० किलोइलेक्ट्रॉनवोल्ट्-२.५ मेगा-इलेक्ट्रोन्वोल्ट्-ऊर्जायाः विद्युत्स्थैतिक-त्वरकानाम्) विकासे भागं गृहीतवान्, तेषां कृते च उत्तरदायी आसीत् संचालनं सुधारं च, तथा च a number of important results. तदनन्तरं सः विविधकणविज्ञापकानाम् विकासे अग्रणीः भूत्वा चीनस्य प्रथमः परमाणुभौतिकशास्त्रस्य प्रयोगानां समूहं कृतवान्, अन्तर्राष्ट्रीयस्तरस्य भौतिकशास्त्रस्य कार्यं च कृतवान्

१९७० तमे दशके ये मिघान्, जिओ जियान् च बहु-फिलामेण्ट् आनुपातिककक्षेषु, ड्रिफ्ट्-कक्षेषु च सामान्यतया उच्च-ऊर्जा-भौतिकशास्त्र-प्रयोगेषु प्रयुक्तानां कण-विज्ञापकानाम् विकासस्य अध्यक्षतां कृतवन्तः, बहु-फिलामेण्ट्-आनुपातिकस्य सङ्गणक-अनलाईन-दत्तांश-अधिग्रहणस्य साकारीकरणे च अग्रणीः अभवन् चीनदेशे कक्षेषु ।

ये मिघान् १९८२ तमे वर्षात् बीजिंग-स्पेक्ट्रोमीटर् इति बृहत्-परिमाणस्य उच्च-ऊर्जा-भौतिकशास्त्र-प्रयोगात्मक-कण-परिचय-यन्त्रस्य निर्माणस्य अध्यक्षतां कृतवान् अस्ति ।एतत् यन्त्रं १९८८ तमे वर्षे सम्पन्नम् अभवत् तथा च अन्तर्राष्ट्रीयरूपेण महत्त्वपूर्णानां परिणामानां श्रृङ्खलां प्राप्तवान् यथा सीरियमस्य सटीकमापनम् लेप्टन द्रव्यमान। सः राष्ट्रियविज्ञानप्रौद्योगिकीप्रगतिपुरस्कारस्य विशेषपुरस्कारं अन्यपुरस्कारान् च प्राप्तवान् अस्ति ।

मृत्युपत्रे उक्तं यत् ये मिङ्घन् इत्यनेन बहूनां उत्कृष्टानां छात्राणां प्रशिक्षणं कृतम्, येषु अधिकांशः उच्च ऊर्जायुक्तस्य भौतिकशास्त्रस्य, परमाणुभौतिकशास्त्रस्य च अनुसन्धानस्य मेरुदण्डः अभवत् सः चीनस्य उच्च-ऊर्जा-भौतिकशास्त्र-उद्योगस्य स्थायि-विकासस्य विषये अतीव चिन्तितः अस्ति, तथा च बीजिंग-इलेक्ट्रॉन्-पोसिट्रॉन्-कोलाइडर-इत्यस्य प्रमुख-नवीनीकरण-परियोजनाय, बीजिंग-स्पेक्ट्रोमीटर्-तृतीयस्य निर्माणाय च अनेके उपयोगिनो सुझावः प्रदत्तवान्, येन उत्तम-भौतिकशास्त्रस्य प्राप्त्यर्थं ठोस-आधारः स्थापितः परिणामाः। (उपरि)