यूरोपीयसङ्घः - चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं प्रस्तावः पर्याप्तसदस्यराज्येभ्यः समर्थनं प्राप्तवान् अस्ति, चीनदेशेन सह वार्तालापं निरन्तरं करिष्यति
2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर् ४ दिनाङ्के यूरोपीयसङ्घः चीनीयविद्युत्वाहनेषु अतिरिक्तशुल्कं आरोपयितुं मतदानं कृतवान् ।
रायटर्-पत्रिकायाः अनुसारं यूरोपीय-आयोगेन चतुर्थे दिनाङ्के विज्ञप्तौ उक्तं यत् चीन-निर्मित-विद्युत्-वाहनेषु अन्तिमशुल्कं आरोपयितुं तस्य प्रस्तावस्य पर्याप्तसदस्यराज्यानां समर्थनं प्राप्तम्।
परन्तु यूरोपीय-आयोगेन अजोडत् यत् चीन-देशेन सह वार्तालापं अपि निरन्तरं करिष्यति यत् “विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपं वैकल्पिकं समाधानं अन्वेष्टुम्, आयोगस्य अन्वेषणेन चिह्नितानां हानिकारकसहायतानां पर्याप्तरूपेण सम्बोधनं कर्तुं, निरीक्षणीयं च उत्तरदायी च भवति” इति
यूरोपीयसङ्घस्य सूत्रेषु उक्तं यत् चतुर्थे दिनाङ्के मतदानस्य १० यूरोपीयसङ्घस्य सदस्यराज्यानि शुल्कस्य आरोपणस्य समर्थनं कृतवन्तः, ५ विरुद्धं मतदानं कृतवन्तः, १२ मतदानात् परहेजं च कृतवन्तः।
यूरोपीय-आयोगस्य नियमानाम् अनुसारं प्रस्तावस्य अवरोधाय १५ यूरोपीयसङ्घस्य सदस्यराज्यानां (यूरोपीयसङ्घस्य जनसंख्यायाः ६५% भागः) बहुमतमतस्य आवश्यकता वर्तते
यूरोन्यूज-पत्रिकायाः प्रतिवेदनानुसारं पक्षे १० देशाः सन्ति : बुल्गारिया, डेन्मार्क, एस्टोनिया, फ्रान्स्, आयर्लैण्ड्, इटली, लिथुआनिया, लाट्विया, नेदरलैण्ड्, पोलैण्ड् च (यूरोपीयसङ्घस्य जनसंख्यायाः ४५.९९%) १२ देशाः परहेजं कृतवन्तः : बेल्जियम, चेकगणराज्य, ग्रीस, स्पेन, क्रोएशिया, साइप्रस्, लक्जम्बर्ग्, आस्ट्रिया, पुर्तगाल, रोमानिया, स्वीडेन्, फिन्लैण्ड् च । (३१.३६%) पञ्च देशाः विरोधं कुर्वन्ति : जर्मनी, हङ्गरी, माल्टा, स्लोवेनिया, स्लोवाकिया च । (२२.६५%) २.
द पेपर रिपोर्टर नान बोयी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)