समाचारं

लेबनान-सीरियासीमायां पारगमनस्थाने इजरायलस्य वायुप्रहारैः द्वयोः देशयोः मार्गः च्छिन्नः अभवत्

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

स्रोतः - सीसीटीवी इन्टरनेशनल न्यूज

अद्य (४ अक्टोबर्) स्थानीयसमये प्रातःकाले इजरायलसैन्यवायुयानेन लेबनान-सीरिया-देशयोः मध्ये मस्ना-पारस्थानस्य आक्रमणं कृतम् । लेबनान-देशस्य परिचर्या-सर्वकारस्य लोकनिर्माण-परिवहन-मन्त्री अली हम्ये-महोदयस्य मते सः मीडिया-माध्यमेभ्यः पुष्टिं कृतवान् यत् इजरायल-वायु-आक्रमणेन लेबनान-सीरिया-सीरी-सीमायाः लेबनान-पक्षे प्रहारः कृतः, विशालः गड्ढः विस्फोटितः, लेबनान-सीरिया-देशस्य च मध्ये मार्गः कटितः च सीरियादेशस्य जनाः। अन्तिमेषु वर्षेषु लेबनानदेशस्य लक्षशः लेबनानी-सीरियादेशीयाः इजरायल-बम-प्रहारात् पलायनार्थं मुख्यतया अस्मिन् मार्गेण सीरिया-देशं पलायिताः सन्ति । अक्टोबर्-मासस्य ३ दिनाङ्के इजरायल-सेना लेबनान-देशस्य हिजबुल-सङ्घस्य उपरि आरोपं कृतवती यत् सः मस्ना-पारस्य उपयोगेन लेबनान-देशं प्रति शस्त्राणि, उपकरणानि च परिवहनं करोति ।