राष्ट्रीयलेखाकारानाम् एकीकृतसेवाप्रबन्धनमञ्चस्य आरम्भः अन्तर्जालद्वारा क्रियते
2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
अद्यैव वित्तमन्त्रालयात् संवाददातारः ज्ञातवन्तः यत् लेखाकर्मचारिणां प्रबन्धनदक्षतां सेवास्तरं च सुधारयितुम् वित्तमन्त्रालयेन राष्ट्रियलेखाकर्मचारिणां कृते एकीकृतसेवाप्रबन्धनमञ्चः स्थापितः। इदं मञ्चं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के परीक्षण-सञ्चालनार्थं प्रारब्धं भविष्यति, २०२५ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्के आधिकारिकतया प्रारब्धं भविष्यति ।
राष्ट्रीयएकीकृतमञ्चः url https://ausm.mof.gov.cn इत्यस्य उपयोगं करोति, यत् मुख्यतया लेखाधिकारिणां (लेखाव्यावसायिकस्य तथा तकनीकीयोग्यतापरीक्षायाः पञ्जीकरणं कृतवन्तः अभ्यर्थिनः सहितम्) तथा वित्तीयविभागानाम् (लेखाप्रबन्धनसंस्थाः, लेखाव्यावसायिकाः च... तकनीकी योग्यता परीक्षा प्रबन्धन एजेन्सी इत्यादयः) , नियोक्तृणां त्रयः प्रकाराः उपयोक्तृसमूहाः। २०२४ तमस्य वर्षस्य सितम्बरमासस्य २६ दिनाङ्कात् आरभ्य सर्वस्तरस्य वित्तीयविभागाः, वित्तराज्यप्रशासनम् इत्यादयः एकीकृते राष्ट्रियमञ्चे व्यापारं सम्पादयिष्यन्ति।
रिपोर्ट्-अनुसारं राष्ट्रिय-एकीकृत-मञ्चः लेखा-कर्मचारिणां पूर्ण-जीवन-चक्र-प्रबन्धन-सेवानां, लेखा-विनियमानाम्, प्रणाली-निर्माणस्य च प्रचार-प्रशिक्षणस्य, लेखा-प्रबन्धन-कार्य-शिक्षणस्य च आदान-प्रदानस्य च त्रयाणां लक्ष्याणां आधारेण अस्ति कार्मिक क्षेत्रीय सम्बन्ध स्थानांतरण, तथा लेखा व्यावसायिक तथा तकनीकी योग्यता परीक्षा प्रबन्धन , बकाया अभ्यर्थी प्रबन्धन, लेखा शीर्षक प्रबन्धन, लेखा कर्मी निरन्तर शिक्षा प्रबन्धन, लेखा कर्मी पुरस्कार तथा दण्ड पञ्जीकरण प्रबन्धन, उच्च अंत लेखा प्रतिभा प्रशिक्षण प्रबन्धन, लेखा विनियम तथा प्रणाली प्रचार , लेखाविनियमाः तथा प्रणालीप्रशिक्षणं, लेखाप्रबन्धनकार्यप्रवृत्तयः, लेखाप्रबन्धनदलनिर्माणं च अन्ये १२ व्यवसायाः मॉड्यूले १०० तः अधिकाः कार्याः सन्ति, मूलतः सर्वप्रकारस्य लेखाकारसेवाप्रबन्धनविषयान् कवरं कुर्वन्ति।
स्रोतः सिन्हुआ न्यूज एजेन्सी
सम्पादक ज़ी युटोंग
द्वितीय परीक्षण चेन झाओहुई
याङ्ग यी इत्यस्य तृतीयः परीक्षणः