समाचारं

टोक्यो-नगरस्य स्टॉक्स् उल्लासः

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, टोक्यो, अक्टोबर् ३ (रिपोर्टरः ओउयांग् दीना तथा लियू चुन्यान्) जापानस्य टोक्यो शेयरबजारस्य प्रमुखद्वयं शेयरसूचकाङ्कं तृतीये दिने पुनः उत्थापितवान्। निक्केई २२५ स्टॉक औसतमूल्यसूचकाङ्कः १.९७%, टोक्यो स्टॉक एक्स्चेन्ज स्टॉकमूल्यसूचकाङ्कः १.२०% वर्धितः च ।
जापानस्य नूतनः प्रधानमन्त्री शिगेरु इशिबा द्वितीयदिने जापानस्य बैंकस्य गवर्नर् काजुओ उएडा इत्यनेन सह मिलित्वा अवदत् यत् सः मन्यते यत् अस्मिन् क्षणे व्याजदराणि अधिकं वर्धयितुं आवश्यकता नास्ति। मौद्रिकनीतिं कठिनं कर्तुं मार्केट्-अपेक्षाः दुर्बलाः अभवन्, जापानी-येन्-विनिमय-दरः एकदा तृतीय-दिनाङ्के प्रति-अमेरिकी-डॉलर् १४७ येन्-पर्यन्तं पतितः
एतस्याः पृष्ठभूमितः टोक्यो-शेयर-बजारः तृतीय-दिनाङ्के अधिकं उद्घाटितः । एडवन्टेस्ट्, फास्ट् रिटेलिंग् ग्रुप्, सॉफ्टबैङ्क् ग्रुप् इत्यादीनां भारीभारस्य स्टॉक्स् इत्यस्य वृद्धिः अभवत्, एकदा निक्केई स्टॉक् सूचकाङ्कः १,००० बिन्दुभ्यः अधिकेन वर्धितः ।
दिनस्य समापनसमये निक्केई-समूहसूचकाङ्कः ७४३.३० अंकैः वर्धमानः ३८५५२.०६ अंकैः समाप्तः अभवत्;
क्षेत्राणां दृष्ट्या टोक्यो-स्टॉक-एक्सचेंज-मध्ये ३३ उद्योगक्षेत्रेषु बीमा, समुद्रीयपरिवहनं, औषधं च इत्यादीनि क्षेत्राणि वर्धितानि, यदा तु पल्प्-पेगर्, बैंकिंग्, इस्पात-इत्यादीनां क्षेत्राणां पतनं जातम्
अधिकसूचनार्थं वा सहकार्यार्थं वा चीन आर्थिकजालस्य आधिकारिकं wechat (नाम: चीन आर्थिकजाल, id: ourcecn) अनुसरणं कुर्वन्तु
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया