समाचारं

"द्वयोः नूतनयोः" परिणामाः निरन्तरं दर्शयन्ति, उच्चगुणवत्तायुक्तविकासाय नूतनगतिम् मुक्तं कुर्वन्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनदैनिकस्य संवाददाता वाङ्ग शाओशाओ
पुरातनकाराः त्यक्त्वा नूतनानां ऊर्जास्रोतैः सह नूतनानां क्रयणं कृत्वा २०,००० युआन् यावत् अनुदानं प्राप्तुं शक्यते, कृषियन्त्राणां स्क्रैपिंग अनुदानस्य मानकाः उन्नताः, पुरातनलिफ्टाः च "द्वौ नवीनौ" कार्यव्याप्तौ समाविष्टाः... बृहत्-परिमाणरूपेण उपकरणस्य अद्यतनीकरणं उपभोक्तृवस्तूनाम् व्यापारः च निरन्तरं गभीरः भवति, उपभोक्तृबाजारः क्षमता निरन्तरं मुक्तं भवति तथा च अर्थव्यवस्थायाः पुनः उत्थापनं सुधारं च कर्तुं निरन्तरं साहाय्यं करोति।
पूर्वं जारीकृते "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणनवीनीकरणस्य समर्थनं वर्धयितुं च अनेकाः उपायाः" "द्वयोः new" उपभोक्तृवस्तूनाम् बृहत्-परिमाणेन उपकरणनवीकरणस्य व्यापारस्य च कार्याणि। स्क्रैप्ड् कारानाम् प्रतिस्थापनं, पुरातनगृहसाधनानाम् विद्युत्साइकिलानां च प्रतिस्थापनं, पुरातनगृहानां नवीनीकरणार्थं वस्तूनाम् सामग्रीनां च क्रयणं, पाकशालानां स्नानगृहाणां च आंशिकनवीनीकरणं, गृहाणां वृद्धत्वं, तथा च स्मार्ट होम उपभोगस्य प्रचारः।
तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमाष्टमासेषु उपकरणानां साधनानां च क्रयणे निवेशः १६.८% अधिकः अभवत् सर्वे निवेशाः ६४.२% यावत् अभवन्, यत् पूर्वसप्तवर्षेभ्यः अधिकम् आसीत् ।
बृहत्-स्तरीय-उपकरण-अद्यतन-कार्यं अधिकं कार्यान्वितुं विभिन्नाः स्थानीयताः नीतेः प्रतिक्रियां दत्त्वा उपायानां श्रृङ्खलां प्रवर्तयन्ति । शाडोङ्ग-प्रान्तः कृषियन्त्राणां स्क्रैपिंग-नवीनीकरणाय अनुदाननीतिं निरन्तरं कार्यान्वयति, कृषियन्त्राणां क्रयणाय, अनुप्रयोगाय च अनुदाननीतिनां नूतनं दौरं निर्माति, बुद्धिमान् टर्मिनल्-उपयोगं बुद्धिमान्-सञ्चालन-विधि-प्रयोगं च प्रवर्धयति, तथा च कृषिउत्पादने बेइडौ प्रणाल्याः प्रचारः अनुप्रयोगश्च शिक्षाक्षेत्रे बृहत्परिमाणेन उपकरणानां प्रारम्भं करोति अद्यतनकार्यं विश्वविद्यालयेषु प्रमुखवैज्ञानिकसंशोधनयन्त्राणां उपकरणानां च बैचस्य अद्यतनीकरणं प्रतिस्थापनं च, विश्वविद्यालयस्य छात्रस्य बैचस्य क्रयणं अद्यतनीकरणं च अन्तर्भवति छात्रावासस्य उपकरणानि, व्यावसायिकमहाविद्यालयेषु (तकनीकीमहाविद्यालयेषु सहितं) व्यावहारिकप्रशिक्षणशिक्षणसाधनानाम् एकं बैचम् अद्यतनं करणं, प्राथमिक-माध्यमिकविद्यालयेषु सूचना-आधारित-शिक्षणस्य बैचस्य क्रयणं अद्यतनीकरणं च, विज्ञान-प्रयोगाः, रसद-समर्थन-उपकरणानाम् इत्यादीनां गतिं करोति पञ्चम-पीढीयाः चलसञ्चारप्रौद्योगिकी (5g) तथा ऑप्टिकलफाइबर-जालस्य निर्माणं उन्नयनं च, तथा च मार्गपरिवहनस्य, प्रकाशप्रणालीनां, रेडियो-दूरदर्शनस्य इत्यादीनां डिजिटल-बुद्धिमान् परिवर्तनं प्रवर्धयति , सुरक्षायाः परिवर्तनं त्वरयति प्रमुखसार्वजनिकक्षेत्रेषु मार्गेषु च विडियोनिगरानी इत्यादीनि उपकरणानि।
राष्ट्रीयविकाससुधारआयोगस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् सर्वेषां पक्षानां संयुक्तप्रयत्नेन "द्वयोः नवीनयोः" कार्ययोः क्रमेण स्पष्टपरिणामाः प्राप्ताः, निरन्तरं च दृश्यन्ते, येन निवेशवृद्धिः प्रभावीरूपेण उत्तेजितः अस्ति। उपकरण-अद्यतन-नीतिः अग्रे गच्छति, प्रभावीरूपेण व्यावसायिक-संस्थानां उत्साहं संयोजयति, यथा उत्पादनं, ऊर्जा-उपभोगः, लिफ्ट-इत्यादीनां विविध-उपकरणानाम् अद्यतनीकरणाय
वाहनस्य उपभोगस्य प्रवर्धनार्थं ट्रेड-इन् इत्यस्य अपि महत्त्वपूर्णा भूमिका अस्ति । तथ्याङ्कानि दर्शयन्ति यत् चीनस्य यात्रीकारविपण्ये खुदराविक्रयः १.२४३ मिलियनं यूनिट् यावत् अभवत्, यत् वर्षे वर्षे १०% वृद्धिः अभवत्, गतमासस्य समानकालस्य अपेक्षया १०% वृद्धिः च अभवत् वाणिज्यमन्त्रालयस्य आँकडानि दर्शयन्ति यत् जनवरीतः अगस्तमासपर्यन्तं राष्ट्रव्यापिरूपेण स्क्रैप्ड् कारानाम् पुनःप्रयोगस्य मात्रा गतवर्षस्य समानकालस्य तुलने ४२.४% वर्धिता।
उद्योगविशेषज्ञाः अवदन् यत् व्यापारनीतेः वाहन-उद्योगे गहनः सकारात्मकः च प्रभावः भवति । अपेक्षा अस्ति यत् व्यापार-नीत्या आनिता विपण्यवृद्ध्या प्रतिवर्षं यात्रीकार-व्यापारिकवाहन-विपण्ये न्यूनातिन्यूनं २० लक्षतः ३० लक्षं यावत् नवीनकाराः आनयिष्यन्ति, यत् प्रायः १०% वार्षिकवृद्धेः बराबरम् अस्ति एतेन सम्पूर्णस्य वाहन-उद्योग-शृङ्खलायाः कृते अनेके लाभाः भविष्यन्ति, यत्र अपस्ट्रीम-कच्चामाल-आपूर्तिकर्तारः, oem-संस्थाः च सन्ति, तथैव वाहन-विक्रय-विपण्यं च, उद्योगस्य विक्रय-प्रदर्शने च महती वृद्धिः भविष्यति
हुबेई-नगरस्य एकः गृह-उपकरण-कम्पनी अनुदान-अनुप्रयोग-प्रक्रियाम् सुव्यवस्थितं कर्तुं, अधिक-पारदर्शिकां च कर्तुं स्थानीय-सर्वकारस्य उपभोक्तृ-वस्तूनाम् व्यापार-मञ्चेन सह सम्बद्धा अस्ति एकः वातानुकूलनकम्पनी सक्रियरूपेण "पुराण-नवीन" क्रियाकलापानाम् प्रचारं करोति पुरातनवातानुकूलनयंत्रं ब्राण्डं वा मॉडलं वा न कृत्वा स्वस्य व्यापार-क्रियाकलापयोः भागं ग्रहीतुं शक्नोति तथा च तदनुरूपं अनुदानं प्राप्नुयात्
पुरातनस्य नूतनानां कृते व्यापारः गृहोपकरणस्य उपभोगस्य हरिततरङ्गं वर्धयति तथा च हरितस्य उपभोगे नूतनं गतिं प्रविशति। राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् राष्ट्रव्यापी गृहोपकरणानाम्, श्रव्यदृश्यसाधनानाञ्च खुदराविक्रयः पतनेन वर्धमानं यावत् अभवत्, अगस्तमासे विक्रयः वर्षे वर्षे ३.४% वर्धितः अस्ति तस्मिन् एव काले राज्यकरप्रशासनस्य वैटचालानदत्तांशैः ज्ञायते यत् एप्रिलमासात् अगस्तमासपर्यन्तं रेफ्रिजरेटर् इत्यादीनां दैनिकगृहोपकरणानाम् खुदरा-उद्योगस्य, दूरदर्शन-सदृशानां गृहस्थ-श्रव्य-दृश्य-उपकरणानाम् खुदरा-उद्योगस्य च विक्रय-आयः वर्धितः वर्षे वर्षे क्रमशः २.४% तथा ५% इत्येव वृद्धिः अभवत्, तथा च मार्चमासस्य अपेक्षया २.८ तथा ११.६ प्रतिशताङ्कपर्यन्तं उच्च-ऊर्जा-दक्षतायाः गृह-उपकरणानाम् खुदरा-विक्रयः तीव्रगत्या वर्धितः
"विविध-उत्पादन-उपकरणानाम्, सेवा-उपकरणानाञ्च अद्यतनीकरणं प्रौद्योगिकी-परिवर्तनं च प्रवर्तयितुं, वाहनानां, गृह-उपकरणानाम् इत्यादीनां पारम्परिक-उपभोक्तृवस्तूनाम् व्यापारं प्रोत्साहयितुं, स्थायि-उपभोक्तृवस्तूनाम् व्यापार-प्रवर्तनं च आवश्यकम् अस्ति।उद्योगविशेषज्ञाः सुचयन्ति कि बृहत्-परिमाणस्य पुनःप्रयोगस्य उपयोगस्य च प्रचारः करणीयः तथा च "प्रतिस्थापन + पुनःप्रयोगः" रसदः सुदृढः करणीयः प्रणाल्याः नूतनानां च आदर्शानां विकासे पुरातन-उपभोक्तृ-वस्तूनाम् नूतन-वस्तूनाम् प्रतिस्थापनं कुर्वन् केन्द्रीय-वित्तस्य तथा च स्थानीयसरकाराः, सम्पूर्णशृङ्खलायाः सर्वेषां कडिनां समन्वयं समर्थनं च कुर्वन्ति, अधिकग्राहकानाम् लाभं च कुर्वन्ति ।
स्रोतः - पीपुल्स डेली ऑनलाइन
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया