मिमा इटो : सन यिंगशा टेबलटेनिस्-क्रीडायां "महानक्रीडकेषु" अन्यतमः अस्ति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ४ दिनाङ्के सायं डब्ल्यूटीटी-चाइना-ग्राण्डस्लैम्-महिला-एकल-क्वार्टर्-फाइनल्-क्रीडायां सन यिङ्ग्शा-इत्यनेन जापानी-तारकं मिमा इटो-इत्येतत् ४-० इति स्कोरेन पराजितम् ।
सन यिंगशा (वामभागे) मिमा इटो इत्यस्य उपरि विजयं प्राप्य सेमीफाइनल्-पर्यन्तं प्रविष्टवान् । चित्रस्य स्रोतः : wtt विश्वमेज टेनिससङ्घः ।क्रीडायाः अनन्तरं एषा स्पर्धा समाप्तवती मिमा इटो सन यिंगशा सह स्वस्य "भाग्यस्य" विषये कथयति स्म सा अवदत्- "सन यिंगशा च किशोरावस्थायां परस्परं विरुद्धं क्रीडितवन्तौ। तस्मिन् समये अहं कनिष्ठा उच्चविद्यालये आसम्।" तथा च ज्ञातवान् यत् मम आयुवर्गे एकः अतीव उत्कृष्टः व्यक्तिः अस्ति खिलाडयः पश्चात् वयं प्रतियोगितासु, विश्वचैम्पियनशिपेषु अन्येषु च स्पर्धासु स्पर्धां कुर्वन्तः आसन् वास्तवम् आश्चर्यजनकम्। सा एतावता बलवती अस्ति यत् अहं मां तस्याः च कल्पयितुं न शक्नोमि।" मिमा इटो इत्यनेन उक्तं यत् बाल्यकालात् एव सा अनुभूतवती यत् तस्याः पार्श्वे सन यिंगशा इव उत्कृष्टः क्रीडकः अस्ति साधु वस्तु।
मीमा इटो इत्यनेन पूर्वं साक्षात्कारे उक्तं यत् तस्याः मनसि "बकयः" झाङ्ग यिनिङ्ग्, चेन् मेङ्ग् च सन्ति इति एकः संवाददाता घटनास्थले पृष्टवान् यत् किं सन यिंगशा अपि वरिष्ठद्वयेषु भवितुम् अर्हति वा इति , चीनीदलस्य सर्वे खिलाडयः अस्मिन् सूचौ भवेयुः, यत्र वाङ्ग मन्यु अपि अस्ति।"
क्रीडायां मिमा इटो। चित्रस्य स्रोतः : wtt विश्वमेज टेनिससङ्घःअस्याः स्पर्धायाः अन्ते मीमा इटो अपि प्रतियोगितायाः वातावरणस्य, आयोजनस्य च प्रशंसाम् अकरोत् । सा पत्रकारैः सह उक्तवती यत् हॉल 2 इत्यस्मिन् पूर्वमेलनेषु प्रेक्षकाः अतीव व्यावसायिकाः आसन्, यदा क्रीडकाः सेवां कुर्वन्ति तदा परस्परं किमपि कोलाहलं न कुर्वन्तु इति स्मारयिष्यन्ति स्म अस्मिन् क्वार्टर् फाइनल-क्रीडायां सन यिंग्शा-सहितं यद्यपि बाजी-हॉल-मध्ये प्रेक्षकाः आसन् who turned on their touchlights फोटोग्राफं गृहाण, परन्तु भवतः परितः प्रशंसकाः परस्परं स्मारयिष्यन्ति। सा अपि अवदत् यत् एतादृशं सजीवं स्पर्धायाः वातावरणं केवलं चीनदेशे एव प्राप्यते।
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाता : वांग जिओक्सियाओ, झाओ जिओसोंग