समाचारं

नूतनः प्रशिक्षकः अन्तिमरूपेण निर्धारितः अस्ति! लतान्जिओ शेन्झेन् सिन्पेङ्गचेङ्ग प्रथमदलस्य मुख्यप्रशिक्षकरूपेण कार्यं करोति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ४ दिनाङ्के बीजिंग-समये शेन्झेन्-झिन्पेङ्गचेङ्ग्-फुटबॉल-क्लबे प्रथमदलस्य कार्यवाहक-मुख्यप्रशिक्षकरूपेण ५३ वर्षीयस्य इटालियन-प्रशिक्षकस्य क्रिश्चियन-लट्टान्जिओ-इत्यस्य नियुक्तेः आधिकारिकरूपेण घोषणां कृतवान् शेन्झेन् सिन्पेङ्गचेङ्ग्-क्लबस्य पूर्वमुख्यप्रशिक्षकः जेसुस् ताटो इत्यनेन अक्टोबर्-मासस्य द्वितीये दिने दलस्य नेतृत्वे दुर्बलप्रदर्शनस्य कारणेन राजीनामा दत्तः ।
क्रिश्चियन लट्टान्जिओ। स्रोतः : शेन्झेन् xinpengcheng क्लब आधिकारिक सार्वजनिक खाता
लट्टान्जिओ इत्यस्य यूरोपीयफुटबॉल-क्रीडायां, मेजरलीग्-फुटबॉल-क्रीडायां च विस्तृतः प्रशिक्षण-अनुभवः अस्ति । प्रशिक्षणस्य आरम्भिकेषु दिनेषु सः इङ्ग्लैण्ड्-दलस्य वेस्ट् हैम्-युनाइटेड्-सङ्घस्य च कृते कार्यं कृतवान्, इटालियन-देशस्य प्रसिद्धानां प्रशिक्षकाणां क्रमशः कैपेलो-जोला-योः सहायतां कृतवान् । तदनन्तरं सः म्यान्चेस्टर-नगरस्य क्लब-सङ्घस्य सदस्यः अभवत् तथा च तत्कालीनस्य मुख्यप्रशिक्षकस्य मन्सिनी-इत्यस्य प्रशिक्षकदलस्य सदस्यत्वेन सः २०१०-११ तमस्य वर्षस्य आङ्ग्ल-एफए-कप-चैम्पियनशिप्-विजेता, २०११-१२ तमस्य वर्षस्य प्रीमियर-लीग्-चैम्पियनशिप्-क्रीडायां च म्यान्चेस्टर-नगरेण सह विजयं प्राप्तवान्, विकासे च योगदानं दत्तवान् तथा म्यान्चेस्टर-नगरस्य अभिजात-दलस्य प्रतिभा-संवर्धनं महत्त्वपूर्णं बलं योगदानं दत्तवान् ।
२०१६ तमे वर्षात् लतान्जिओ अमेरिकादेशस्य न्यूयॉर्कनगरे, फ्रान्सदेशस्य नाइसक्लबे च म्यान्चेस्टरनगरस्य आख्यायिकायाः ​​विएरा इत्यस्य दक्षिणहस्तरूपेण स्वपदचिह्नानि त्यक्तवान् । २०२२, २०२३ च ऋतुषु सः मेजरलीग्-सॉकर-दलस्य शार्लोट्-इत्यस्य नेतृत्वं कृत्वा मुख्यप्रशिक्षकरूपेण ऐतिहासिकं प्लेअफ्-क्रीडां कृतवान् ।
उल्लेखनीयं यत् लतान्जिओ शेन्झेन् सिन्पेङ्गचेङ्ग्, चीनीयसुपरलीग् इत्येतयोः कृते अपरिचितः नास्ति । २०२४ तमे वर्षे सः बहुवारं फुटबॉलपरामर्शदातृरूपेण शेन्झेन्-नगरम् आगतः, प्रथमसमूहकार्य्ये च गभीरं संलग्नः आसीत् । शेन्झेन् सिन्पेङ्गचेङ्ग्-क्लबस्य मुख्यप्रशिक्षकत्वेन लतान्जिओ अस्मिन् समये अतीव कठिनं कार्यं सम्मुखीभवति । अस्मिन् सत्रे चीनीयसुपरलीग्-क्रीडायां केवलं त्रयः दौराः अवशिष्टाः सन्ति, यः लीगे अधः तृतीयस्थाने अस्ति, अवरोहणक्षेत्रात् केवलं १ अंकेन उपरि अस्ति, तस्य अवरोहणार्थं प्रत्यक्षप्रतियोगिद्वयस्य सामना भविष्यति : मेइझोउ हक्का, नान्टोङ्ग ज़ियुन् तथा शाङ्घाई ये शेनहुआ-क्रीडायाः कृते स्पर्धां कर्तुं लक्ष्यं कुर्वन्ति।
चीनी सुपरलीगस्य नवीनतमं क्रमाङ्कनम्। स्रोतः : चीनी सुपरलीगस्य अधिकारी वेइबो
nanfang.com, गुआंगडोंग अध्ययन रिपोर्टर लिन ताओ
प्रतिवेदन/प्रतिक्रिया