समाचारं

एप्पल् इत्यस्य 5g मोडेम् अन्ततः आगच्छति वा?

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

एप्पल् नूतन-आइफोन् एसई-इत्यस्य निर्माणे कार्यं कुर्वन् अस्ति, ब्लूमबर्ग्-संस्थायाः अद्यतन-प्रतिवेदनेन च आगामिवर्षे कदाचित् तस्य प्रारम्भः करणीयः इति सूचितम् अस्ति । 9to5mac इत्यस्य विश्वसनीयस्रोताः अपि अस्मान् iphone 16 इत्यस्य विषये सटीकविवरणानि पूर्वमेव अवदन्, अधुना ते अस्मान् अधिकं कथितवन्तः यत् iphone se 4 इत्यस्मात् किं अपेक्षितव्यम् इति।

iphone se 4 इत्यस्य विषये नवीनविवरणम्

वर्तमान-पीढीयाः iphone se यदा iphone 8 इव दृश्यते, तदा नूतनस्य मॉडलस्य अधिकं आधुनिकं रूपं भविष्यति, iphone 14 इत्यस्य सदृशम् । अस्मिन् समतलपार्श्वाः, उपरि खांचयुक्तः oled-पटलः च अन्तर्भवति । अस्माकं सूत्राणि पुष्टिं कुर्वन्ति यत् v59 इति कोडनामस्य iphone se 4 इत्यस्य 6.1-इञ्च् iphone 14 इत्यस्य समानं 1170 x 2532 प्रदर्शन-रिजोल्यूशनं भविष्यति ।

एप्पल् iphone se 4 इत्येतत् face id इत्यनेन अपि सुसज्जितं करिष्यति, iphone इत्यस्य home बटन् इत्यस्य स्थाने touch id इत्यनेन स्थापितं भविष्यति । परन्तु डायनामिकद्वीपः अद्यापि केवलं उच्चस्तरीयमाडलयोः एव उपलभ्यते ।

पूर्वं ज्ञातं यत् एप्पल् नूतनं se इत्येतत् apple intelligence विशेषताभिः सह सङ्गतं कर्तुम् इच्छति, अस्माकं सूत्राणि च वदन्ति यत् एतत् 8gb ram युक्तस्य a18 चिप् इत्यस्य धन्यवादेन भविष्यति।एप्पल् आधारस्य iphone 16 इत्यस्य समानं नवीनतमं soc संस्करणं उपयुज्यते, यत् 5-कोर gpu इत्यनेन सुसज्जितम् अस्ति ।

कैमराणां दृष्ट्या iphone se 4 इत्यस्मिन् iphone 15 तथा 15 plus इत्येतयोः समानं 48mp विस्तृतकोणकॅमेरा, 12mp अग्रेमुखी कॅमेरा च स्थापितं भविष्यति। तथापि वयं शृणोमः यत् नूतनः se अल्ट्रा-वाइड्-एङ्गल् अथवा टेलिफोटो लेन्सेन सह न आगमिष्यति। एप्पल् 48mp संवेदकस्य उपयोगं कर्तुं शक्नोति, यत् नूतनः se 2x "ऑप्टिकल्" जूम-चित्रं ग्रहीतुं शक्नोति इति दावान् करोति ।

एप्पल् इत्यस्य प्रथमः ५जी मोडेम्

परन्तु iphone se 4 इत्यस्य एकं मुख्यं मुख्यविषयं एप्पल् इत्यस्य प्रथमः 5g मोडेम् भविष्यति इति न संशयः। कम्पनी क्वालकॉम् इत्यस्य मोडेम् इत्यस्मात् दूरं गन्तुं प्रयत्नरूपेण २०१९ तमे वर्षे इन्टेल् इत्यस्य मोडेम् यूनिट् अधिग्रहीतवती, परन्तु एप्पल् इत्यनेन विकसितानां प्रोटोटाइप् मोडेम् इत्यस्य बहुविधाः विफलताः अभवन् इति बहुविधाः प्रतिवेदनाः सूचयन्ति

परन्तु एप्पल् इत्यस्य विश्वासः दृश्यते यत् अन्ते प्रथमं 5g मोडेम् अनेकेषां जनानां हस्ते प्राप्स्यति इति।9to5mac इत्यस्य सूत्राणि वदन्ति यत् v59 एप्पल्-निर्मितेन वायरलेस् मोडेम् इत्यनेन सह आगच्छति । "centauri" इति कोडनामकं महत्त्वाकांक्षी मोडेम् wi-fi, bluetooth, gps च अपि सम्भालितुं शक्नोति ।

यद्यपि एप्पल् स्वकीयः मोडेम् अस्ति चेत् अवश्यमेव लाभं प्राप्स्यति तथापि कम्पनी हार्डवेयर-सॉफ्टवेयरयोः एकीकरणस्य उन्नयनार्थं अपि तस्य उपयोगं करिष्यति । ९तः५मैक शिक्षितः, २.नूतनः मोडेम् बैटरी-उपभोगं महत्त्वपूर्णतया न्यूनीकरिष्यति, विशेषतः यदा उपयोक्तारः स्वस्य iphone-इत्यत्र न्यून-शक्ति-मोड् चालू कुर्वन्ति ।

यद्यपि एप्पल् भविष्ये स्वस्य सर्वेषु उपकरणेषु स्वस्य मोडेम् आनेतुं योजनां करोति तथापि प्रयोगरूपेण प्रथमं iphone se 4 इत्यस्मिन् स्थापयितुं कम्पनी चितवती ।

iphone se 4 २०२५ तमस्य वर्षस्य वसन्तऋतौ उपलभ्यते

अन्यैः स्रोतैः पूर्वमेव यत् उक्तं तथैव वयं शृणोमः यत् iphone se 4 इत्येतत् २०२५ तमस्य वर्षस्य वसन्तऋतौ प्रदर्शितं भविष्यति । वर्तमानस्य iphone se इत्यस्य मूल्यं $429 तः आरभ्यते, विश्लेषकाः मन्यन्ते यत् अग्रिमपीढीयाः मूल्यं अधिकं भविष्यति, सम्भवतः $459 तः $499 यावत्।