2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
एनवीडिया इत्यस्य राजस्वपरिदृश्ये जीपीयू निःसंदेहं योगदानस्य बृहत्तमः स्रोतः अस्ति । अधुना एव हुआङ्ग रेन्क्सन् इत्यनेन उक्तं यत् तस्य अग्रिमपीढीयाः ब्ल्याक्वेल् जीपीयू चिप्स् इत्यस्य माङ्गलिका "उन्मत्तता" अस्ति । परन्तु ईथरनेट्-जाल-उत्पादानाम् स्पेक्ट्रम्-एक्स्-श्रृङ्खला अपि द्रुततरवेगेन विकसिता अस्ति ।
जेन्-ह्सुन् हुआङ्गः - अग्रिम-पीढीयाः ब्लैकवेल् एआइ चिप्स् इत्यस्य मागः “उन्मत्तः” अस्ति ।
सीईओ जेन्-ह्सुन् हुआङ्ग् सीएनबीसी-संस्थायाः "क्लोजिंग् बेल् ओवरटाइम्" इत्यस्मै अवदत् यत् कम्पनीयाः अग्रिम-पीढीयाः कृत्रिम-बुद्धि-चिप्-ब्लैक्वेल्-इत्यस्य माङ्गं "उन्मत्तता" अस्ति
बुधवासरे प्रातःकाले प्रसारितस्य साक्षात्कारे हुआङ्ग् इत्यनेन उक्तं यत्, सर्वे सर्वाधिकं प्राप्तुम् इच्छन्ति, सर्वे प्रथमस्थाने भवितुम् इच्छन्ति।
प्रति यूनिट् ३०,००० तः ४०,००० डॉलरपर्यन्तं विक्रयणं भविष्यति इति अपेक्षा अस्ति ब्ल्याक्वेल् इत्यस्य ओपनएआइ, माइक्रोसॉफ्ट, मेटा इत्यादिभिः कम्पनीभिः अतीव अन्वेषणं क्रियते ये chatgpt, copilot इत्यादीनां उत्पादानाम् समर्थनार्थं ai-दत्तांशकेन्द्राणि निर्मान्ति
कृत्रिमबुद्धेः उल्लासस्य प्रमुखः लाभार्थी एनवीडिया अभवत्, अस्मिन् वर्षे एतावता तस्य भागाः प्रायः १५०% वर्धिताः । कम्पनीयाः द्वितीयत्रिमासे राजस्वं ३०.०४ अब्ज डॉलरपर्यन्तं वर्धमानम् आसीत्, यत् वर्षे वर्षे १२२% वृद्धिः अभवत् । अस्मिन् त्रैमासिके विक्रयः ३२.५ अब्ज डॉलरपर्यन्तं भविष्यति इति कम्पनी अपेक्षां करोति ।
हुआङ्ग रेन्क्सुन इत्यनेन सीएनबीसी इत्यनेन सह साक्षात्कारे उक्तं यत्, "यस्मिन् युगे प्रौद्योगिकी एतावता तीव्रगत्या विकसिता अस्ति, तस्मिन् युगे अस्माकं निवेशं त्रिगुणं कर्तुं तथा च नवीनताचक्रस्य यथार्थतया प्रचारं कर्तुं अवसरः अस्ति, येन उत्पादनक्षमता वर्धते, उत्पादनं वर्धते, व्ययः न्यूनीकरोति, ऊर्जायाः उपभोगः न्यूनीकरोति च .अस्मिन् दिशि वयं परिश्रमं कुर्मः , सर्वं योजनानुसारं गच्छति।”
मुख्यवित्तीयपदाधिकारी कोलेट् क्रेस इत्यनेन अगस्तमासे उक्तं यत् चतुर्थे त्रैमासिके ब्लैकवेल् इत्यस्य राजस्वं अरबौ डॉलरं यावत् भविष्यति इति कम्पनी अपेक्षां करोति।
जेन्सेन् इत्यनेन उक्तं यत् एनवीडिया प्रतिवर्षं स्वस्य एआइ-मञ्चं अपडेट् कर्तुं योजनां करोति यत् कार्यक्षमतायां द्वित्रिगुणं सुधारं प्राप्नुयात्।
spectrum-x: nvidia इत्यस्य अग्रिमः धनमुद्रणयन्त्रम्?
ब्लैकवेल् चिप्स् इत्यस्य अतिरिक्तं nvidia इत्यस्य spectrum-x श्रृङ्खला ethernet नेटवर्क् उत्पादानाम् अस्य राजस्वस्य कृते तीव्रगत्या योगदानं ददाति ।
अगस्तमासस्य अन्ते एनवीडियाद्वारा प्रकाशितस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदने क्रेस् इत्यनेन एतदपि उक्तं यत् स्पेक्ट्रम-एक्स् उत्पादैः सह कम्पनीयाः ए.आइ.
सा अवदत्- “spectrum-x इत्यस्य oem तथा odm भागिनानां व्यापकं विपण्यसमर्थनं अस्ति तथा च विश्वस्य बृहत्तमं gpus computing क्लस्टरं संयोजयितुं क्लाउड् सेवाप्रदातृभिः, gpu क्लाउड् प्रदातृभिः, उद्यमैः च (elon musk’s x.ai सहितम्) स्वीकृतम् अस्ति।”.
क्रेस् इत्यनेन दावितं यत् स्पेक्ट्रम्-एक्स् "एआइ-प्रक्रियाकरणाय ईथरनेट्-क्षमतां वर्धयति तथा च पारम्परिक-ईथरनेट्-इत्यस्य १.६ गुणाधिकं कार्यक्षमतां सुदृढं करोति" तथा च उक्तवान् यत् एनवीडिया "समर्थनार्थं" प्रतिवर्षं नूतनानि स्पेक्ट्रम्-एक्स्-उत्पादाः (तथा च नूतनानि चिप्स्) प्रारम्भं कर्तुं योजनां करोति अद्यत्वे दशसहस्राणि जीपीयू-इत्यस्मात् निकटभविष्यत्काले कोटि-कोटि-जीपीयू-पर्यन्तं कम्प्यूटिङ्ग्-समूहानां स्केल-करणस्य आवश्यकता ।"
२०१९ तमे वर्षे एनविडिया इत्यनेन उच्चगति-अन्तर-संयोजन-प्रदाता मेलानोक्स-टेक्नोलोजीज्-इत्येतत् ७ अरब अमेरिकी-डॉलर्-मूल्येन अधिग्रहीतम्, ततः आक्रामकरूपेण जालक्षेत्रे प्रवेशः आरब्धः । ततः परं मेलानोक्सस्य प्रौद्योगिक्याः एनवीडिया इत्यस्य "डाटा सेण्टर स्केल कम्प्यूटिङ्ग् कम्पनी" इति रणनीत्यां महत्त्वपूर्णा भूमिका अस्ति, यथा एनवीडिया इत्यस्य मुख्यकार्यकारी जेन्सेन् हुआङ्ग इत्यनेन एकदा उक्तम्
यदा कम्पनी इथरनेट् तथा इन्फिनिबैण्ड् इत्यस्मात् आरभ्य डाटा प्रोसेसिंग् यूनिट् तथा स्मार्टएनआईसी इत्यस्मै विविधानि नेटवर्किंग् उत्पादानि विक्रयति, तदापरन्तु एनवीडिया एतान् उत्पादान् स्वस्य एआइ सर्वरस्य, डाटा सेण्टरस्य च मूलभूतनिर्माणखण्डरूपेण उपयुङ्क्ते, येषां डिजाइनं सः आन्तरिकरूपेण करोति, उद्यमात् आरभ्य क्लाउड् सेवाप्रदातृभ्यः यावत् ग्राहकेभ्यः अधिकतया विक्रयति
एनवीडिया अद्यैव अन्यैः टेक् दिग्गजैः सह उच्चगतिसंजालसमाधानस्य विनिर्देशान् विकसितुं सुपर ईथरनेट् एलायन्स् इत्यत्र सम्मिलितः, समाधानप्रदातुः मुख्यः अभियंता च अवदत् यत् यदि एनवीडिया अन्ते व्यापकं डाटा सेण्टर मार्केट् आच्छादयितुं स्वस्य संजालविक्रयणस्य विस्तारं करोति तर्हि सः करिष्यति। t आश्चर्यचकितः भवतु।
"मम विचारेण ते सम्भवतः अस्मिन् तथ्ये अवलम्बन्ते यत् केवलं मेलानोक्स-जालस्य तथा (कम्पनीयाः) बेसपॉड् तथा सुपरपॉड् (ai सुपरकम्प्यूटर-समूहानां) परिनियोजनस्य स्थाने, ते उद्यम-जालस्य भागरूपेण तस्य परिनियोजनं आरभन्ते, " सः अवदत्। यतः ते एतत् सुपर ईथरनेट् एलायन्स् प्रकारस्य दृष्टिकोणं ग्रहीतुं आरभन्ते।"
अधुना एव एन्विडिया इत्यनेन स्वस्य संजालव्यापारस्य प्रबलतया प्रचारार्थं प्रसिद्धं सिस्को-इञ्जिनीयरं शीर्ष-आविष्कारकं च जे.पी. एतत् अपरं संकेतं यत् एआइ कम्प्यूटिङ्ग् दिग्गजः नेटवर्किंग् इत्यस्य सर्वोच्चप्राथमिकताम् अकरोत् ।
"कृत्रिमबुद्धि-संजाल-उत्पादयोः केन्द्रितं विगत-१३ वर्षाणि सहितं ३२ वर्षाणाम् अधिक-संजाल-अनुभवेन सह, एतेषु क्षेत्रेषु नवीनतां चालयितुं अग्रे प्रचण्ड-अवकाशानां विषये अहं उत्साहितः अस्मि" इति सः लिङ्क्डइन-पोष्ट्-मध्ये लिखितवान्
एकमासाधिकं पूर्वं एनवीडिया मुख्यवित्तीयपदाधिकारी कोलेट् क्रेस् इत्यनेन उक्तं यत् कम्पनीयाः स्पेक्ट्रम-एक्स श्रृङ्खलायां डाटा सेण्टर् कृते ईथरनेट् नेटवर्किंग् उत्पादाः "एकवर्षस्य अन्तः बहु-अर्ब-डॉलर्-रूप्यकाणां उत्पादपङ्क्तिं प्रेषयितुं आरभेत इति अपेक्षा अस्ति
वास्सेर् क्रमशः फ्रान्सदेशस्य टेलिकॉम पेरिस् तथा न्यूजर्सी, अमेरिकानगरस्य स्टीवेन्स इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्मात् पीएचडी तथा स्नातकोत्तरपदवीं प्राप्तवान् सः विगत २५ वर्षेभ्यः सिस्को इत्यत्र कार्यं कुर्वन् अस्ति तथा च सः सुप्रसिद्धः अभियंता शीर्षस्थः च अस्ति inventor. , उच्चप्राथमिकतायुक्तेषु उपक्रमेषु कार्यं कुर्वन्।
वास्सेर् इत्यस्य लिङ्क्डइन-प्रोफाइलस्य अनुसारं सः पूर्वं सिस्को-संस्थायां नेटवर्क-यन्त्र-शिक्षणस्य, कृत्रिम-बुद्धि-इञ्जिनीयरिङ्गस्य च उपाध्यक्षत्वेन कार्यं कृतवान्, यत्र सः "बृहत्-परिमाणस्य भाषा-प्रतिरूपस्य, जनरेटिव-एआइ-उपयोग-प्रकरणस्य च विनिर्देशस्य, प्रणाली-आर्किटेक्चरस्य डिजाइनस्य, द्रुत-इञ्जिनीयरिङ्गस्य, मॉडल-ट्यूनिङ्गस्य, ज्ञानस्य च" नेतृत्वं कृतवान् संवर्धनजननम् इत्यादीनां जटिलप्रौद्योगिकीनां आँकडाधारं पुनर्प्राप्तिविकासः च। सः पूर्वं भविष्यवाणीजालीकरणं, iot, उन्नतधमकीपरिचयः च इत्यादिषु अनेकेषु उच्चस्तरीयक्षेत्रेषु अभियांत्रिकी-नेतृत्वेन कार्यं कृतवान् ।
सः बुधवासरे लिङ्क्डइन-पोस्ट्-मध्ये घोषितवान् यत् सः अस्मिन् मासे एनवीडिया-संस्थायाः वरिष्ठः विशिष्टः अभियंता, कृत्रिमबुद्धेः, संजालस्य च मुख्यवास्तुकारः इति रूपेण एनवीडिया-संस्थायां सम्मिलितः भविष्यति
सिस्को इत्यनेन २०१९ तमे वर्षे ब्लोग्-पोस्ट्-मध्ये वास्सेर्-इत्येतत् कम्पनीयाः "शीर्ष-आविष्कारकः" इति उक्तम्, तस्य नामतः ४८३ पेटन्ट्-पत्राणि सन्ति ये "उद्यम-सुरक्षायां यन्त्र-शिक्षणात् आरभ्य कृत्रिम-बुद्धि-विज्ञानात् आरभ्य अन्तर्जाल-प्रौद्योगिकी-क्षेत्रस्य प्रमुख-पक्षेभ्यः यावत् सर्वं कवरं कुर्वन्ति
"सः ३०,००० अभियंतानां मध्ये केवलं १९ सिस्को फेलोषु अन्यतमः अस्ति ये प्रौद्योगिक्याः सीमां निरन्तरं धक्कायन्ति" इति सिस्को इत्यनेन ब्लोग् पोस्ट् मध्ये उक्तम् ।
यदा वास्सेर् सप्ताहद्वयात् पूर्वं सिस्कोतः स्वस्य प्रस्थानस्य घोषणां कृतवान् तदा सः अवदत् यत्, "मम करियरस्य एकः रोमाञ्चकारी भागः नूतनस्य उद्योगस्य जन्मनः विस्फोटकवृद्धेः च योगदानं कृतवान् अस्ति: अन्तर्जालः, यस्मिन् सिस्को इत्यनेन महत्त्वपूर्णं योगदानं कृतम् अस्ति
इदानीं एन्विडिया इत्यत्र वस्सेर् इत्ययं कथयति इव यत् सः आर्टिफिशियल इन्टेलिजेन्स कम्प्यूटिङ्ग् दिग्गजे स्वस्य कार्यं अन्ययात्रारूपेण पश्यति यत् महत् परिवर्तनं आनयिष्यति।
"त्वरित-कम्प्यूटिंग्-उद्योगस्य च नूतनानां सीमानां निर्माणार्थं एआइ-कारखानानां लाभं ग्रहीतुं एनवीडिया-कृते जेन्सेन् हुआङ्गस्य दृष्टिः अविश्वसनीयतया प्रेरणादायका अस्ति, अहं च अस्मिन् यात्रायां प्रतिभाशालिनां दलेन च सम्मिलितुं उत्साहितः अस्मि!