2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
मा युके इत्यनेन निर्देशितं तथा च निक चेउङ्ग्, एतान रुआन्, रोन्ग्रोङ्ग झाङ्ग, मा युके इत्यनेन अभिनीतः, "पुनर्जन्म" इत्यस्य संचयी बक्स् आफिसः ४५ कोटि युआन् यावत् प्राप्तवान् अस्ति, यत् अद्यापि सिनेमागृहेषु अस्ति, अपराधविधायाः चलच्चित्रेषु अपि अन्यतमम् अस्ति अस्मिन् वर्षे बक्स् आफिसस्य उत्तमं प्रदर्शनम्।
अनेके चलच्चित्रप्रशंसकाः जिज्ञासुः सन्ति यत् निर्देशकः मा युकेः गतवर्षस्य "द रेज" इत्यस्मात् अद्यतनस्य "रिबर्थ्"पर्यन्तं निक चेउङ्ग्, एतान एतानयोः सहकार्यं किमर्थं चितवान् इति।
मॉर्निङ्ग पोस्ट्-पत्रिकायाः एकेन संवाददातृणा सह अनन्यसाक्षात्कारे मा युके इत्यनेन उत्तरं दत्तं यत् सः एतैः अभिनेतृभिः सह "द फ्यूरियस टाइड्" इति चलच्चित्रे एकत्र कार्यं कृत्वा तत् प्रहारं कृतवान्, ते सर्वे अन्यस्मिन् चलच्चित्रे एकत्र कार्यं कर्तुम् इच्छन्ति, यदा सः तेषां समीपं गतः नूतनपटलेन सह, ते तत् मारयन्ति अत एव "पुनर्जन्म" इत्यस्य अपि तथैव कलाकाराः सन्ति किन्तु सर्वथा भिन्नः भावः अस्ति।
"क्रोधः" मा युके इत्यस्य निर्देशनस्य पदार्पणम् अस्ति यत् सः एतान् भारीन् अभिनेतान् कथं आमन्त्रयितुं शक्नोति इति ।
"यद्यपि भ्राता का फै च अहं च "मादकद्रव्यविरोधी" इति चलच्चित्रं एकत्र कृतवन्तौ, तथापि अहं तस्मिन् समये केवलं अभिनेता आसीत्, तत् च १० वर्षपूर्वम् आसीत्। अहं जिओ तियान (एथान जुआन्) इत्यस्य विषये सर्वथा न जानामि, अहं च कदापि कार्यं न कृतवान् with him only wang dalu ते मम जीवने सुहृदः सन्ति, अतः प्रथमं सोपानं भवति यत् तेभ्यः पटकथां दत्त्वा एकत्र चर्चां कुर्वन्तु यत् सर्वे पात्रेण सह सहमताः सन्ति वा इति।”
"रेजिंग टाइड" इत्यस्य चलच्चित्रस्य निर्माणकाले मा युके इत्यनेन अनेकैः अभिनेतृभिः सह कार्यं कृत्वा महान् समयः व्यतीतः, परस्परं च सृजनात्मकैः अवधारणाभिः सह सहमतिः अभवत् "वयं सर्वे अतीव गम्भीराः जनाः स्मः ये चलच्चित्रं रोचन्ते । कदाचित् अस्माकं कार्यं अटपटे भवितुम् अर्हति, परन्तु अस्माकं सौन्दर्यशास्त्रं बहु समानं भवति।" अस्माकं बहुषु विषयेषु अपि समानानि दृष्टिकोणानि सन्ति, तेषां प्रदर्शनानि अपि अतीव उत्तमाः सन्ति अतः सृष्टिप्रेमिणः जनानां समूहः समानावृत्तिः प्रतिध्वनितुं शक्नोति, समानशृङ्खला अपि अस्ति एकत्र कार्यं कृत्वा प्रसन्नाः "।
अतः "रेज" इति चलच्चित्रं कृत्वा सर्वेऽपि यथार्थतया आशां कृतवन्तः यत् भ्रातरः पुनः मिलित्वा अन्यं चलच्चित्रं निर्मास्यन्ति "मया उक्तं यत् अहम् अन्यं पटकथां निर्मास्यामि पुनः एकत्र क्रीडिष्यामः। ते आम् इति अवदन्, अहं च पटकथां गम्भीरतापूर्वकं कृतवान्। पटकथा।" अद्यापि प्रथमं तेभ्यः प्रेषयितुं आवश्यकम्, यतः भावाः किमपि न भवन्तु, एतत् कार्यं सर्वेषां प्रियं भवति, तस्य गुणवत्तायाः गारण्टी प्रथमं भवितुमर्हति, अतः यदा सर्वे पटकथायाः सह सहमताः भवन्ति तदा वयं स्वाभाविकतया तस्य चलच्चित्रं ग्रहीतुं मिलित्वा भवेम
पटकथां लिखन् मा युके इत्यनेन निक चेउङ्ग्, एतान जुआन् इत्येतयोः छायाचित्रं कृष्णफलके स्थापितं, एतयोः सुभ्रातरयोः मुखानाम् आधारेण कथां पात्राणि च निर्मातुं आरब्धम्
अन्ते समाप्तचलच्चित्रे प्रत्येकं पात्रं अतीव जटिलं भवति भवेत् तत् निक चेउङ्ग् इत्यनेन अभिनीतः झाङ्ग याओ, एतान रुआन् इत्यनेन अभिनीतः अण्डुः, रोङ्ग्रोङ्ग झाङ्ग इत्यनेन अभिनीतः नैन्सी, अथवा स्वयं मा युके इत्यनेन अभिनीतः बलाई, ते यथा दृश्यन्ते तथा न सन्ति उपरिष्टात् एतावत् सरलं, केचन उपरि क्रूराः सन्ति किन्तु वास्तवतः अपमानं सहन्ते, केचन पवित्राः सन्ति किन्तु वास्तवतः कृष्णहृदयं धारयन्ति।
"भ्राता जियाहुई तस्य अभिनयकौशलस्य सहिष्णुतायाः च दृष्ट्या झाङ्ग याओ इत्यस्य कृते अतीव उपयुक्तः अस्ति, यत्र तस्य एक्शनदृश्यानि साहित्यिकनाटकानि च सन्ति। यतः झाङ्ग याओ इत्यस्य वस्तुतः द्वयपरिचयः अस्ति, तस्मात् तस्मै दुष्टस्य, पीडितस्य परिवारस्य च भूमिकां कर्तुं भवति। , तस्य स्थूलता एव सर्वाधिकं उपयुक्ता अण्डुः हृदये उन्मत्तः निर्दयः पक्षः अपि अस्ति, परन्तु तस्य दयालुः पक्षः अपि अस्ति यत् तुल्यकालिकः दयालुः व्यक्तिः यथार्थकारणात् तथाकथितः पिशाचः अभवत्, परन्तु सः दुष्टः इति न चिन्तयिष्यति " .
तस्य भूमिकायाः विषये मा युके विनोदं कृतवान् यत् यतः सः अभिनेतारूपेण एतावन्तः खलनायकाः अभिनयितवान्, तस्मात् सः सत्पुरुषस्य भूमिकां कर्तुं शक्नोति इति कोऽपि विश्वासं न कृतवान् यत् "सर्वः जानाति यत् अहं सर्वदा दुष्टस्य अभिनयं करोमि, अतः अन्ते यदा अहं तत् विपर्ययितवान्" इति , जनाः तत् चिन्तयितुं न शक्तवन्तः" इति सः अवदत् । it’s effective.”
"झोउ चू इत्यस्य त्रयः दुष्टाः" इत्यस्य प्रथमार्धात् अद्यतनस्य "पुनर्जन्म" यावत् एतान रुआन् इत्यनेन अभिनीतं पात्रं अन्ततः म्रियते, येन जनाः निःश्वसन्ति यद्यपि सः खलनायकः अस्ति तथापि पात्रे सदैव केचन भावात्मकाः बिन्दवः सन्ति ये जनाः सहानुभूतिम् अनुभवन्ति .
यथा - अण्डुः बाल्ये एव मातापितरौ मादकद्रव्यस्वामीभिः मारितौ इति दुःखदः अनुभवः वृद्धावस्थायां तस्य विकृतव्यक्तित्वस्य महत्त्वपूर्णं कारणं जातम् कथानकस्य प्रथमार्धे अण्डुः दुष्टस्य निराकरणस्य ऋजुप्रतिनिधिः अस्ति, परन्तु उत्तरार्धे एतत् आविष्कृतं यत् सः वस्तुतः केवलं दुष्टानां स्थाने धनस्य, शक्तिस्य च शीर्षस्थाने स्थातुम् इच्छति
मा युके इत्यस्य मतेन "पुनर्जन्म" इत्यस्मिन् वस्तुतः कोऽपि सत्पुरुषः नास्ति "झाङ्ग जियाहुई, झाङ्ग रोङ्ग्रोङ्ग, मम, मम च प्रतिशोधदलस्य मूलः अभिप्रायः राक्षसान् निर्मूलयितुं दुष्टस्य दण्डं दातुं च आसीत्, परन्तु प्रक्रियायां वयं न केवलं प्रथमं स्वयं राक्षसः भवितुम् अभवत्, परन्तु एतान रुआन् इत्यनेन अभिनीतः अण्डु इति अपि अभवत् यतः झाङ्ग रोङ्ग्रोङ्गस्य चरित्रं तेषु घुसपैठं कृत्वा जिओटियनस्य अतीतस्य विषये ज्ञातवान्, तस्मात् तस्य बाल्यकालस्य अनुभवस्य उपयोगेन भावानाम् उपयोगेन च तम् कुत्र धकेलितुं समकक्षम् आसीत् he is today.we are actually all thinking about it , अस्माकं प्रचारं विना किं तस्य विश्वदृष्टिः एतावत् उन्मत्तः भवेत्, परन्तु सः एतावत् उन्मत्तः न भवेत्।”.