समाचारं

byd अचानकं कर्मचारिणः वेतनं ददाति! कश्चन एकलक्षं युआन् अधिकं गृहीतवान्

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​अनुसारं अद्यैव कbydकर्मचारिणः चेतावनीम् विना "लाभपुरस्काराः" प्राप्तवन्तः इति वार्ता सामाजिकमाध्यमेषु वायरल् अभवत् । अनेकानाम् byd कर्मचारिणां मते अवकाशदिनात् पूर्वं तेषां कृते कम्पनीतः विशालः लाभः बोनसः प्राप्तः, केचन ७०,००० तः ८०,००० युआन् यावत् प्राप्तवन्तः, केचन अपि एकलक्षं युआन् अधिकं प्राप्तवन्तः ।

अस्मिन् विषये संवाददाता पृष्टवान्, ज्ञातवान् च यत् byd बोनस् अवश्यं ददाति, तथा च राशिः स्तरस्य व्यापारिक-एककस्य च सम्बन्धी अस्ति, परन्तु सा चेतावनी विना नासीत् byd इत्यस्य एकः कर्मचारी पत्रकारेभ्यः अवदत् यत् - "मया सूचना प्राप्ता, ईमेल प्रेषिता च" इति नन्दु बे फाइनेन्शियल न्यूज इत्यस्य अनुसारं byd इत्यनेन संवाददातृभ्यः प्रतिक्रिया दत्ता, लाभपुरस्कारः सत्यः इति च उक्तम्।

अक्टोबर्-मासस्य प्रथमे दिने byd इत्यनेन नवीनतमविक्रय-आँकडानां प्रकाशनं कृत्वा घोषणा कृता यत् अस्मिन् वर्षे सितम्बर-मासे कम्पनी ४१७,६०० यात्रीकाराः सहितं ४१९,४०० नवीन-ऊर्जा-वाहनानि विक्रीतवती, यत् वर्षे वर्षे ४५.६% वृद्धिः अभवत् अस्मिन् वर्षे जनवरीतः सितम्बरमासपर्यन्तं सञ्चितविक्रयः २७४७९ मिलियनं वाहनानां अभवत्, यत् वर्षे वर्षे ३२.१३% वृद्धिः अभवत् ।

तदतिरिक्तं अक्टोबर्-मासस्य ३ दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य नवीनतम-इक्विटी-प्रकाशन-सूचनानुसारं byd-शेयर्स् (01211.hk) इत्यनेन मोर्गन-स्टैन्ले-इत्यस्य अधिग्रहणं कृतम्पापर्द्धि२७ सितम्बर् दिनाङ्के प्रायः ६.५२ मिलियन एच् भागानां धारणा वर्धिता, यस्य औसतव्यवहारमूल्यं २७४.५२४४ हाङ्गकाङ्ग डॉलरं भवति, ततः परं जेपी मॉर्गन चेस् इत्यस्य स्थितिः ४.८५% तः ५.४५% यावत् वर्धिता अस्ति

गौणविपण्ये अक्टोबर् ४ दिनाङ्के प्रेससमयपर्यन्तं हाङ्गकाङ्ग-नगरे byd इत्यस्य शेयरमूल्यं २.२७% वर्धमानं ३०५.८ हाङ्गकाङ्ग डॉलरं यावत् अभवत्, यत्र नवीनतमं विपण्यमूल्यं ९५३ अरब हाङ्गकाङ्ग डॉलर अभवत्

विना चेतावनी "लाभपुरस्कारः" प्राप्तः?

अधुना एव byd-कर्मचारिणः सामाजिकमञ्चेषु क्रमेण सन्देशान् स्थापितवन्तः यत् तेषां कृते कम्पनीतः अचानकं विना चेतावनीम् "लाभपुरस्कारः" प्राप्तः इति।

एतेषां कर्मचारिणां साझासूचनानुसारम् अस्य "लाभबोनसस्य" राशिः अत्यन्तं पर्याप्तः अस्ति ।

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​अनुसारं संवाददातारः सत्यापनम् अन्विषन् ज्ञातवन्तः यत् "लाभपुरस्कारस्य" निर्गमनं खलु एवम् अस्ति, कर्मचारिभिः प्राप्ताः राशिः च भिन्ना आसीत् परन्तु तत् चेतावनीरहितं नासीत् “बहुकालपूर्वं मया श्रुतं यत् एतत् मुक्तं भविष्यति” इति एकः कर्मचारी पत्रकारैः सह अवदत् । केचन कर्मचारीः अपि अवदन् यत् कम्पनी "लाभबोनस्" निर्गन्तुं पूर्वं ईमेल-सूचना प्रेषितवती ।

"राशिस्य दृष्ट्या अस्मिन् समये byd अतीव उदारः इति मन्यते।" तस्य सत्यापनस्य अनुसारं byd इत्यस्य d-वर्गस्य एकतः द्वौ लक्षौ युआन् यावत् "लाभबोनसः" अस्ति ।कक्षा ईदशसहस्राणि यावत् युआन् शतसहस्राणि यावत् अपि अस्य व्याप्तिः अस्ति । "लाभबोनसस्य" राशिः कर्मचारीस्तरस्य व्यावसायिक-एककस्य च सह सम्बद्धा इति कथ्यते ।

सिक्योरिटीज टाइम्स् इत्यस्य एकस्य संवाददातुः मते byd इत्यनेन निर्गतः "लाभपुरस्कारः" "अवकाशशुल्कं" वा त्रैमासिकं बोनसः वा नास्ति ।वर्षान्ते बोनसः. केचन byd-कर्मचारिणः अवदन् यत् कम्पनीयाः अन्तः वर्षान्तस्य बोनस् नास्ति, केवलं "लाभस्य बोनसः" अस्ति ।

"byd सेप्टेम्बरमासे 'लाभपुरस्कारः' निर्गमिष्यति।" केचन नूतनाः byd-कर्मचारिणः अपि सन्देशान् प्रेषितवन्तः यत् वेतनविषये चर्चां कुर्वन् hr इत्यनेन उक्तं यत् तस्य वर्षस्य "लाभबोनसः" परवर्षस्य सेप्टेम्बरमासपर्यन्तं न दीयते इति

कार्यप्रदर्शनस्य दृष्ट्या २०२३ तमे वर्षे byd इत्यनेन ६०२.३२ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ४२% वृद्धिः अभवत्, शुद्धलाभः ३०.०४ अरब युआन् आसीत्, यत् वर्षे वर्षे ८०.७% वृद्धिः अभवत् अस्मिन् वर्षे प्रथमार्धे byd इत्यनेन ३०१.१ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १५.७६% वृद्धिः अभवत्, शुद्धलाभः १३.६३ अरब युआन् अभवत्, यत् वर्षे वर्षे २४% वृद्धिः अभवत्

byd इत्यस्य मासिकविक्रयः ४,००,००० वाहनानां अधिकः अस्ति

अस्मिन् वर्षे आरम्भात् नूतनानां ऊर्जावाहनानां प्रवेशस्य दरः निरन्तरं वर्धमानः अस्ति, तथा च ५०% "जलप्रवाहः" इति लक्षणीयरूपेण पारितः अस्ति । यात्रीकारसङ्घस्य आँकडानुसारं अगस्तमासे नूतनानां ऊर्जावाहनानां खुदराविक्रये वर्षे वर्षे ४३.२% वृद्धिः अभवत्, यत् जुलैमासात् ६.३% वृद्धिः अभवत्, नूतन ऊर्जावाहनानां प्रवेशदरः ५३.९% यावत् अभवत्, यत् अतिक्रमणं कृतवान् ५०% द्वौ मासौ यावत् क्रमशः ।

byd इत्यस्य नूतनानां ऊर्जावाहनानां विक्रयः अपि वर्धमानः अस्ति । विक्रयदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे जून-जुलाई-मासेषु बी.वाई.डी एकस्मिन् झटके वाहनानि ४१९,४०० वाहनानि प्राप्तवन्तः । अस्मिन् वर्षे प्रथमनवमासेषु byd इत्यस्य सञ्चितविक्रयः २७४७९ मिलियनं वाहनम् अभवत्, यत् वर्षे वर्षे ३२.१३% वृद्धिः अभवत् ।

विदेशेषु विपण्येषु बीवाईडी इत्यस्य प्रदर्शनम् अपि अतीव प्रबलम् अस्ति । सेप्टेम्बरमासे byd इत्यनेन विदेशेषु कुलम् ३३,०१२ नूतनानि ऊर्जायात्रीवाहनानि विक्रीताः, येषु ३०,५१२ निर्याताः अभवन् । अस्मिन् वर्षे जनवरीतः सितम्बरमासपर्यन्तं byd इत्यस्य सञ्चितविदेशविक्रयः २७३,६०० वाहनानि यावत् अभवत् । इति

प्रत्येकस्य ब्राण्डस्य दृष्ट्या सितम्बरमासे dynasty.com तथा haiyang.com इत्येतौ अद्यापि विक्रयस्य उत्तरदायी आसीत्, यत्र कुलविक्रयः ४०१,५७२ तः अधिकः यूनिट् अभवत्, येषु सद्यः एव विमोचितस्य विक्रयस्य मात्रा अभवत् z9 gt १,१७२ यूनिट् यावत् अभवत्;समीकरण तेन्दुआब्राण्ड् सम्प्रति केवलं...तेन्दुः ५एकं मॉडलं विक्रयणार्थं वर्तते, मूल्यनिवृत्तेः अनन्तरं विक्रयः अपि पुनः उत्थापितः, ब्राण्ड्-परिमाणं दृष्ट्वा u8-विक्रयः २९४ यूनिट्-पर्यन्तं प्राप्तवान्, कूप-माडलस्य u9-इत्यस्य १६ यूनिट्-विक्रयः अभवत् ।

अस्मिन् वर्षे byd इत्यस्य वार्षिकविक्रयलक्ष्यं ३६ लक्षं वाहनम् अस्ति । वर्तमानविक्रयप्रवृत्त्यानुसारं मूलतः अस्य लक्ष्यस्य प्राप्तेः विषये कोऽपि सस्पेन्सः नास्ति, अपि च ४० लक्षं वाहनानां लक्ष्यं प्राप्तुं अपि अपेक्षा अस्ति उद्योगविश्लेषकाः वदन्ति यत् पञ्चमपीढीयाः डीएम-प्रौद्योगिक्याः पूर्णप्रवर्तनस्य कारणात् byd इत्यस्य विक्रयः ४,००,००० वाहनानां अतिक्रान्तवान् । ईंधनस्य उपभोगप्रदर्शनस्य दृष्ट्या पञ्चमपीढीयाः डीएम-प्रौद्योगिक्याः कृते चट्टानसदृशं अग्रता निर्मितवती अस्ति ।

पिंग एन् सिक्योरिटीज इत्यनेन उक्तं यत् पञ्चम-पीढीयाः डीएम-प्रौद्योगिक्या संकरक्षेत्रे byd इत्यस्य लाभाः सुदृढाः अभवन्, येन चतुर्थ-पीढीयाः संकर-प्रणाल्याः स्थाने क्रमेण विविधाः उत्पादाः प्रारब्धाः, येन संकरक्षेत्रे कम्पनीयाः नेतृत्वस्य आधारः स्थापितः अग्रिमवर्षद्वयम्।

byd इत्यस्य कुलकर्मचारिणां संख्या ९,००,००० तः अधिका अस्ति तथा च ए-शेयर-विपण्यस्य शीर्षस्थाने अस्ति

13 सितम्बर् दिनाङ्के byd इत्यस्य ब्राण्ड् तथा जनसम्पर्कविभागस्य महाप्रबन्धकः li yunfei इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् अद्य byd इत्यस्य कुलकर्मचारिणां संख्या 900,000 अधिका अभवत्, यत् 5,300 तः अधिकानां ए-शेयरसूचीकृतकम्पनीनां मध्ये सर्वाधिकं कर्मचारिणां संख्या अस्ति, 40 अधिकाः च द्वितीयस्थानस्य कम्पनीयाः अपेक्षया सहस्राणि जनाः। ली युन्फेइ इत्यनेन उक्तं यत् byd इत्यस्य ९,००,००० कर्मचारिणां मध्ये प्रायः ११०,००० तकनीकी अनुसंधानविकासकर्मचारिणः सन्ति, येन विश्वे सर्वाधिकं अनुसंधानविकासकर्मचारिणः कारकम्पनी अस्ति विगतवर्षद्वये महाविद्यालयस्य छात्राणां रोजगारं प्राप्तुं निरन्तरं साहाय्यं कर्तुं प्रायः ५०,००० उत्कृष्टान् ताजान् महाविद्यालयस्य छात्रान् अपि नियुक्तवान् ।

ज्ञातव्यं यत् byd इत्यनेन २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने प्रकाशितं यत् २०२३ तमस्य वर्षस्य अन्ते यावत् कम्पनीयाः ७०३,५०० कर्मचारीः १३३,००० नूतनाः कर्मचारिणः च सन्ति अस्य अर्थः अस्ति यत् नवमासाभ्यः न्यूनेन समये byd इत्यनेन १९६,५०० नूतनाः कर्मचारीः योजिताः ।

सम्पादक |.चेंग पेंग यी qijiang

प्रूफरीडिंग|झाओ किंग

आवरणस्य चित्रस्य स्रोतः : दृश्य चीन (दत्तांशचित्रस्य पाठस्य च तया सह किमपि सम्बन्धः नास्ति)

दैनिक आर्थिकसमाचाराः सिक्योरिटीज टाइम्स् (रिपोर्टरः झाङ्ग शुक्सियनः एण्ड् अन युफेइ च), नण्डु बे फाइनेन्शियल सोसाइटी (रिपोर्टरः किउ मोशान्) इत्यस्मात् संकलिताः भवन्ति ।

दैनिक आर्थिकवार्ता