2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतवर्षे फीनिक्स-सन्स्-क्लबः क्रिस-पौल्-इत्यस्य ब्रैडली-बील्-इत्यस्य कृते व्यापारं कृत्वा, ते स्वस्य एकमात्रं अन्यं दिग्गज-बिन्दु-रक्षकं धारयितुं कष्टं न कृतवन्तः । तस्य स्थाने ते कैमरन् पेन् इत्यस्य वेतनकटनार्थं सैन् एण्टोनियो स्पर्स् इति क्रीडासङ्घं प्रति व्यापारं कृतवन्तः । विचारः अस्ति यत् बील् अथवा डेविन् बुकरः, ये द्वौ अपि स्वाभाविकौ स्कोररौ स्तः, ते नाममात्रं बिन्दुरक्षकं भूत्वा अपराधं चालयितुं शक्नुवन्ति ।
वस्तुतः बुकरः, बील्, केविन् डुराण्ट् च कब्जासमये दलस्य नेतृत्वं कुर्वन्ति, बुकरः प्रतिक्रीडायां करियर-उच्चतमं ६.२ निमेषं सरासरीकृतवान्, परन्तु तस्य कार्यक्षमता पूर्वस्य सत्रात् सुधरति परन्तु डुराण्ट् इत्यस्य सच्चा शूटिंग् प्रतिशतं विगत १२ ऋतुषु (५८.१%) सर्वाधिकं न्यूनम् अस्ति ।
एकं दलरूपेण सन्स् आक्रामकरूपेण १० तमे स्थाने अस्ति, प्रति १०० कब्जे ११६.८ अंकं प्राप्तवान् । सः पूर्वस्य ऋतुतः सुधारः, परन्तु तेषां त्रयाणां ताराणां अग्निशक्तिं विचार्य निश्चयेन निराशाजनकं तथा च एकः शूटरः यः ३-बिन्दुप्रतिशतेन लीगस्य नेतृत्वं करोति।
अन्यस्मिन् बृहत् संख्यात्मके टिप्पण्यां सूर्याः लीगे २५ तमे स्थाने (कारोबारमार्जिने २८ तमे स्थाने) मध्यपरिधिप्रयासानां तुलने त्रिबिन्दुप्रयासेषु २९ तमे स्थाने च सन्ति एतयोः द्वयोः बिन्दुयोः सम्बन्धः सच्चा बिन्दुरक्षकस्य अभावेन सह अस्ति ।
नूतनः मुख्यप्रशिक्षकः माइक बुडेन्होल्जरः अवदत् यत् ट्युस् जोन्सः सन्स्-क्लबस्य आरम्भबिन्दुरक्षकः भविष्यति। जोन्सः विगतषड्षु सत्रेषु प्रत्येकस्मिन् सहायता-कारोबार-अनुपातेन लीगस्य नेतृत्वं कृतवान् अस्ति ।
जोन्स (तथा न्यूनतया मोंटे मॉरिस्) अपराधस्य प्रभारी स्थापनेन सूर्यस्य परिवर्तनं न्यूनीकरोति तथा च तेभ्यः प्रत्यक्षतया टोकरीं प्राप्तुं अधिकाः अवसराः प्राप्यन्ते एतेन बील्, बुकर, डुरण्ट् च अधिकानि कैच-एण्ड्-शूट्-अवकाशाः अपि प्राप्नुयुः । यदा कैचतः अधिकाः शॉट् आगच्छन्ति तदा चापात् परतः अपि अधिकाः शॉट् आगच्छन्ति ।
सूर्याणां (शेषपश्चिमस्य च) विरुद्धं तर्कः पश्चिमस्य गभीरतायाः आरम्भः भवति । ते गतसीजनस्य प्लेअफ्-क्रीडायाः कष्टेन एव पलायिताः, अस्मिन् वर्षे च विषयाः बहु उत्तमाः न भविष्यन्ति, यतः डुराण्ट् उद्घाटनरात्रौ ३६ वर्षीयः भविष्यति ।
परन्तु तस्य समर्थनार्थं उत्तमदत्तांशैः सूर्याः उत्तमं दलं भवितुम् अर्हन्ति । ताः उत्तमाः सङ्ख्याः सच्चिदानन्द-बिन्दु-रक्षकेण आरभ्यन्ते ।