समाचारं

आर्कटिकदेशः पुनः "शीतयुद्धसङ्घर्षयुगे" पुनः आगच्छति वा?

2024-10-04

한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् ४ दिनाङ्के वृत्तान्तःजर्मन-समाचार-दूरदर्शनचैनल-जालस्थले २९ सितम्बर्-दिनाङ्के "आर्कटिक-देशे शीतयुद्धं बहुकालात् पुनः आगतं" इति शीर्षकेण एकं प्रतिवेदनं प्रकाशितम् । प्रतिवेदनं यथा संकलितं भवति।
नाटो आर्कटिक-देशे अधिकाधिकं स्वस्य उपस्थितिं विस्तारयितुम् इच्छति । यदि एकस्मिन् दिने रूसदेशेन सह युद्धं भवति तर्हि आर्कटिकस्य अत्यन्तं सामरिकं महत्त्वं भविष्यति। अस्मिन् विशाले प्रदेशे पश्चिमस्य अद्यापि बहु कार्यं वर्तते ।
आर्कटिकदेशस्य सर्वाधिकं शक्तिशाली अभिनेता रूसदेशः अस्ति, सः एतत् वारं वारं प्रदर्शितवान् । २००७ तमे वर्षे आर्कटिकस्य भूमिगतकच्चामालस्य उपरि रूसस्य सार्वभौमत्वं प्रतीकात्मकरूपेण बोधयितुं क्रेमलिन् आर्कटिकस्य ४००० मीटर् अधिकगभीरे समुद्रतलस्य मध्ये रूसीध्वजं प्रविष्टवान्
शीतलः आर्कटिकः यथा एतावत् उष्णं सैन्ययुद्धक्षेत्रं जातः तस्य कारणं अस्ति यत् पश्चिमः रूसः च अत्र एतावत् समीपस्थाः सन्ति । शीतयुद्धकाले द्वयोः प्रतिद्वन्द्वीसमूहयोः दशकैः परस्परं अविश्वासः आसीत् । उभयपक्षेण बैलिस्टिक-क्षेपणास्त्र-पनडुब्बयः नियोजिताः, ये स्थूलहिमस्य अधः निवारकरूपेण भ्रमन्ति ।
शीतयुद्धस्य समाप्तेः अनन्तरं आर्कटिकस्य महत्त्वं सहसा न्यूनं जातम्, परस्परं सैन्यधमकी अपि अन्तर्धानं जातम् । रूसदेशः स्वस्य शस्त्राणि न्यूनीकृतवान् । सोवियतसङ्घस्य पतनस्य अनन्तरं अनेकेषां सैन्यस्थापनानाम्, विमानक्षेत्राणां च परिपालनस्य व्ययः केवलं अतिशयेन अधिकः अभवत् । रूसदेशः अशान्तितः पुनः स्वस्थः भूत्वा स्ववित्तस्य सुदृढीकरणं कृत्वा एव मास्को-नगरेण क्रमेण पुनः आर्कटिक-देशे स्वस्य उपस्थितिः विस्तारिता ।
प्रायः २० वर्षपूर्वं आरभ्य रूसी-नौसेना पुनः नियमितरूपेण गस्तीं करोति । सोवियतयुगस्य ५० तः अधिकाः आर्कटिकसैन्यकेन्द्राः पुनः सक्रियताम् अवाप्तवन्तः, येषु १३ वायुसेनास्थानकानि, १० रडारस्थानकानि, २० सीमाचौकानि च सन्ति । रूसदेशः अपि दीर्घदूरपर्यन्तं परमाणुशस्त्रप्रक्षेपणं कर्तुं समर्थैः नूतनैः पनडुब्बीभिः स्वस्य उत्तरबेडानां आधुनिकीकरणं कृतवान् अस्ति । विदेशमन्त्री लाव्रोवः अद्यैव आर्कटिकदेशे नाटो-सङ्घस्य द्वन्द्वस्य निवारणाय रूसदेशः "पूर्णतया सज्जः" इति बोधितवान् ।
आर्कटिकस्य यूरोपीयभागस्य उदाहरणं दर्शयति यत् युद्धस्य सन्दर्भे आर्कटिकस्य सैन्यनियन्त्रणं कियत् महत्त्वपूर्णम् अस्ति । नाटो-संस्था एतदपि जानाति अतः आर्कटिक-देशे स्वस्य उपस्थितिं विस्तारयितुम् इच्छति । पाश्चात्य-रक्षा-सङ्घस्य अद्यापि अस्मिन् क्षेत्रे बहु कार्यं वर्तते । आर्कटिक-देशे रूसस्य प्रमुखं सैन्यस्थानं वर्तते । जर्मन-विज्ञान-राजनीति-प्रतिष्ठानस्य विशेषज्ञः माइकल-पौल्-इत्यनेन ले मोण्डे-पत्रिकायाः ​​साक्षात्कारे उक्तं यत् पश्चिमदेशः “सुरक्षानीतेः दृष्ट्या आर्कटिक-देशस्य दीर्घकालं यावत् उपेक्षां कृतवान्” इति
वाशिङ्गटन-देशः अद्यैव नॉर्वे-स्वीडेन्-फिन्लैण्ड्-देशैः सह अमेरिकीसैनिकानाम् नॉर्डिक्-देशेषु सैन्यसुविधानां उपयोगं कर्तुं अनुमतिं दातुं सम्झौतां कृतवान् । तदतिरिक्तं अमेरिका, कनाडा, फिन्लैण्ड् च नूतनानां हिमभङ्गकानां निर्माणे सहकार्यं कर्तुं आशां कुर्वन्ति । नाटो रूसदेशाय संकेतं प्रेषयितुं आशास्ति यत् नाटो अधिकं एकीकृत्य कार्यं करिष्यति, भविष्ये आर्कटिक-देशे स्वस्य उपस्थितिं सुदृढां करिष्यति च।
प्रतिवेदन/प्रतिक्रिया