चाङ्गडे - सुरक्षां सुनिश्चित्य अवकाशकाले कर्तव्यनिष्ठाः सहस्राधिकाः यातायातपुलिसदलस्य रक्षणं कुर्वन्ति
2024-10-05
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लियूये लेक बीच संगीतमहोत्सवस्य रक्षणं पुलिसैः करोति ।
अस्थायी यातायातनियन्त्रणं कार्यान्वितं कुर्वन्तु।
रेड नेट मोमेंट न्यूज चांगडे अक्टूबर ४(संवाददाता मौ जियानपिंग) ४ अक्टोबर्, राष्ट्रियदिवसस्य अवकाशस्य चतुर्थदिवसः सार्वभौमिक उत्सवस्य अस्मिन् क्षणे हुनानप्रान्तस्य चाङ्गडे लोकसुरक्षायातायातपुलिसविभागस्य सहस्राधिकाः पुलिसाधिकारिणः अवकाशकाले स्वकर्तव्यस्य पालनम् अकरोत्, तस्य पालनम् "नगरेषु सुचारुप्रवाहस्य गारण्टी, ग्रामीणक्षेत्रेषु सुरक्षाप्रदानं, पर्यटनस्थलानां सेवा च" इति सिद्धान्ते नगरीयग्रामीणमार्गेषु सुरक्षितं सुचारु च यातायातं सुनिश्चितं कर्तुं, जनसमूहस्य सहायतां कर्तुं, वर्षाणां शान्तिं शान्तिं च रक्षितुं च
अक्टोबर् १ दिनाङ्कात् आरभ्य नगरस्य बृहत्-लघु-नदी-मार्गेषु पर्यटकानाम् संख्या ऐतिहासिक-अभिलेखं अतिक्रान्तवती अस्ति चाङ्गडे-रेलवे-स्थानके प्रमुखव्यापारजिल्हेषु च यातायातस्य दबावः अस्ति महती वृद्धिः अभवत् । अस्य कृते चाङ्गडे जनसुरक्षायातायातपुलिसविभागेन पूर्वमेव आसपासस्य मार्गेषु यातायातसङ्गठनपरिपाटानां श्रृङ्खलां अनुकूलितं, कर्तव्यं सुदृढं कर्तुं विशेषपुलिसबलं प्रेषितम्, दैनिकगस्तं सुदृढं कृतम् अस्ति तथा च लियूये लेकबीचपार्कस्य परितः मार्गाणां प्रमुखप्रबन्धनं नियन्त्रणं च कृतम् अस्ति तथा च डक्सियाहे स्ट्रीट्, "मानवीकृतं" कानूनप्रवर्तनं कार्यान्वितवान्, पर्यटकानां कृते च उत्तमं यातायातवातावरणं प्रदत्तवान् । तेषु लियूये लेक ब्रिगेड् इत्यनेन लियूये लेक बीच संगीतमहोत्सवे मार्गयानयानस्य अस्थायी यातायातनियन्त्रणपरिपाटाः स्वीकृताः, तथा च प्रेक्षकाणां स्मरणार्थं लघुविडियो तथा वेइबो विमोचितः यत् ते स्ववाहनानि हैप्पी वाटर वर्ल्ड तथा सिटीजन्स् होम पार्किङ्गस्थानेषु पार्कं कुर्वन्तु तथा च चयनं कुर्वन्तु walk to the performance venue , सङ्गीतमहोत्सवस्य सफलतां सुनिश्चित्य। द्वितीयब्रिगेडस्य प्रत्यक्षक्षेत्रस्य पुलिसबलं न केवलं स्वस्य अधिकारक्षेत्रे मार्गसुरक्षायाः रक्षणं करोति, अपितु दहे-वीथिकायां यातायात-सङ्गठनस्य सुरक्षायाः रक्षणस्य दायित्वं अपि गृह्णाति चाङ्गडे रेलस्थानकस्य प्रत्यक्षतया अन्तर्गतं चतुर्थब्रिगेडस्य पुलिसबलेन यातायातदुर्घटनानां शीघ्रं निवारणाय यात्रिकाणां कृते सुविधाजनकं परिवहनवातावरणं च प्रदातुं चाङ्गडेरेलस्थानके परितः च गस्तीकार्यं, कर्तव्यकार्यं च वर्धितम् अस्ति। क्षेत्रे मार्गाणां सुरक्षायाः रक्षणं कुर्वन् प्रथमब्रिगेडस्य प्रत्यक्षतया स्वक्षेत्रस्य पुलिसबलेन अपि जनसामान्यं उत्साहपूर्वकं साहाय्यं कृतम्, ताओयुआन् काउण्टीतः एकं रोगी शीघ्रं चिकित्सां कर्तुं नगरपालिकाप्रथमजनचिकित्सालयं प्रति अनुसृत्य च
विडियो निरीक्षणं समयनिर्धारणं च सुदृढं कुर्वन्तु।
यातायातसुरक्षाप्रचारं शिक्षां च कुर्वन्तु।
४ दिवसीयराष्ट्रदिवसात् आरभ्य सर्वैः ब्रिगेड्भिः नगरीयक्षेत्राणां, राष्ट्रियाप्रान्तीयराजमार्गाणां, ग्रामीणमार्गाणां च नियन्त्रणं सुदृढं कृतम्, ग्रामीणमार्गविपणानाम् नियमनं सुदृढं कृतम्, यात्रीकारानाम् अतिसङ्ख्या इत्यादीनां अवैधकार्याणां अन्वेषणं दण्डं च सुदृढं कृतम्, मत्तवाहनचालनं, त्रिचक्रिकासु, अल्पवेगयुक्तेषु ट्रकेषु च यात्रिकाणां अवैधवाहनम्। तस्मिन् एव काले "वृद्धानां युवानां च" समूहानां कृते प्रचारः शिक्षा च क्रियते येन जनस्य यातायातसुरक्षाविषये जागरूकता वर्धते । कृषकविपण्येषु अवैधपार्किङ्गस्य सशक्ततया सुधारं करोति एन्क्सियाङ्ग् ब्रिगेड्। जिन् सिटी ब्रिगेड् नशेन वाहनचालनस्य सुधारं करोति। लिन्ली ब्रिगेड् इत्यनेन लिन्ली नम्बर १ मध्यविद्यालयस्य शताब्दीसमारोहस्य कृते उच्चगुणवत्तायुक्तानि यातायातसङ्गठनसेवाः प्रदातुं विशेषपुलिसबलानाम् व्यवस्था कृता ताओयुआन् ब्रिगेड् पुलिस "यातायातसुरक्षा लघुचलच्चित्रं" क्रीडन् नगरीयक्षेत्रे यातायातसुरक्षाप्रचारकार्यक्रमं कृतवान् ।
तदतिरिक्तं यातायातपुलिसविभागेन मीडियामञ्चानां उपयोगेन राष्ट्रियदिवसस्य मार्गस्य स्थितिसूचना, मौसमसूचना, सुरक्षापाठसन्देशाः च प्रकाशिताः येन जनसमूहः सुरक्षितयात्रायाः स्मरणं करोति स्म