समाचारं

wuxi श्रृङ्खला उफान

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ४ दिनाङ्के हाङ्गकाङ्ग-नगरस्य शेयर-बजारस्य उद्घाटनानन्तरं wuxi-इत्यस्य शेयर-मूल्यं उच्छ्रितं जातम् । मध्याह्नसमये प्रेससमये wuxi apptec (2359.hk) इत्यस्य शेयरमूल्यं 16% अधिकं वर्धितम्, wuxi biologics (2269.hk) इत्यस्य शेयरमूल्यं 13% अधिकं च उच्छ्रितम् अस्ति।

wuxi कम्पनीनां शेयरमूल्यानां तीव्रवृद्धिः एकेन प्रतिभूतिसंस्थायाः प्रकाशितेन प्रतिवेदनेन सह सम्बद्धा आसीत् । सीएलएसए द्वारा जारीकृतेन प्रतिवेदनेन सूचितं यत् wuxi स्वस्य कोशिका-जीन-चिकित्सा (cgt) व्यावसायिकसम्पत्तयः विक्रेतुं शक्नोति, यत् मौलिकानाम् सकारात्मकं उत्प्रेरकं भविष्यति।

केवलं पूर्वदिने एव मीडिया-समाचाराः आसन् यत् wuxi apptec इत्यनेन अमेरिका-देशस्य फिलाडेल्फिया-नगरे स्वस्य ctdmo wuxi biotech (atu) इत्यस्य चत्वारि आधाराणि विक्रयणार्थं स्थापयितुं योजना कृता, यत् cgt-उत्पादनस्य उत्तरदायी अस्ति इतरथा wuxi biologics इत्यनेन यूरोपे स्वस्य केषुचित् निर्माणस्थलेषु क्रेतृरुचिं मापनार्थं सहायतार्थं सल्लाहकाराः नियुक्ताः सन्ति । wuxi biologics इत्यस्य जर्मनीदेशे, यूरोपे आयर्लैण्ड्देशे च उत्पादनस्थलानि सन्ति ।

अस्याः वार्तायाः प्रतिक्रियारूपेण wuxi biologics इत्यस्य एकः प्रासंगिकः व्यक्तिः चीन बिजनेस न्यूज इत्यस्य संवाददातारं प्रति प्रतिक्रियाम् अददात् यत् "एतत् अस्माकं नियमितमूल्यांकनम् अस्ति, अद्यापि कोऽपि निष्कर्षः नास्ति" इति व्यक्तिः एतदपि बोधितवान् यत् सम्पत्तिविक्रयणस्य विचारः तस्य अनुरूपः अस्ति the u.s. biosafety act इत्यस्य महत्त्वं नास्ति।

wuxi apptec इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत्, "वयं अस्माकं प्राथमिकताभिः सह सङ्गतरूपेण अस्माकं atu-व्यापारस्य संचालनं निरन्तरं कर्तुं विकल्पानां मूल्याङ्कनं कुर्मः, ये अस्माकं कर्मचारिणां रोगिणां च प्राथमिकाः अत्यन्तं तात्कालिकाः च उपचारस्य आवश्यकताः सन्ति।

सीएलएसए इत्यस्य मतं यत् यतः सीजीटी-व्यापारः अमेरिकीजैवसुरक्षाकायदे अत्यन्तं संवेदनशीलः अस्ति तथा च विगतकेषु वर्षेषु अपेक्षितापेक्षया मन्दतरः वर्धितः, अतः अस्य व्यवसायस्य विक्रयणस्य वुक्सी-नगरे सकारात्मकः प्रभावः भविष्यति

जैवसुरक्षा-अधिनियमः सम्प्रति अमेरिकी-सीनेट्-समित्याः अनुमोदनस्य प्रतीक्षां कुर्वन् अस्ति । अमेरिकीजैव औषधकम्पनयः wuxi सहितं कतिपयैः चीनीयकम्पनीभिः सह सहकार्यं कर्तुं न शक्नुवन्ति इति विधेयकस्य उद्देश्यम् अस्ति । यदि जैवसुरक्षाविधेयकं कानूनरूपेण पारितं भवति तर्हि जैवऔषधउद्योगे तस्य गहनः प्रभावः भविष्यति इति अपेक्षा अस्ति, यः सम्प्रति चीनीयतृतीयपक्षस्य औषधनिर्माणसेवाप्रदातृषु बहुधा निर्भरः अस्ति।

डाटा एजेन्सी ग्लोबल डाटा इत्यस्य हाले प्रकाशितेन प्रतिवेदनेन उक्तं यत् एतत् विधेयकं १२० तः अधिकानि अमेरिकी औषधानि प्रभावितं कर्तुं शक्नोति, येषु प्रायः आर्धं चिकित्सापरीक्षणेषु अस्ति, तृतीयं च प्रारम्भिकपूर्वचिकित्सासंशोधनस्य आविष्कारस्य च चरणेषु अस्ति।

"विदेशेषु सम्पत्तिविक्रयणस्य योजनायाः जैवऔषधउद्योगे व्यापकः प्रभावः भविष्यति। अमेरिकादेशे तस्य विशालव्यापारस्य परिमाणं विचार्य एतत् महती वार्ता भविष्यति।

२०२० तमे वर्षे एव wuxi biogene इत्यनेन अमेरिकादेशस्य फिलाडेल्फियानगरे स्वस्य cgt उत्पादनस्य आधारस्य विस्तारः सम्पन्नः, उच्चस्तरीयपरीक्षणसेवानां परिमाणं त्रिगुणं कृत्वा । परन्तु wuxi apptec द्वारा घोषितस्य 2024 तमस्य वर्षस्य प्रथमार्धस्य परिणामानुसारं उच्चस्तरीयचिकित्सा ctdmo व्यवसायात् राजस्वं वर्षे वर्षे प्रायः 20% न्यूनीकृतम्। राजस्वस्य न्यूनतायाः विषये wuxi apptec इत्यनेन उक्तं यत् व्यावसायिकीकरणपरियोजनानि अद्यापि मात्रां वर्धयितुं प्रारम्भिकपदे एव सन्ति;

wuxi biologics इत्यस्य प्रथमार्धस्य वित्तीयप्रतिवेदनम् अपि चिन्ताजनकम् अस्ति, विशेषतः सकललाभमार्जिनस्य न्यूनता, येन मार्केट् इत्यस्य ध्यानं आकर्षितम् अस्ति। wuxi biologics इत्यनेन उक्तं यत् आयर्लैण्ड्, जर्मनी, अमेरिकादेशेषु नूतनानां उत्पादनमूलानां उत्पादनक्षमता निरन्तरं वर्धमाना अस्ति, यत् सकललाभमार्जिनस्य न्यूनतायाः कारणेषु अन्यतमम् अस्ति।

अस्मिन् वर्षे पूर्वं wuxi biologics इत्यनेन स्वस्य worcester, massachusetts, u.s बायोलॉजिक्स्।उत्तर अमेरिकायां प्रथमः जीएमपी निर्माणसंस्थानः।

कर्तव्य सम्पादक : अनुग्रह