2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
कुआइ प्रौद्योगिकी समाचार on october 4, 2019.२००७ तमे वर्षे अगस्तमासस्य ९ दिनाङ्के byd auto इत्यस्य shenzhen pingshan आधारस्य समाप्तिसमारोहे तथा च mid- to high-end sedan f6 इत्यस्य रोलिंग् आफ् लाइन् इत्यत्र byd इत्यस्य अध्यक्षः wang chuanfu इत्यनेन byd auto इत्यस्य अग्रिम-रणनीतिक-लक्ष्याणां घोषणा कृता:
बैटरी-उद्योगे सफलतासु अवलम्ब्य byd auto न केवलं संकर-शुद्ध-विद्युत्-वाहन-बाजारेषु प्रवेशं करिष्यति, अपितु एतेषां मूल-प्रौद्योगिकीनां आधारेण वैश्विक-वाहन-उद्योगे अपि प्रभावं करिष्यति |.
वाङ्ग चुआन्फुः अवदत्, .तस्य समीपे "परमाणुशस्त्रम्" अस्ति यत् वाहन-उद्योगं प्रभावितं करोति - विद्युत्-मोटरः विद्युत्-वाहनानां जगति २०२० तमे वर्षे विद्युत्-वाहनानां वर्चस्वं भविष्यति, तथा च सः विद्युत्-वाहनानां मूल-प्रौद्योगिक्यां निपुणतां प्राप्तवान्
पारम्परिक-आन्तरिक-दहन-इञ्जिनेषु अन्येभ्यः परिपक्व-कम्पनीभ्यः दूरं पृष्ठतः ये चीनीय-कम्पनयः सन्ति, ते विद्युत्-वाहनानां भावि-विपण्ये अन्यैः बाधिताः न भविष्यन्ति |.
तदतिरिक्तं, तस्य सम्पूर्णाः स्वतन्त्राः अनुसन्धानविकासक्षमता, समृद्धाः अनुवर्तन-उत्पादाः, बैटरी-उद्योगे संचितः सफलः विपणन-अनुभवः च byd-इत्यस्य २०१५ तमे वर्षे चीनदेशे उत्पादनविक्रये च प्रथमस्थानं प्राप्तुं २०२५ तमे वर्षे च विश्वे प्रथमस्थानं प्राप्तुं स्वस्य लक्ष्यं प्राप्तुं साहाय्यं करिष्यति
इदानीं पश्यन् वाङ्ग चुआन्फु इत्यस्य दृष्टिः न केवलं अतीव दूरदृष्टिः, अपितु पदे पदे साकारः अपि भवति। अद्यत्वे चीनदेशे प्रथमक्रमाङ्कस्य byd इत्यस्य लक्ष्यं प्राप्तम्, परन्तु विश्वे प्रथमक्रमाङ्कस्य भवितुं अद्यापि एकं पदं दूरम् अस्ति ।
२०२४ तमस्य वर्षस्य अगस्तमासे byd ब्राण्ड्-विक्रयः विश्वे द्वितीयस्थानं प्राप्तवान्, फोक्सवैगन-नगरं अतिक्रम्य टोयोटा-इत्यस्य पश्चात् द्वितीयस्थानं प्राप्तवान् ।
यद्यपि २०२५ तमे वर्षे टोयोटा-नगरं अतिक्रम्य लक्ष्यं प्राप्तुं कठिनं भवेत् तथापि byd इत्यनेन विश्वस्य समक्षं स्वस्य सामर्थ्यं क्षमता च प्रदर्शिता ।