2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
सीसीटीवी-वार्तानुसारं .चतुर्थे दिनाङ्के स्थानीयसमये प्रायः १४:०० वादने जापानी-प्रधानमन्त्री शिगेरु इशिबा जापानी-आहारस्य प्रतिनिधिसभायां प्रधानमन्त्रीरूपेण कार्यभारं स्वीकृत्य उद्घाटनभाषणं कृतवान्
इशिबा शिगेरुः अवदत्, .वयं राजनैतिकसुधारस्य प्रचारं निरन्तरं करिष्यामः, राजनैतिक-धन-विषयाणां समाधानं च प्रवर्धयिष्यामः,राजनीतिषु जनविश्वासं पुनः स्थापयितुं प्रतिबद्धः।
स च आह ।चीनदेशेन सह अस्माकं सामरिकं परस्परं लाभप्रदं च सम्बन्धं प्रवर्तयिष्यामः।
इशिबा शिगेरु सूचना मानचित्र
२७ सितम्बर् दिनाङ्के जापानदेशस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य २८ तमे अध्यक्षत्वेन निर्वाचितः । अक्टोबर्-मासस्य प्रथमे दिने अपराह्णे शिगेरु इशिबा नूतनप्रधानमन्त्रीणां नियुक्तिसमारोहे, शाहीभवने आयोजिते मन्त्रिमण्डलमन्त्रिणां प्रमाणीकरणसमारोहे च भागं गृहीतवान् नूतनमन्त्रिमण्डलस्य आधिकारिकतया स्थापना प्रथमदिनाङ्के सायं कृता नूतनमन्त्रिमण्डले २० मन्त्रिणः सन्ति, येषु १३ मन्त्रिमण्डले प्रथमवारं सम्मिलिताः सन्ति ।
प्रथमदिनाङ्के सायंकाले आयोजिते पत्रकारसम्मेलने इशिबा इत्यनेन घोषितं यत् ९ अक्टोबर् दिनाङ्के प्रतिनिधिसभस्य विघटनं भविष्यति, १५ दिनाङ्के प्रतिनिधिसदनस्य निर्वाचनघोषणा जारी भविष्यति, प्रतिनिधिसदनस्य निर्वाचनं च... २७ तमः ।जापानी-प्रतिनिधिसदनस्य निर्वाचनं प्रत्येकं चतुर्वर्षेषु भवति, वर्तमानप्रतिनिधिसदनस्य सदस्यानां कार्यकालः २०२५ तमस्य वर्षस्य अक्टोबर्-मासे समाप्तः भविष्यति ।
जापानीमाध्यमेन विश्लेषितं यत् इशिबा यथाशीघ्रं प्रतिनिधिसभायाः विघटनं कर्तुं चितवती तस्य कारणं यतः...तुल्यकालिकरूपेण उच्चसमर्थनदरस्य अवसरं ग्रहीतुं दलस्य अध्यक्षनिर्वाचनस्य लोकप्रियतायाः सदुपयोगः करणीयः इति उद्देश्यम्।
तस्य कार्यभारग्रहणस्य किञ्चित्कालानन्तरं सूचना प्राप्ता
यद्यपि जापानस्य नूतनमन्त्रिमण्डले "कृष्णसुवर्ण" काण्डेन सह सम्बद्धाः अबे-गुटस्य सदस्याः नास्ति तथापिकोबे गकुइन् विश्वविद्यालयस्य प्राध्यापकः हिरोयुकी कामिवाकी इत्यनेन टोक्यो-जिल्ला-अभियोजककार्यालये आरोपपत्रं प्रदत्तम्, यस्मिन् शिगेरु इशिबा-राजनैतिकसमूहस्य लेखा-प्रभारी व्यक्तिः च इति सूचना दत्ता अस्ति
कामिवाकी पत्रे उक्तवान् यत् सः मन्यते यत् लिबरल डेमोक्रेटिक पार्टी इत्यस्य राजनैतिकसमूहः "सुइगेत्सु कै", यस्य इशिबा शिगेरुः एकदा प्रतिनिधिरूपेण कार्यं करोति स्म,राजनैतिककोषस्य आयव्ययप्रतिवेदने "अण्डरराइटिंग आय" इति व्यवहारः अस्ति, यस्य "राजनैतिकनिधिविनियमनकानूनस्य" उल्लङ्घनस्य शङ्का वर्तते
हिरोयुकी कामोवाकी जापानदेशे राजनैतिकनिधिसत्यापनस्य विशेषज्ञः अस्ति तथा च...लिबरल् डेमोक्रेटिक पार्टी इत्यस्य "ब्लैक गोल्ड" काण्डस्य "विस्लब्लोअर". २०२३ तमस्य वर्षस्य अक्टोबर्-मासे सः टोक्यो-जिल्ला-अभियोजककार्यालयं प्रति एकं प्रतिवेदनपत्रं प्रेषितवान् यत् लिबरल्-डेमोक्रेटिक-पक्षस्य अन्तः बहुभिः गुटैः २०१८ तः २०२१ पर्यन्तं न्यूनातिन्यूनं ४ कोटि येन् राजनैतिकनिधि-आयः गोपितः, येन "राजनैतिकनिधिविनियमन-अधिनियमस्य" उल्लङ्घनं कृतम् अन्वेषणानन्तरं टोक्यो-जिल्ला-अभियोजककार्यालयस्य विशेष-अनुसन्धानविभागेन ज्ञातं यत् तत्र "कृष्णसुवर्णस्य" परिमाणं तस्मात् दूरम् अधिकम् अस्ति लिबरल् डेमोक्रेटिक पार्टी इत्यस्य "कृष्णसुवर्णस्य" काण्डस्य विकासः शीघ्रमेव अभवत् ।
स्रोतः : चाङ्ग’आन् स्ट्रीट् इत्यस्य गवर्नर्