समाचारं

hot q&a:महत्वपूर्णस्य डोन्बास्-नगरस्य हस्तपरिवर्तनेन रूस-युक्रेनयोः युद्धे कियत् प्रभावः भविष्यति?

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, मास्को/कीव, अक्टूबर ४ उष्णप्रश्नाः उत्तराणि च
सिन्हुआ न्यूज एजेन्सी संवाददाता लियू काई ली डोंगक्सू
रूसस्य रक्षामन्त्रालयेन तृतीये दिनाङ्के पुष्टिः कृता यत् रूसीसेना डोन्बास्-नगरस्य महत्त्वपूर्णं नगरं उग्लेडार्-नगरस्य नियन्त्रणं गृहीतवती अस्ति । पश्चात् युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन स्वीकृतं यत् एषः प्रदेशः नष्टः अभवत् । उग्लेडाल् कियत् महत्त्वपूर्णम् अस्ति ? हस्तपरिवर्तने सर्वे पक्षाः कथं प्रतिक्रियां दत्तवन्तः ? भविष्ये युद्धं कथं गमिष्यति ?
उग्लेडाल् कियत् महत्त्वपूर्णम् अस्ति ?
उग्लेडार् एकदा डोन्बास्-क्षेत्रे महत्त्वपूर्णः अङ्गार-उत्पादकः क्षेत्रः आसीत् । स्थानीयक्षेत्रे आज्ञाकारी-उच्चतायां स्थितम् अस्ति, तस्य भौगोलिकसंरचना जटिला अस्ति । २०१४ तमे वर्षे क्रीमिया-देशस्य घटनायाः अनन्तरं युक्रेन-देशेन उग्लेडार्-नगरं विशालं सैन्यदुर्गं कृत्वा संचालितम् । २०२२ तमस्य वर्षस्य फेब्रुवरीमासे युक्रेन-संकटस्य वर्धनानन्तरं रूस-युक्रेन-योः मध्ये प्रायः वर्षद्वयं यावत् युद्धं अभवत् ।
रूसीसैन्यविश्लेषकाः मन्यन्ते यत् उग्लेडाल्, चासोफियार्, सेवेर्स्क्, पोक्रोव्स्क् इत्यादीनि स्थानानि रूसी-युक्रेन-युद्धे अग्रणी "डोनेट्स्क-चाप" इति निर्मान्ति अस्य चापस्य दक्षिणपश्चिमे अन्तभागे उग्लेडार् एकः महत्त्वपूर्णः नोडः अस्ति । सीएनएन इत्यनेन तत् "युक्रेन-सेनायाः दक्षिणपूर्व-मोर्चानां सङ्गमे महत्त्वपूर्णं दुर्गम्" इति उक्तम् ।
रूसीसैन्यविशेषज्ञः "राष्ट्रीयरक्षा" पत्रिकायाः ​​मुख्यसम्पादकः च इगोर् कोरोचेन्को इत्यस्य मतं यत् उग्लेडाल्-नगरस्य नियन्त्रणं रूसीसेनायाः कृते महत्त्वपूर्णा विजयः अस्ति, येन रूसीसेनायाः पश्चिमदिशि अग्रे गन्तुं मार्गः उद्घाटितः, "एकः भारी" च युक्रेन-सेनायाः युक्रेन-अधिकारिणां च कृते प्रहारः।" image".
सर्वे पक्षाः कथं प्रतिक्रियां दत्तवन्तः ?
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन तृतीये दिनाङ्के आगन्तुकेन नूतनेन नाटो-महासचिवेन रुट्टे इत्यनेन सह मिलित्वा पत्रकारसम्मेलने स्वीकृतं यत् युक्रेन-सेना उग्लेडारं त्यक्तवती, तथा च उक्तवान् यत् एतत् युक्रेन-सैनिकानाम् जीवनं रक्षितुं राष्ट्रहितं च रक्षितुं हिताय बहिः अस्ति of ukraine इति युक्रेन-सेना निवृत्ता इति विचार्य तत् सर्वथा सम्यक् आसीत् ।
सेप्टेम्बरमासस्य अन्ते एव उग्लेडार्-नगरस्य युद्धस्य स्थितिः तनावपूर्णा अभवत्, तथैव युक्रेन-सेना एतत् स्थानं नष्टं करिष्यति इति वार्ता क्रमेण उद्भूतवती किञ्चित्पर्यन्तं युक्रेनदेशः उग्लिडार्-पतनस्य कृते मानसिकरूपेण चिरकालात् सज्जः अस्ति । तथापि एषा वार्ता मनोबलं मन्दं कर्तुं शक्नोति।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत् रूस-देशः उग्लेडार्-नगरं गृहीतवान् ततः परं न केवलं डोन्बास्-नगरे अधिकं उन्नतिं कर्तुं शक्नोति, अपितु क्रीमिया-देशं प्रति रेलयानयानस्य अधिकसुरक्षां अपि प्रदास्यति एसोसिएटेड् प्रेसस्य मतं यत् उग्लिडार्-दुर्गस्य हानिः युक्रेन-अधिकारिणां क्षीण-स्थितेः प्रकाशनं करोति, डोन्बास्-नगरे युक्रेन-सेनायाः रक्षा-क्षमता च दुर्बलतां जनयिष्यति |.
युद्धं कथं गच्छति ?
युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की तृतीये दिनाङ्के अवदत् यत् पूर्वीयडोनेट्स्कक्षेत्रे रक्षासुदृढीकरणस्य आदेशः दत्तः। युक्रेनदेशस्य सैन्यविशेषज्ञाः मन्यन्ते यत् यतः उग्लेडार्-क्षेत्रे बहुसंख्याकाः बाण-बाणाः, अविस्फोटिताः आयुधानि च सन्ति, वर्षा-ऋतुः च समीपं गच्छति, अतः अद्यापि रूसीसेना अस्मात् दिशि उत्तरदिशि पोक्रोव्स्-नगरे शीघ्रं आक्रमणं कर्तुं बहवः कष्टानि अनुभवन्ति
तृतीये दिनाङ्के रुट्टे इत्यनेन सह मिलित्वा ज़ेलेन्स्की "पश्चिमेभ्यः युक्रेनदेशे आक्रमणं कुर्वन्तः रूसीक्षेपणानि, ड्रोन् च निपातयितुं" आह्वानं कृतवान् तथा च युक्रेनदेशः पश्चिमेन प्रदत्तानां शस्त्राणां उपयोगेन रूसदेशे लक्ष्यविरुद्धं दीर्घदूरपर्यन्तं आक्रमणं कर्तुं अनुमतिं दातुं शक्नोति इति आह्वानं कृतवान्
अमेरिकी रक्षाविभागस्य उपप्रवक्त्री सबरीना सिङ्गर् तृतीये दिनाङ्के पत्रकारसम्मेलने अवदत् यत् अमेरिकीराष्ट्रपतिः बाइडेनः युक्रेनदेशं प्रति भूसैनिकं न प्रेषयिष्यति इति प्रतिज्ञां कृतवान्, परन्तु अमेरिकादेशः युक्रेनदेशं स्वक्षेत्रं पुनः प्राप्तुं प्रयत्नेषु साहाय्यं करिष्यति।
विश्लेषकाः दर्शितवन्तः यत् रुट्टे कीव-नगरं गतः, सः युक्रेन-देशाय सैन्यसमर्थनं निरन्तरं करिष्यति इति पुनः अवदत् । अचिरेण पूर्वं ज़ेलेन्स्की "विजययोजनायाः" प्रचारार्थं अमेरिकादेशं गतः, बाइडेन् प्रशासनेन च युक्रेनदेशाय अधिकं सैन्यसहायतां दास्यति इति घोषितम् सम्प्रति रूस-युक्रेन-देशयोः युद्धविराम-शान्तिवार्तायाः प्रारम्भः अद्यापि न दृश्यते । (उपरि)
प्रतिवेदन/प्रतिक्रिया