समाचारं

राष्ट्रीयपदकक्रीडाप्रशिक्षकः इवान् : प्रत्येकस्मिन् क्रीडने उत्तमं क्रीडितुं प्रयतध्वम्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य राष्ट्रियपुरुषफुटबॉलदलः २०२६ तमस्य वर्षस्य अमेरिकी-कनाडा-मेक्सिको-विश्वकपस्य शीर्ष-१८ एशिया-क्वालिफायर-क्रीडायाः तृतीयचतुर्थ-परिक्रमस्य सज्जतायै शाङ्घाई-नगरे प्रशिक्षणं कुर्वन् अस्ति राष्ट्रियपदकक्रीडायाः मुख्यप्रशिक्षकः इवान्कोविच् चतुर्थे दिनाङ्के अवदत् यत् - "वयं कठिनसमूहे स्मः। अस्माभिः प्रत्येकस्मिन् क्रीडने सर्वोत्तमं क्रीडितुं प्रयत्नः करणीयः, यथासम्भवं अंकाः प्राप्तुं च प्रयतितव्यम्।

इवान्कोविच् अवदत् यत् - "राष्ट्रीयदलं पुरातनं नूतनं प्रतिस्थापयितुं प्रक्रियां गच्छति। यस्य आस्ट्रेलिया-दलस्य सामना वयं कर्तुं प्रवृत्ताः स्मः सः विश्वकपस्य नियमितः आगन्तुकः अस्ति। अस्माभिः अस्माकं क्रीडां सम्यक् क्रीडितव्या, तस्मिन् भवितुं च प्रयत्नः करणीयः best condition.इन्डोनेशिया-दलेन बृहत्-प्रमाणेन naturalization कृतम्, वयं तान् हल्केन ग्रहीतुं न शक्नुमः” इति ।

राष्ट्रियदलस्य चोटस्थितेः विषये इवान्कोविच् अवदत् यत् - "पूर्वं समयसूची तुल्यकालिकरूपेण गहना आसीत्, तथा च क्रीडकानां कृते केचन चोटाः अभवन्, येन प्रशिक्षणशिबिरे किञ्चित् प्रभावः अभवत् । वु लेइ इत्यनेन स्वस्थतायै शाङ्घाईनगरे एव स्थातुं निश्चयः कृतः । वयं पश्यामः यदि सः तत् कर्तुं शक्नोति यदा वयं पुनरागच्छामः तदा एलनस्य अपि स्वस्य चोटतः स्वस्थः भवितुम् आवश्यकः अस्ति तथा च सम्भवतः द्वयोः क्रीडायोः भागं न गृह्णीयात् चोटं प्राप्य प्रशिक्षणे भागं ग्रहीतुं न शक्नोति।"

"अहं यथाशीघ्रं पुनः स्वस्थः भवितुम् इच्छामि। ऑस्ट्रेलियादेशे (दलम्) दूरक्रीडां कर्तुं कठिनं भवेत्, परन्तु एतेषु प्रशिक्षणदिनेषु अहम् अद्यापि दलेन सह अस्मि। अहं सर्वेषां कृते न त्यजितुं भावनां अपि बोधयितुम् इच्छामि । " " .

भविष्यस्य अपेक्षायाः विषये वु लेइ इत्यनेन उक्तं यत्, "क्वालिफायरस्य विषये वक्तुं अतीव प्राक् अस्ति। अद्यापि अष्टक्रीडाः आगन्तुं सन्ति। अस्माभिः प्रत्येकस्मिन् क्रीडने यथाशक्ति प्रयत्नः करणीयः। यद्यपि प्रथमयोः क्रीडायोः हारः अभवत् तथापि अस्माकं कृते हारितम् इति न भवति न आशा सर्वथा।”

२०२६ तमस्य वर्षस्य अमेरिकी-कनाडा-मेक्सिको-विश्वकप-एशिया-क्वालिफायर-क्रीडायाः शीर्ष-१८ मध्ये आस्ट्रेलिया-इण्डोनेशिया-योः मध्ये क्रमशः १०, १५ अक्टोबर्-दिनाङ्केषु राष्ट्रिय-फुटबॉल-दलस्य सामना भविष्यति

स्रोतः - सिन्हुआ न्यूज एजेन्सी

लेखकः जू डोंगयुआन

प्रक्रिया सम्पादक: u022

प्रतिवेदन/प्रतिक्रिया