2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ४ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् तस्मिन् दिने एकस्मिन् ब्रीफिंग्-समारोहे अवदत् यत् इजरायल्-देशः अद्यापि इरान्-देशस्य पूर्व-आक्रमणानां प्रतिक्रिया कथं दातव्या इति निर्णयं न कृतवान् ।
बाइडेन् इत्यनेन उक्तं यत् यदि सः इजरायलस्य जूतायां भवति तर्हि इराणस्य तैलक्षेत्रेषु आक्रमणं विहाय अन्यविकल्पान् अन्वेषयिष्यति इति। अमेरिकी-इजरायल-दलयोः निरन्तरं सम्पर्कः अस्ति । इजरायल्-देशः तत्कालं निर्णयं न करिष्यति, अतः अमेरिका-देशः प्रतीक्षां करिष्यति ।
बाइडेन् इत्यनेन अपि उक्तं यत् अमेरिकादेशः सम्प्रति इरान्देशे प्रतिबन्धान् स्थापयितुं विचारयति।
पूर्वं केचन अमेरिकीमाध्यमाः विश्लेषणं कृतवन्तः यत् इजरायल् इजरायल्-देशे पूर्वं इराणस्य बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणानां प्रतिक्रियारूपेण इजरायल्-देशः तैल-सुविधाभिः सह ईरानी-लक्ष्येषु आक्रमणं कर्तुं शक्नोति इति
इजरायलस्य रक्षासेनायाः प्रवक्ता हागारी इत्यनेन अस्य मासस्य प्रथमदिनाङ्के सायं वक्तव्यं प्रकाशितं यत् इरान् इत्यनेन स्वक्षेत्रात् इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम्, यत्र कुलम् १८० तः अधिकाः बैलिस्टिक-क्षेपणास्त्राः प्रक्षेपिताः इति इराणस्य राष्ट्रपतिः पेजिजियान् तस्मिन् दिने अवदत् यत् तस्मिन् दिने इराणस्य क्षेपणास्त्र-आक्रमणं इजरायलस्य "आक्रामकतायाः" निर्णायकप्रतिक्रिया अस्ति ।
(स्रोतः सीसीटीवी न्यूजः)