मेलोन् इत्यस्मात् नूतनाः समाचाराः! नेटिजन्स् अश्रुपातं कुर्वन्ति : अहं विश्वासं कर्तुम् न इच्छामि
2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
अक्टोबर्-मासस्य ३ दिनाङ्के २०२४ तमस्य वर्षस्य डब्ल्यूटीटी-चाइना-ग्राण्ड्-स्लैम्-क्रीडायाः पञ्चमे दिने चीन-देशस्य खिलाडी मा लाङ्ग् दक्षिणकोरिया-देशस्य खिलाडी ली-साङ्ग्-सू-इत्येतत् पराजय्य पुरुषाणां एकल-क्वार्टर्-फाइनल्-क्रीडायां प्रविष्टवान्
द्वितीयस्य सायंकाले मा लाङ्गः स्वस्य प्रतिद्वन्द्विनं ज़ेङ्ग बेइक्सन् इत्येतम् ३-१ इति स्कोरेन पराजितवान्, पुरुषाणां एकलस्य शीर्ष १६ मध्ये गतः । अवगम्यते यत् मा लाङ्ग्, जेङ्ग बेइक्सन् च द्वौ अपि बीजिंग-दलस्य सन्ति .
मेलोन् क्रीडायाः अनन्तरं अवदत्,एतत् प्रथमवारं यत् द्वयोः पक्षयोः आधिकारिकक्रीडायां मिलनं जातम् इति मम विश्वासः अस्ति यत् अस्य मेलनस्य अनन्तरं बहवः जनाः ज़ेङ्ग् बेइक्सुनस्य प्रगतिम् अवलोकयिष्यन्ति चीनीयदलस्य बहवः सशक्ताः युवानः क्रीडकाः सन्ति, भविष्ये च ते उत्तमं प्रदर्शनं करिष्यन्ति इति।
मेलोन् प्रकाशितवान्,इयं चीन-ग्राण्ड्-स्लैम् मम अन्तिमा अन्तर्राष्ट्रीय-स्पर्धा भवेत् अहम् अद्यापि चिन्तन-पदे एव अस्मि |.“परन्तु ग्राण्डस्लैम्-क्रीडा बीजिंग-नगरे निवसति स्म, यस्य मम कृते विशेषः भावः अस्ति । ओलम्पिक-क्रीडायाः पूर्वं अहम् अपि चिन्तयन् आसीत् यत् यदि अहं ओलम्पिक-क्रीडायां भागं न गृह्णामि तर्हि ग्राण्ड्-स्लैम्-क्रीडायां भागं गृह्णामि वा इति । ओलम्पिक-क्रीडायां भागं गृहीत्वा अहं विशेषतया मम परिवारं बीजिंग-नगरं ग्राण्ड-स्लैम्-क्रीडायाः अनुभवाय आनेतुं इच्छामि स्म ।" मेलोन् अवदत् ।
नेटिजन टिप्पणी
xinmin शाम समाचार (xmwb1929) व्यापक सीसीटीवी नेटवर्क, हांग्जो यातायात 918, ningbo शाम समाचार
सम्पादक: नि यान्होंग वेई लियिंग