समाचारं

सूडानस्य दारफुरस्थानीयसशस्त्रसेनाः सूडान-लीबिया-चाड्-देशयोः सीमाक्षेत्रस्य नियन्त्रणं कुर्वन्ति इति दावान् कुर्वन्ति

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

सूडानदेशस्य दारफुरस्थानीयसशस्त्रसशस्त्रसैनिकाः “संयुक्तबलाः” अक्टोबर्-मासस्य ३ दिनाङ्के सायं, स्थानीयसमये एकं वक्तव्यं प्रकाशितवन्तः यत्,सूडानस्य उत्तरडार्फुरराज्यस्य पश्चिमभागे सूडान-लीबिया-चाड्-देशयोः सीमाक्षेत्रं सशस्त्रसेनाभिः पूर्णतया नियन्त्रितम् अस्ति ।

वक्तव्ये उक्तं यत् "संयुक्तबलेन" सूडानसशस्त्रसेनाभिः सह संयुक्तरूपेण कार्यं कृत्वा उत्तरदारफुरनगरस्य बिर माजासैन्यकेन्द्रं अक्टोबर्-मासस्य द्वितीये दिने द्रुतसमर्थनसेनाभ्यः पुनः गृहीतम्, तदनन्तरं राज्यस्य पश्चिमभागे बहवः द्रुतसमर्थनसेनास्थानकानि नष्टानि .

दारफुरक्षेत्रीयनेता मिनावी अपि तस्मिन् दिने एकं वक्तव्यं प्रकाशितवान् यत् "संयुक्तबलेन" उत्तरदारफुरदेशे द्रुतसमर्थनबलस्य अभिजातबलं समाप्तम्।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खारतूम-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, तदनन्तरं अन्येषु क्षेत्रेषु अपि प्रसृतः अद्यपर्यन्तं च अस्ति दारफुर्-प्रदेशः अस्य संघर्षस्य मुख्ययुद्धक्षेत्रेषु अन्यतमः अस्ति । अस्य प्रदेशस्य अधिकारक्षेत्रे उत्तरदारफुरं विहाय पञ्चसु राज्येषु शेषचतुर्णां राज्यानां नियन्त्रणं द्रुतसमर्थनबलेन कृतम् अस्ति (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)

सूडानस्य द्रुतसमर्थनसेनायाः कथनमस्ति यत् तेन सूडानदेशस्य सशस्त्रसेनायाः २५० तः अधिकाः सदस्याः मारिताः >>

सूडानस्य दारफुर्-नगरस्य स्थानीयसशस्त्रसेनाभिः महत्त्वपूर्णस्य सैन्यकेन्द्रस्य पुनः अधिग्रहणस्य घोषणा कृता >>

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।