समाचारं

किङ्ग्डाओ क्रमाङ्कः २ मध्यविद्यालयः तियानमेन्-चतुष्कस्य कृते समर्पितः सेवानिवृत्तः राष्ट्रियध्वजः प्राप्तवान्

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्के राष्ट्रियदिने किङ्ग्डाओ-क्रमाङ्कस्य २ मध्यविद्यालये "विशेष उपहारः" प्राप्तः: २०२४ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्के नववर्षस्य दिवसे तियानमेन्-चतुष्कस्य राष्ट्रियध्वजः उत्थापितः किङ्ग्डाओ क्रमाङ्कः २ मध्यविद्यालयः २०२५ तमे वर्षे स्वस्य शतवार्षिकीम् आचरति।इदं "विशेषं उपहारं" न केवलं विद्यालयस्य शतवर्षस्य आशीर्वादः, अपितु विगतशताब्द्यां विद्यालयस्य गौरवपूर्णानां उपलब्धीनां प्रतिपादनं प्रशंसा च अस्ति।

पञ्चतारकीयः रक्तध्वजः चीनगणराज्यस्य राष्ट्रियध्वजः अस्ति तथा च चीनगणराज्यस्य प्रतीकं प्रतीकं च अयं मातृभूमिस्य गौरवपूर्णानां उपलब्धीनां, चीनीयजनानाम् एकतायाः संघर्षस्य च साक्षी अस्ति। उज्ज्वलः पञ्चतारकः रक्तध्वजः प्रातःकाले सूर्यस्य विरुद्धं शनैः शनैः उत्तिष्ठति, चीनीयजनानाम् गौरवः च स्वतः एव उत्पद्यते, नूतनयुगे उज्ज्वलभविष्यस्य अनन्ताः अपेक्षाः प्रेरयति। तियानमेन्-चतुष्कस्य गम्भीरतापूर्वकं उत्थापितस्य राष्ट्रध्वजस्य महत्त्वं ततोऽपि असाधारणम् अस्ति ।

भविष्ये एषः ध्वजः विद्यालयस्य इतिहाससङ्ग्रहालये सावधानीपूर्वकं स्थापयित्वा अतीतं भविष्यं च संयोजयति सेतुः भविष्यति। एतेन शिक्षकाः छात्राः च भ्रमणकाले देशस्य शक्तिं वैभवं च सहजतया अनुभवितुं शक्नुवन्ति, तथा च सर्वेषां प्रोत्साहनं भवति यत् ते नूतनयुगस्य यात्रायां द्वितीयक्रमाङ्कस्य मध्यविद्यालयस्य देशभक्तिभावनाम् अग्रे सारयितुं देशस्य समृद्धौ योगदानं दातुं च शक्नुवन्ति .

प्रतिवेदन/प्रतिक्रिया