समाचारं

सेवानिवृत्तिपूर्वं एकं "सुवर्णसप्ताहं" अपि सेवन्तु! सञ्चालकाः राष्ट्रियदिवसस्य अवकाशकाले "लिङ्के" इत्यत्र आरुह्य उपक्रमं कृतवन्तः

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन न्यूज "कप्तान, अहम् एतत् लिङ्के यात्रां चालयितुम् इच्छामि। अहं नवम्बरमासे निवृत्तः भविष्यामि तथा च सेवानिवृत्तिपूर्वं राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये पुनः धावितुम् इच्छामि परिवहनविभागः लुओहुदलः, दलस्य कप्तानः इति ज्ञातवान्, "अतिरिक्तसमयं" याचयितुम् उपक्रमं कृतवान् ।

यदा सन जिंग् प्रथमवारं १९९३ तमे वर्षे जुलैमासे उद्योगे प्रवेशं कृतवती तदा सा बेङ्गबु जलविद्युत्विभागे नियुक्ता आसीत्, वितरणकक्षस्य विद्युत्कर्मी च आसीत् । स्वकार्यं सम्यक् सम्पन्नं कुर्वन्ती रेलमार्गस्य अग्रपङ्क्तौ धावन्तः रेलकर्मचारिणः प्रति सा अतीव ईर्ष्याम् अनुभवति स्म । संयोगवशं २००६ तमे वर्षे एप्रिलमासे सा यथा इच्छति तथा हेफेईयात्रीपरिवहनविभागे पदान्तरेण स्थानान्तरिता, गौरवपूर्णा चालिका च अभवत् । २०२० तमे वर्षे सा स्वकार्यं परिवर्त्य खाद्यवाहनस्य परिचारिका अभवत् ।

सन जिंग् इत्यनेन "जनस्य कृते जनरेलमार्गः" इत्यस्य सेवासिद्धान्तः सर्वदा मनसि स्थापितः, यात्रिकाणां कृते ज्ञातिवत् व्यवहारः कृतः, यात्रिकाणां सेवा धैर्यपूर्वकं सावधानीपूर्वकं च कृता, तथा च प्रमुखयात्रिकाणां सहायतां परिचर्या च प्रदातुं, व्यावसायिककौशलं व्यावसायिकगुणं च निरन्तरं सुधारयितुम्, तथा च यात्रीसेवासुधारः यात्रानुभवः।

सा विद्युत्वितरणकार्यं, रेलयानव्यवस्थापनकार्यं, भोजनकारसेवायां वा प्रवृत्ता अस्ति वा, सन जिंग् उच्चस्तरं धारयति, यात्रिकैः बहुवारं "बेस्ट सर्विसस्टार" इत्यादिभिः मानदपदवीभिः प्रशंसिता अस्ति

अस्मिन् समये अहं यथा इच्छामि तथा "लिङ्के" इति आरुह्य।सन जिंग् इत्यनेन उक्तं यत् निवृत्तेः पूर्वं राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य सेवागारण्टीयां भागं ग्रहीतुं तस्याः अन्तिमः समयः अस्ति, सा च उत्तमं कार्यं कर्तुं यथाशक्ति प्रयतते इति।"मम सहकारिणां सङ्गतिः, समर्थनं च मम कार्यं आनन्देन, उष्णतायाः च पूर्णं करोति। निवृत्तेः अनन्तरम् अपि एताः सुन्दराः स्मृतयः मम शाश्वतधनं भविष्यन्ति।"

दवन न्यूज संवाददाता लियू यांग संवाददाता वांग शुन

सम्पादक कुई हेंग

प्रतिवेदन/प्रतिक्रिया