समाचारं

सेप्टेम्बरमासे नूतनानां बलानां विक्रयणस्य विषये टिप्पण्याः : ५०,००० यूनिट्-भङ्गं कर्तुं आदर्शः, किं जीरो रन बृहत्तमः “डार्क हॉर्स्” भविष्यति ?

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनं वस्तुरूपेण नूतनाः कारनिर्माणशक्तयः अधिकं विपण्यभागं प्राप्तुं यथाशक्ति प्रयतन्ते। परन्तु अद्यतनस्य उग्रवातावरणे ये कारकम्पनयः धनं प्राप्तुं धोखाधड़ीयाः उपरि अवलम्बन्ते, तेषां निष्कासनं कृतम्, शेषाः च विपण्यां पदं प्राप्तुं स्वस्य विभेदितलाभानां उपरि अवलम्बन्ते

सद्यः एव प्रकाशितस्य सितम्बरमासस्य नूतनानां बलानां विक्रये जियांग् भ्राता ज्ञातवान् यत् नूतनानां कारनिर्माणबलानाम् प्रतिमानं प्रमुखस्य पुनर्स्थापनस्य सामनां करोति शीर्षत्रयस्य नूतनबलस्य स्पष्टलाभाः सन्ति, परन्तु विलम्बेन आगताः अपि अतीव प्रबलाः सन्ति। अतः, अद्य जियाङ्गः भ्राता भवन्तं नूतनकारनिर्माणबलानाम् नवीनतमविन्यासद्वारा नेष्यति।

प्रथम स्थान : आदर्श

सितम्बरमासस्य विक्रयः ५३,७०० यूनिट्

अस्मिन् वर्षे सितम्बरमासे ली ऑटो इत्यनेन कुलम् ५३,७०९ नवीनकाराः वितरिताः, येन वर्षे वर्षे ४८.९% वृद्धिः अभवत् । ली ऑटो इत्यस्य वर्तमानविक्रयप्रगतेः अनुसारं अद्यापि ५६०,००० वाहनानां पूर्णवर्षस्य विक्रयलक्ष्यं प्राप्तुं किञ्चित् आशा वर्तते ।

यद्यपि ली ऑटो इत्यनेन प्रत्येकस्य मॉडलस्य विशिष्टविक्रयस्य घोषणा न कृता तथापि जियाङ्ग गे इत्यस्य अनुमानं यत् सर्वाधिकं विक्रयणं भवति इति मॉडल् अद्यापि ली ऑटो एल ६ इति भविष्यति ।

ली ऑटो इत्यस्य एतावत् उत्तमं विक्रयणस्य क्षमता मुख्यतया मध्यमवर्गीयग्राहकानाम् उपभोक्तृमनोविज्ञानस्य अवगमनस्य कारणेन अस्ति, येन ली ऑटो इत्यस्य उत्पादाः ३,००,००० युआन् मूल्ये प्राकृतिकरूपेण फिट् भवन्ति वक्तव्यं यत् रेफ्रिजरेटरस्य, रङ्गटीवीस्य, विशालस्य सोफायाः च उत्पादतर्कः अद्यापि विस्तारिते श्रेणीविपण्ये लोकप्रियः अस्ति । ततः सुपर चार्जिंग-ढेरस्य शुद्धविद्युत्-उत्पादानाम् च विन्यासस्य माध्यमेन ली ऑटो द्वितीयं वृद्धिवक्रं प्राप्तुं शक्नोति वा? प्रतीक्षामः पश्यामः !

द्वितीयं स्थानम् : ऐटो जगत् पृच्छति

सितम्बरमासस्य विक्रयः ३५,६०० वाहनानि

होङ्गमेङ्ग झिक्सिङ्ग् इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् सितम्बरमासे होङ्गमेङ्ग झिक्सिङ्ग् इत्यस्य विक्रयमात्रा ३९,९३१ वाहनानि आसन्, येषु एआइटीओ वेन्जी इत्यनेन ३५,५६० वाहनानि योगदानं दत्तम् तेषु एम ९ श्रृङ्खलायाः १५,५०० यूनिट्-वितरणं कृतम्;

भवन्तः जानन्ति, wenjie ब्राण्ड् इत्यस्य एकः प्रमुखः विक्रयबिन्दुः huawei इत्यस्य प्रणाल्याः समर्थनं ब्राण्ड् सशक्तिकरणं च अस्ति । तेषु ब्राण्ड्-प्रभावस्य प्रवर्धनं, विक्रय-चैनेल्-स्थापनं, प्रकाशनं च, त्रीणां विद्युत्-बुद्धिमान्-प्रौद्योगिकीनां समर्थनम् इत्यादीनि सन्ति... एतेषु पक्षेषु वेन्जी-इत्यस्य पृष्ठतः हुवावे-इत्यस्य समर्थनं, समर्थनं च अस्ति

तृतीयं स्थानम् : लीपमोटर

सितम्बरमासस्य विक्रयः ३३,८०० यूनिट्

अस्मिन् वर्षे लीपमोटरः नूतनानां बलानां मध्ये एकः कृष्णः अश्वः अभवत् इति आधिकारिकतया घोषितवान् यत् सितम्बरमासे ३३,७६७ वाहनानि वितरितानि, येन वितरणस्य मात्रायां नूतनं उच्चतमं स्तरं स्थापितं। एकस्मिन् मासे वर्षे वर्षे ११३.७% वृद्धिः अभवत्, प्रथमत्रित्रिमासे कुलम् १७२,९०० लीप्-रन-वाहनानां वितरणं ३०,००० यूनिट्-अधिकं जातम्, यत् वर्षे वर्षे ९४.६% वृद्धिः अभवत्

अवश्यं चीनदेशे अद्यापि c श्रृङ्खला मुख्यशक्तिः भवितुम् अर्हति, मुख्यविक्रयवृद्धिः च c16 उत्पादात् आगच्छति । विदेशेषु विन्यासस्य दृष्ट्या अपि यूरोपीयनगरेषु लीप्मो सी१०, टी०३ च प्रक्षेपणं कृतम् अस्ति, तथा च बी श्रृङ्खलायाः प्रथमं मॉडलं बी१० पेरिस् मोटर शो इत्यत्र अपि पदार्पणं करिष्यति, यत् मासे उद्घाट्यते अक्टोबरमासस्य मध्यभागे । पीएसए अथवा स्टेलान्टिस् इत्यनेन सह साझेदारी इत्यस्य धन्यवादेन जीरो रन इत्येतत् शुल्केन न्यूनतया प्रभावितं भवितुमर्हति तथा च मार्केट् उद्घाटयितुं अवसरः भवितुम् अर्हति।

चतुर्थं स्थानम् : एक्सपेङ्ग मोटर्स्

सितम्बरमासस्य विक्रयः : २१,४०० यूनिट्

अधुना एव एक्सपेङ्ग मोटर्स् इत्यनेन सितम्बरमासे कुलम् २१,३५२ नवीनकाराः वितरिताः, येन वर्षे वर्षे ३९% वृद्धिः, मासे मासे ५२% च वृद्धिः अभवत् तेषु xpeng mona m03 इत्यनेन १०,००० तः अधिकाः यूनिट् वितरिताः । २०२४ तमस्य वर्षस्य जनवरीतः सितम्बरमासपर्यन्तं एक्सपेङ्ग् मोटर्स् इत्यनेन कुलम् ९८,५६१ नवीनकाराः वितरिताः, येन वर्षे वर्षे २१% वृद्धिः अभवत् ।

एतत् कथ्यते यत् mona m03 इत्यस्य लोकप्रियतायाः कारणात् xpeng g6, p7i इत्यादीनि मॉडल् अपि पुनः लोकप्रियाः अभवन्, येन xpeng इत्यस्य विक्रयस्य अधिका वृद्धिः अभवत् तस्मिन् एव काले xpeng p7+ इत्यस्य प्रारम्भः अक्टोबर् १० दिनाङ्के भविष्यति, चतुर्थे त्रैमासिके अपि प्रारम्भः भविष्यति इति अपेक्षा अस्ति ।

पञ्चम स्थान : जी क्रिप्टन मोटर्स

सितम्बरमासस्य विक्रयः : २१,४०० यूनिट्

जिक्रिप्टन इंटेलिजेण्ट् टेक्नोलॉजी इत्यनेन घोषितस्य नवीनतमस्य वितरणस्य मात्रायाः अनुसारं सितम्बरमासे २१,३३३ यूनिट् वितरणं कृतम्, यत् वर्षे मासे दुगुणं वृद्धिः, वर्षे वर्षे ७७% वृद्धिः, मासे मासे १८% च वृद्धिः अभवत् । . अस्मिन् वर्षे जनवरीतः सेप्टेम्बरमासपर्यन्तं कुलम् १४२,८७३ यूनिट्-वितरणं कृतम्, यत् वर्षे वर्षे ८१% वृद्धिः अभवत् । सितम्बरमासस्य अन्ते जी क्रिप्टन् इत्यनेन कुलम् प्रायः ३४०,००० यूनिट्-वितरणं कृतम्, येन नूतनाः वितरण-अभिलेखाः निरन्तरं स्थापिताः ।

जिक्रिप्टन् ००१, जिक्रिप्टन् ००७, जिक्रिप्टन् ७एक्स् मॉडल् वर्तमानकाले जिक्रिप्टन् ब्राण्ड् इत्यस्य विक्रयणस्य उत्तरदायी सन्ति । तदतिरिक्तं स्मार्टड्राइविंग् इत्यस्य दृष्ट्या जिक्रिप्टनस्य वर्तमानस्य मुख्यविक्रयमाडलस्य सर्वाणि एनवीडिया इत्यस्य ओरिन् चिप्स् इत्यस्य आधारेण स्वविकसितस्मार्टड्राइविंग् प्रणालीषु परिवर्तनं कृतम् अस्ति आगामिषु मासेषु जी क्रिप्टन् इत्यस्य विक्रयः नूतनं उच्चतमं स्तरं प्राप्तुं शक्नोति।

षष्ठं स्थानम् : एनआईओ

सितम्बरमासस्य विक्रयः : २१,२०० वाहनानि

एनआईओ इत्यनेन सितम्बरमासे विक्रयदत्तांशः घोषितः तेषु एनआईओ ब्राण्ड् इत्यनेन सितम्बरमासे २०,३४९ यूनिट् वितरिताः, येन पञ्चानां कृते २०,००० तः अधिकाः यूनिट् वितरिताः क्रमशः मासान्, अतीव स्थिरं प्रदर्शनं दर्शयन्। अस्मिन् वर्षे जनवरीतः सेप्टेम्बरमासपर्यन्तं एनआइओ-संस्थायाः कुलम् १४९,२८१ नूतनानि काराः प्रदत्तानि, येन वर्षे वर्षे ३५.७% वृद्धिः अभवत् । एतावता एनआइओ-संस्थायाः कुलम् ५९८,८७५ नूतनानि काराः वितरितानि सन्ति ।

ज्ञातव्यं यत् वेइलाई उपब्राण्ड् लेडो इत्यस्य प्रथमं उत्पादं एल६० आधिकारिकतया सितम्बरमासे प्रक्षेपणं जातम्, तस्य वितरणं २८ सितम्बर् दिनाङ्के आरब्धम् ।सितम्बरमासे कुलम् ८३२ वाहनानि वितरितानि

सप्तमं स्थानम् : नेझा ऑटोमोबाइल

सितम्बर विक्रयः १०,११८ यूनिट्

नेझा ऑटोमोबाइल इत्यनेन आधिकारिकतया घोषितं यत् तस्य सम्पूर्णस्य वाहनानां श्रृङ्खलायाः १०,११८ यूनिट् सेप्टेम्बरमासे वितरिताः । अगस्तमासे नेझा ऑटोमोबाइलस्य ११,००५ यूनिट्-वितरणस्य तुलने गतवर्षस्य सितम्बरमासे सम्पूर्णेन श्रृङ्खलायाः १३,२११ यूनिट्-वितरणस्य तुलने वर्षे वर्षे २३.४१% न्यूनता अभवत्

समग्ररूपेण वाहनविपण्यं यदा प्रफुल्लितं भवति तदा नेझा ऑटो दुर्बलतायाः लक्षणं दर्शयति। वर्तमानप्रवृत्तिभ्यः न्याय्यं चेत् "नवागतः" शाओमी शीघ्रमेव नेझां अतिक्रमयिष्यति ।

अष्टमस्थानं : शाओमी मोटर्स्

सेप्टेम्बरमासस्य विक्रयः : १०,००० तः अधिकाः वाहनाः

xiaomi motors इत्यनेन सितम्बरमासे विक्रयणस्य घोषणा कृता, यत् पुनः १०,००० यूनिट् अतिक्रान्तवान्, तदतिरिक्तं xiaomi group संस्थापकः lei jun इत्यनेन अद्य cctv लाइव प्रसारणस्य समये पुष्टिः कृता यत् अक्टोबर् मासे २०,००० यूनिट् वितरिताः भविष्यन्ति। xiaomi auto इत्यनेन आधिकारिकतया उक्तं यत् xiaomi automobile कारखाना अक्टोबर् मासे उत्पादनं वर्धयिष्यति, यत्र मासिकं उत्पादनं २०,००० यूनिट् इति लक्ष्यं भवति, तथा च नवम्बरमासे एकलक्ष यूनिट् इत्यस्य वार्षिकवितरणस्य लक्ष्यं समयात् पूर्वं पूर्णं कर्तुं शक्यते इति अपेक्षा अस्ति।

नवमं स्थानम् : लान्टु ऑटोमोबाइल

सेप्टेम्बरमासस्य विक्रयः : १०,००० तः अधिकाः वाहनाः

सेप्टेम्बरमासे लान्टु-आटोमोबाइल-संस्थायाः १०,००१ नूतनानि काराः वितरितानि, पुनः १०,००० यूनिट्-मासिकविक्रये प्रवेशं कृत्वा उद्योगस्य ध्यानं आकर्षितवान् । जनवरीतः सेप्टेम्बरमासपर्यन्तं लान्टु ऑटो इत्यनेन कुलम् ५२,५४८ वाहनानि वितरितानि, येन वर्षे वर्षे ९१% वृद्धिः अभवत् । अस्मिन् वर्षे मेमासात् आरभ्य लान्टु आटोमोबाइलस्य मासिकविक्रयः निरन्तरं ४,००० तः अधिकवाहनात् १०,००० तः अधिकवाहनपर्यन्तं वर्धितः अस्ति, येन "पञ्च क्रमशः वृद्धिः" प्राप्ता

नूतनस्य ड्रीमरस्य अतिरिक्तं अस्मिन् वर्षे लान्टु मोटर्स् इत्यस्य अन्यत् ब्लॉकबस्टर उत्पादं लान्टु ज़ियिन् इति टेस्ला मॉडल् वाई इत्यनेन सह स्पर्धां कर्तुं मध्यम आकारस्य शुद्धविद्युत् एसयूवी इत्यस्य रूपेण स्थितम् अस्ति अधुना यावत् लान्टु इत्यनेन विविधाः उत्पादविन्यासाः सम्पन्नाः, येषु त्रयः प्रमुखाः श्रेणयः सन्ति: एसयूवी, एमपीवी, सेडान् च, यथा न्यू लान्टु फ्री, लान्टु ड्रीमर, लान्टु लाइट चेजर, लान्टु ज़ियिन् च

संक्षेपः

परन्तु समग्ररूपेण नूतनऊर्जाविपण्यं दृष्ट्वा, अनेके नूतनाः बलाः शनैः शनैः स्वविशेषज्ञताक्षेत्राणि, विपण्यखण्डानि च अन्विष्यन्ते इति दृश्यते आदर्शः विस्तारितायाः परिधियुक्तस्य मध्य-उच्च-अन्त-परिवारस्य suv-विपण्ये केन्द्रितः अस्ति, तथा च leapmotor-इत्यस्य "आदर्श-प्रतिस्थापनम्" इति अपेक्षा अस्ति अवश्यं, विपण्यस्पर्धा अधिकाधिकं तीव्रं भवति, नूतनानां कारकम्पनीनां कृते "शफल" इत्यस्य सामना कर्तव्यः भवेत्। "cars without borders" इति अनुसरणं कर्तुं स्वागतम् अस्ति तथा च स्वविचारं साझां कर्तुं अधः टिप्पणीक्षेत्रे सन्देशं त्यजन्तु।