2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
२००९ तमे वर्षे राष्ट्रियदिवसस्य सैन्यपरेड-समारोहे अनावरणं कृतं होङ्गकी ९ पृष्ठीय-वायु-क्षेपणास्त्र-प्रणाली चीन-देशेन स्वतन्त्रतया विकसिता अस्ति संतृप्ति-आक्रमणानां प्रतिरोधं कर्तुं, जटिल-विद्युत्-चुम्बकीय-वातावरणेषु कार्यं कर्तुं, अवरुद्ध्य च क्षमता अस्य वायु-प्रहार-शस्त्रस्य क्षमता वायु-रक्षा-युद्ध-प्रणाल्याः मेरुदण्डः अस्ति
यदि वायुरक्षाक्षेपणास्त्रेषु s300 इति su-27 इति गण्यते तर्हि वायुरक्षाक्षेपणानां मध्ये hongqi 9 इत्यस्य तुल्यम् अस्ति । एतेन चीनस्य स्वातन्त्र्यस्य आग्रहस्य, आयातितस्य द्विपदपद्धतेः पाचनस्य च सम्यक्त्वं पूर्णतया दर्शितम् अस्ति । विदेशीयाः भिक्षवः पुनः सूत्रं जपिष्यन्ति, तेषां क्रीणन्ति विमानविरोधी क्षेपणानि कियत् अपि उत्तमाः स्युः, ते स्वतन्त्रतया विकसितानां इव उत्तमाः न सन्ति
(चीनीवायुसेनाद्वारा प्रदर्शितं होङ्गकी ९बी)
अनुसंधान एवं विकास प्रक्रिया
१९९० तमे दशके चीन-रूस-सम्बन्धः पुनः आगतः, द्वयोः देशयोः सैन्य-तकनीकी-सहकार्यं पुनः मार्गं प्राप्तवान् । s300 इत्यस्य प्रवर्तनेन न केवलं तस्मिन् समये सैनिकानाम् युद्धसज्जतायाः आवश्यकतानां समाधानं जातम् , येन स्वदेशवायुरक्षाप्रौद्योगिक्याः स्तरे महती उन्नतिः अभवत् तथा च देशस्य सैन्यउद्योगस्य विज्ञानस्य प्रौद्योगिक्याः च प्रगतिः प्रवर्धिता। यस्य सर्वाधिकं प्रभावः अस्ति सः दीर्घदूरपर्यन्तं पृष्ठतः वायुपर्यन्तं क्षेपणास्त्रप्रणाली "प्रकल्प ९" इति नाम्ना प्रसिद्धा अस्ति, यत् अद्यत्वे वयं परिचिताः रक्तध्वजः ९ अस्ति
(रूसीनिर्मितानि s300 क्षेपणानि चीनदेशेन प्रवर्तन्ते)
"परियोजना ९" इत्यस्य दीर्घदूरपर्यन्तं पृष्ठतः वायुपर्यन्तं क्षेपणास्त्रप्रणाल्याः विकासः १९८० तमे दशके मध्यभागे आरब्धः, तथा च एयरोस्पेस् विज्ञान-उद्योगनिगमस्य द्वितीय-अकादमीयाः उत्तरदायित्वे अस्ति तस्मिन् समये घरेलुसम्बद्धाः प्रौद्योगिकीसंशोधनविकासभण्डाराः अपर्याप्ताः आसन्, परियोजनायाः प्रगतिः च मन्दः आसीत् । s300 वायुरक्षाप्रणाल्याः परिचयस्य उपयोगस्य च माध्यमेन, तथैव खाड़ीयुद्धस्य समये समानपाश्चात्यवायुरक्षाशस्त्रेषु गहनसंशोधनेन अन्येषां अवसरानां च माध्यमेन "परियोजना 9" इत्यनेन तकनीकी-रणनीतिक-आवश्यकतानां अन्येषु च लक्षित-समायोजनं सुधारं च कृतम् अस्ति पक्षाः । १९९० तमे दशके "परियोजना क्रमाङ्कः ९" इत्यनेन तकनीकीमापनं सैन्यपरीक्षणं च सम्पन्नं कृत्वा लघुपरिमाणस्य परीक्षणं आरब्धम् । २००५ तमे वर्षे चीनीयवायुसेना आधिकारिकतया होङ्गकी ९ इति नूतनं भूपृष्ठतः वायुपर्यन्तं क्षेपणास्त्रप्रणालीं स्थापितवती ।
मिसाइल अवलोकन
होङ्गकी ९ क्षेपणास्त्रस्य बेलनाकारः शरीरः, शंक्वाकारः वारशिरः, तलभागे चत्वारि समलम्बरूपाः पुच्छपतवाराः च सन्ति । क्षेपणास्त्रस्य व्यासः प्रायः ०.७ मीटर्, क्षेपणास्त्रस्य दीर्घता प्रायः ६.८ मीटर्, क्षेपणास्त्रस्य कुलभारः प्रायः १.३ टन, युद्धशिरस्य भारः १८० किलोग्रामः च अस्मिन् लघु द्विचरणीयं ठोस-इन्धन-इञ्जिनं उपयुज्यते, सह अधिकतमं प्रायः १२० किलोमीटर्, न्यूनतमं ६ किलोमीटर्, न्यूनतमं शूटिंग् ऊर्ध्वता २५ मीटर् च, अधिकतमं शूटिंग् ऊर्ध्वता २५ किलोमीटर् अधिकं, अधिकतमं उड्डयनवेगं च मच ४
होङ्गकी ९ इत्यस्य प्रक्षेपणवाहने चतुर्णां भण्डारण-परिवहन-प्रक्षेपण-नलिकानां उपयोगः भवति । होङ्गकी ९ प्रणाल्यां sj212 चरणबद्ध-सरण-सन्धान/अग्नि-नियन्त्रण-रडारस्य उपयोगः भवति assessment, it can स्वयमेव प्राथमिकता-अवरोधाय षट् अत्यन्तं धमकीकृतानि लक्ष्याणि चयनं कर्तुं शक्नोति रडार-आविष्कारात् क्षेपणास्त्र-प्रक्षेपणपर्यन्तं प्रतिक्रिया-समयः प्रायः १२ तः १५ सेकेण्ड् यावत् भवति, तथा च अग्नि-एककः आविष्कारात् अवरोधनपर्यन्तं सम्पूर्णं प्रक्रियां स्वतन्त्रतया सम्पूर्णं कर्तुं शक्नोति तदतिरिक्तं अग्निशक्ति-एककं अतिरिक्त-प्रणाली-आज्ञा-समन्वय-वाहनेन अपि सुसज्जितं भवितुम् अर्हति, यस्य विशेषतया उपयोगः सामरिक-एकक-सूचनाभिः सह अन्तरक्रियां कर्तुं भवति तथा च उच्चस्तरीय-रणनीतिक-एककेन निर्गतं युद्ध-मिशन-निर्देशं स्वीकुर्वितुं शक्नोति, द्विस्तरीयं कमाण्ड्-निर्माणं कर्तुं शक्नोति तथा अग्निशक्ति-एककस्य सामरिक-एककस्य च नियन्त्रण-व्यवस्था , युद्धस्य व्याप्तिम् विस्तारयति ।
होङ्गकी ९ वायुरक्षाक्षेपणास्त्रप्रणाली सामान्यतया बटालियनसंरचने तैनाता भवति, यत्र १ कमाण्डवाहनं, ४ संचारवाहनानि, १ क्षेपणास्त्रनियन्त्रणवाहनानि, १ लक्ष्यरडारविकिरणवाहनानि, १ अन्वेषणरडारवाहनानि ८ क्षेपणास्त्रप्रक्षेपणवाहनानि च सन्ति १२५ किलोमीटर् त्रिज्यायुक्तस्य नाट्यगृहस्य वायुरक्षासमर्थनम् । स्वदेशवायुरक्षायुद्धव्यवस्थायां होङ्गकी ९ सम्पूर्णस्य वायुरक्षावृत्तस्य बाह्यस्तरस्य उपरि स्थितः अस्ति, प्रथमाविष्कारे, प्रक्षेपणे, अवरोधने च महत्त्वपूर्णां भूमिकां निर्वहति एकीकृतवायुरक्षायुद्धप्रणालीं सुसंगतं परिधिं पूर्णं कवरेजं च निर्मातुं प्रणाल्याः।
(होङ्गकी ९ क्षेपणास्त्रप्रक्षेपणवाहनम्) २.
युद्धप्रदर्शनम्
यद्यपि रूसीनिर्मितस्य s300 प्रणाल्याः बहु किमपि ज्ञातं तथा च रूपेण समानम् अस्ति तथापि hongqi 9 कथमपि s300 इत्यस्य क्लोन् नास्ति । पैट्रियट् तथा एस३०० इत्येतयोः प्रारम्भिकमाडलयोः तुलने होङ्गकी ९ मार्गदर्शनव्यवस्थायां प्रगतिम् अकरोत् । प्रथमद्वयं टीबीएम मार्गदर्शनप्रणालीं प्रयुङ्क्ते, यत् टर्मिनल् अर्धसक्रियमार्गदर्शनप्रणाली अस्ति, यदा तु होङ्गकी ९ कोररूपेण सक्रियरडारमार्गदर्शनेन सह टीवीएमसमष्टिमार्गदर्शनप्रणालीं प्रयुङ्क्ते, यस्य अर्थः अस्ति यत् अवरोधनसटीकता अधिका सटीका भवति, सफलतायाः दरः उच्चतरम् अस्ति, तथा च एतत् हस्तक्षेपविरोधी अस्ति ।
होङ्गकी ९ इत्यस्य पूर्णप्रणालीनियोजनसमयः प्रायः ६ निमेषाः भवति, यस्य प्रतिक्रियावेगः १२ तः १५ सेकेण्ड् यावत् भवति, एतत् एकस्मिन् समये ६ क्षेपणास्त्राणि नियन्त्रयितुं शक्नोति यत् विभिन्नदिशि ३ तः ६ लक्ष्याणि अवरुद्ध्य क्षेपणास्त्रप्रक्षेपणान्तरं प्रायः ५ सेकेण्ड् भवति विमानस्य लक्ष्यस्य विरुद्धं एकस्मिन् समये १ तः २ क्षेपणास्त्राणां उपयोगं कर्तुं शक्नोति, तदतिरिक्तं होङ्गकी ९ इत्यस्य कतिपयानि क्षेपणास्त्रविरोधी युद्धक्षमता अपि सन्ति । १०० मीटर् तः न्यूनतया उड्डयनस्य ऊर्ध्वतायाः क्रूजिंग् कृते, गुप्त-आक्रमणानि आच्छादयितुं भू-अव्यवस्थायाः उपयोगःक्रूज मिसाइल, होङ्गकी ९ १० किलोमीटर् इत्यस्मात् न्यूनदूरे ५० मीटर् अधिकं क्रूजिंग् ऊर्ध्वतां युक्तानि क्रूज्-क्षेपणानि अवरुद्धुं शक्नोति ।
व्युत्पन्न मॉडल
वायुसेनाप्रकारस्य होङ्गकी ९ इत्यस्य प्रौद्योगिक्याः स्थिरीकरणानन्तरं चीनदेशेन दीर्घदूरपर्यन्तं जहाजतः वायुपर्यन्तं क्षेपणानां होङ्गकी ९ श्रृङ्खला विकसिता, या ०५२सी, ०५२डी, ०५५ इत्यादिषु नूतनविध्वंसकेषु सुसज्जिता आसीत् २००३ तमे वर्षे क्रीतस्य रीफ् एम-प्रणाल्याः रूसीनिर्मितस्य s300 वाहक-आधारित-संस्करणात् भिन्नः, प्रारम्भिकः haihongqi 9 जहाज-वायु-क्षेपणास्त्रस्य उपयोगः 6-इकाई-कुण्डलाकारस्य ऊर्ध्वाधर-प्रक्षेपकस्य उपयोगः भवति, यस्य कृते पृथक् "रिवाल्वर"-तन्त्रस्य आवश्यकता नास्ति तथा च अग्निस्य द्रुततरं गतिं भवति ।
(प्रकारः ०५५ हाइहोङ्गकी ९ बी क्षेपणास्त्रं प्रक्षेपयति)
haihongqi 9 लक्ष्यसूचनसूचनाः प्रदातुं जहाजस्य type 346 सक्रियचरणीयसरणीयरडारस्य उपयोगं करोति । क्षेपणास्त्रं प्रक्षेपणस्य आरम्भिकपदे मार्गदर्शनसूचनाप्रदानार्थं रडारस्य उपयोगं करोति, उड्डयनस्य मध्यपदे जडमार्गदर्शनस्य उपग्रहसमष्टिमार्गदर्शनस्य च उपयोगं करोति, अन्तिमपदे लक्ष्यस्य उपरि आक्रमणं कर्तुं स्वस्य सक्रियरडारसाधकस्य उपयोगं करोति षट् ०५२सी जहाजानां निर्माणानन्तरं अद्यतनः ०५२डी प्रकारः,055 विध्वंसक इति टङ्कयन्तुचीनीय-नौसेना-सङ्घटनस्य क्षेत्रीय-सुरक्षात्मक-छत्रस्य निर्माणार्थं अधिक-उन्नतस्य सार्वभौमिकस्य ऊर्ध्वाधर-प्रक्षेपणस्य एककस्य उपयोगः भवति ।
(होङ्गकी ९ बी क्षेपणास्त्रप्रक्षेपणवाहनस्य समीक्षा कृता अस्ति)
निर्यातं अनुवर्तनं च
hongqi 9 प्रौद्योगिक्याः आधारेण विकसिता fd2000 वायुरक्षाप्रणाली तुर्कीदेशस्य रक्षाउद्योगमन्त्रालयात् सितम्बर 2013 तमे वर्षे निविदाम् अवाप्तवती तथापि अमेरिकादेशस्य कारणात् तथा...नाटोतस्य बाधां कर्तुं सर्वेषां प्रयत्नानाम् अनन्तरं तुर्किये अन्ततः क्रयणं त्यक्तवान् एषा अशान्तिः fd2000 इत्यस्य उन्नतप्रकृतेः, व्यय-प्रभावशीलतायाः च पुष्टिं कृतवान् । सम्प्रति तुर्कमेनिस्तानदेशं प्रति एषा व्यवस्था सफलतया निर्यातिता अस्ति,उज्बेकिस्तानतथा मोरक्को इत्यादयः देशाः, सुप्रतिष्ठां च प्राप्तवान् । विदेशव्यापारस्य आदर्शरूपेण fd2000 इत्यस्य अग्निशक्ति-एकके प्रायः अन्वेषण-अग्नि-नियन्त्रण-रडारः, कमाण्ड्-नियन्त्रण-वाहनं, ८ प्रक्षेपण-वाहनानि च सन्ति
(झुहाई वायुप्रदर्शने प्रदर्शितं नवीनतमं होङ्गकी ९ परिवारस्य विदेशव्यापारप्रतिरूपम्)
विज्ञानस्य प्रौद्योगिक्याः च उन्नतिं युद्धस्य आवश्यकतासु परिवर्तनेन च होङ्गकी ९ परिवारः अपि निरन्तरं विकासं सुधारं च कृतवान्, भविष्यस्य युद्धस्य आवश्यकतानां अनुकूलतया अनुकूलतायै परिधि, सटीकता, जामविरोधी क्षमता, गुप्तचरता, सूचनाकरणं च निरन्तरं सफलतां प्राप्तवान् तदनन्तरं hongqi 9b मॉडलं तथा च नवीनतमं hongqi 9c मॉडलं अष्टबम्बयुक्तं "पतले दण्डं" च नूतनप्रौद्योगिकीनां अनुप्रयोगाय सर्वे सर्वोत्तमाः वाहकाः सन्ति होङ्गकी ९ इत्यस्य विकासस्य इतिहासः चीनस्य वायुरक्षाक्षमतायाः निरन्तरवृद्धेः प्रतिरूपः इति वक्तुं शक्यते यत् चीनस्य सैन्यप्रौद्योगिक्याः प्रगतिः, तस्य राष्ट्रियरक्षाक्षमतासु सुधारः च अभवत्, तथा च स्वदेशवायुरक्षायां योगदानं निरन्तरं दास्यति भविष्ये ।
(होङ्गकी ९ सी) २.
("पतले-ध्रुवस्य" hongqi 9c इत्यस्य प्रक्षेपणस्य विडियो-दृश्यानि)