समाचारं

महाविद्यालयस्य छात्राः राष्ट्रियदिने ताईपर्वतस्य आरोहणार्थं अंशकालिकरूपेण कार्यं कुर्वन्ति: ७ दिवसीयावकाशस्य समये प्रायः पूर्णतया बुकिंगं कुर्वन्ति

2024-10-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियदिवसस्य अवकाशकाले शाण्डोङ्गनगरस्य माउण्ट् ताई-दृश्यक्षेत्रे बहूनां पर्यटकानाम् स्वागतं कृतम् ।

अक्टोबर् ४ दिनाङ्के प्रातः १० वादने ताइआन्-नगरस्य स्थानीयविश्वविद्यालयस्य छात्रः झाङ्ग योङ्गकी इत्ययं जिउपाई न्यूज् इत्यस्मै अवदत् यत् सः अद्य आदेशं दत्तवन्तः ग्राहकाः प्रतीक्षते, तेन सह ताईपर्वतस्य आरोहणस्य सज्जतां च कुर्वन् अस्ति। सः अवदत् यत् ताईपर्वते आरोहणसहचरत्वस्य अतिरिक्तं पञ्चभिः सहपाठिभिः सह आरोहणदलम् अपि निर्मितवान् । अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशे प्रायः एकमासपूर्वं दलं आदेशं प्राप्तुं आरब्धवान्, प्रायः सर्वेषां प्रतिदिनं पूर्णं कार्यक्रमः आसीत् “अहं द्वौ दिवसौ पूर्वं शीतं गृहीतवान्, अतः अन्येषां छात्राणां आदेशाः प्रायः पूर्णाः आसन् , अवकाशकाले च प्रतिदिनं आदेशाः आसन् ” इति ।

पर्वतारोहणकाले झाङ्ग इत्यनेन गृहीताः दृश्याः। चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त

झाङ्गः अवदत् यत् राष्ट्रदिवसस्य अवकाशकाले ताइशान्-नगरे पर्यटकानां संख्या सामान्यतः अधिका आसीत् यद्यपि अवकाशः प्रायः अर्धमार्गे अस्ति तथापि अद्यापि पर्यटकानाम् अभावः नास्ति इति past few days." सः अवदत् यत् वयं यथा यथा पर्वतस्य शिखरं प्रति गच्छामः तथा तथा अधिकं जनसङ्ख्या भवति तथा तदनुसारं तापमानमपि न्यूनीभवति, पर्यटकानां उष्णतां प्राप्तुं समुचितं वस्त्रं योजयितुं आवश्यकता वर्तते।

ताइशान् पर्वतस्य उपरि पर्वतारोहिणां सह गमनम् एकं अंशकालिकं कार्यं अस्ति यत् अद्यतनकाले लोकप्रियं जातम् अस्ति यत् आरोहणस्य समये ते पर्यटकानाम् आरोहणार्थं मार्गदर्शनं करिष्यन्ति, तथा च पेयजलं, मार्गदर्शितभ्रमणं, पृष्ठपुटस्य सहायता च इत्यादीनां सेवानां प्रदानं करिष्यन्ति .

सितम्बरमासस्य मध्यभागे जिउपाई न्यूज इत्यस्य साक्षात्कारे झाङ्गः अवदत् यत् सः एकमासाधिकं यावत् सहचररूपेण कार्यं कर्तुं प्रयतते, १० तः १५ यावत् आदेशाः प्राप्य प्रायः ५,००० युआन् इत्येव धनं अर्जितवान् दलस्य अन्ये न्यूनानि आदेशानि प्राप्नुवन्ति स्म, तेषां समग्रं मासिकं आयं प्रायः १५,००० युआन् आसीत् “महाविद्यालये एतावत् धनं अर्जयितुं शक्नुवन् अहं बहु सन्तुष्टः अस्मि” इति ।

ताइशान-दृश्यक्षेत्रस्य अनुसारं अक्टोबर्-मासस्य ३ दिनाङ्के १५:५१ वादनपर्यन्तं ताइशानस्य अक्टोबर्-मासस्य ४ दिनाङ्के सर्वदिनस्य टिकटं विक्रीतम् अस्ति तथा च अक्टोबर्-मासस्य ४ दिनाङ्के ऑनलाइन-अफलाइन-टिकटविक्रयणं स्थगितम् अस्ति तदतिरिक्तं ५ अक्टोबर् दिनाङ्के १६:००-२३:०० वादनपर्यन्तं टिकटं अपि विक्रीतम् अस्ति । ये पर्यटकाः टिकटक्रयणार्थं आरक्षणं न कृतवन्तः तेषां कृते पर्वतप्रवेशद्वारेषु न गन्तुं सूचितम्।

ताइशान टिकटं वास्तविकनाम आरक्षणं, वास्तविकनाम चेक-इनं तथा ऑनलाइन पूर्व-विक्रयणं 7 दिवसपूर्वं कार्यान्वितं करोति कृपया टिकटं क्रयणार्थं आधिकारिकटिकटमञ्चे "तैशानदृश्यक्षेत्र" wechat id अथवा सहकारीमञ्चे app इत्यत्र लॉग इनं कुर्वन्तु संभवति यदि यात्रासूची समायोजिता अस्ति तर्हि आरक्षितप्रवेशकालस्य अन्तः यथाशीघ्रं टिकटं प्रतिदातुं शक्यते . तदतिरिक्तं पर्वतारोहणार्थं बहुधा शारीरिकशक्तिः आवश्यकी भवति यदि भवतः हृदयरोगाः, मस्तिष्कसंवहनीरोगाः, उच्चरक्तचापः, मधुमेहः इत्यादयः सन्ति ये पर्वतारोहणार्थं न उपयुक्ताः सन्ति तर्हि यदि भवतः अस्वस्थता भवति तर्हि वैद्यैः सह सज्जता, अनुवर्तनं च करणीयम् ।

स्रोतः जिउपाई न्यूज

संवाददाता : याङ्ग जेन्

प्रतिवेदन/प्रतिक्रिया