नवीन चीनस्य स्थापनायाः ७५ तमे वर्षे ध्यानं दत्तव्यम्
2024-10-04
한어한어Русский языкРусский языкEnglishEnglishFrançaisFrançaisIndonesianSanskritIndonesian日本語SanskritDeutsch日本語PortuguêsDeutschΕλληνικάPortuguêsespañolΕλληνικάItalianoespañolSuomalainenItalianoLatinaSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ४ दिनाङ्के वृत्तान्तःअक्टोबर्-मासस्य प्रथमे दिने स्पेनस्य विद्रोहस्य जालपुटे पेड्रो बैरागन् इत्यनेन लिखितः "चीनः विश्वं परिवर्तयति" इति शीर्षकेण लेखः प्रकाशितः । लेखः यथा संकलितः अस्ति ।
चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि देशस्य इतिहासे महत्त्वपूर्णः मीलपत्थरः अन्तर्राष्ट्रीयराजनैतिकस्थितौ च विशेषतया महत्त्वपूर्णः क्षणः अस्ति
एषः एकः क्षणः अस्ति यः चीनीयजनानाम् अनुभूतिम् अनुभवति, विचारैः परिपूर्णः च एषः न केवलं चीनस्य युद्धस्य दारिद्र्यस्य च अनुभवं कृत्वा विश्वशक्तिं प्रति परिवर्तनस्य उत्सवं करोति, अपितु चीनीयजनानाम् दृढतायाः एकतायाः च प्रतीकं भवति यथा दलस्य तथा देशस्य साझीकृतदृष्टिः। चीनस्य दृष्ट्या ७५ वर्षाणि न केवलं तस्य उपलब्धीनां प्रकाशनस्य अवसरः अपितु समृद्धस्य अभिनवस्य च भविष्यस्य निर्माणार्थं विश्वमञ्चे प्रमुखभूमिकां निर्वहणस्य च प्रतिबद्धतां पुनः पुष्टयितुं अवसरः अस्ति।
नवचीनदेशस्य स्थापनायाः अनन्तरं चीनदेशस्य साम्यवादीदलस्य नेतृत्वे चीनदेशस्य जनाः देशस्य निर्माणस्य, समेकनस्य च कालम् आरब्धवन्तः । तस्मिन् समये अद्यापि देशस्य दारिद्र्यम् इत्यादीनि महतीनि आव्हानानि आसन् । सुधारः, उद्घाटनं च वैश्विकपर्यावरणे केनचित् प्रकारेण सामरिकसमायोजनस्य अनुकूलनस्य च प्रतिनिधित्वं करोति, यस्य उद्देश्यं राष्ट्रियकायाकल्पं प्राप्तुं भवति । तदनन्तरं चीनदेशः आर्थिकविशालकायः परिणतः । विगतदशकेषु चीनदेशेन इतिहासे महती आर्थिकक्रान्तिः अभवत् तथा च विश्वशक्तिः वैश्विकवृद्धिः च अभवत् एतेन न केवलं चीनीयजनानाम् कल्याणं सुधरितम्, अपितु चीनदेशस्य समृद्धौ विकासे च योगदानं प्राप्तम् जगत् ।
अन्तिमेषु दशकेषु चीनदेशः न केवलं आर्थिकप्रौद्योगिकीक्षेत्रे, अपितु कूटनीतिक्षेत्रे अन्तर्राष्ट्रीयसुरक्षाक्षेत्रे अपि प्रभावशाली वैश्विकः अभिनेता अभवत् चीनस्य शान्तिपक्षधरत्वेन भूमिका सर्वदा तस्य विदेशनीतेः महत्त्वपूर्णः पक्षः एव अस्ति, तस्य परिणामेण अन्तर्राष्ट्रीयसमुदायस्य व्यापकं सम्मानं प्राप्तम्
अद्यत्वे चीनदेशः स्वस्य आन्तरिकनिर्माणे केन्द्रितदेशात् विश्वशान्तिं प्रति सक्रियरूपेण योगदानं दत्तवान् वैश्विकः अभिनेता यावत् विकसितः अस्ति । विश्वे द्वन्द्वानां मध्यस्थतायां निराकरणे च सक्रियभूमिकां निर्वहति । चीनदेशः विवादानाम् शान्तिपूर्णनिराकरणस्य साधनरूपेण वार्तायां संवादस्य च वकालतम् करोति, यथाशक्ति बलस्य प्रयोगं परिहरति च । चीनदेशः संयुक्तराष्ट्रसङ्घस्य शान्तिरक्षणकार्यक्रमेषु पर्याप्तं समर्थनं दत्तवान्, कोरियाद्वीपसमूहस्य विषयस्य राजनैतिकनिपटनस्य प्रवर्धनार्थं बहु परिश्रमं कृतवान्, अफगानिस्तानविषये संवादे प्रमुखभूमिकां निर्वहति, सऊदी अरब-ईरानयोः मध्ये मेलनं कर्तुं च योगदानं दत्तवान्
चीनदेशः सहकार्यं विकासं च प्रवर्धयित्वा शान्तिपूर्णसम्बन्धनिर्माणं कर्तुं प्रयतते, मेखला-मार्ग-उपक्रमस्य संयुक्तनिर्माणं च अस्य प्रमुखं उदाहरणम् अस्ति एषा आधारभूतसंरचनाव्यापारपरिकल्पना एशिया, आफ्रिका, यूरोपं, लैटिन-अमेरिका च सम्बध्दयति, आर्थिकपरस्परनिर्भरतां पोषयति, तनावान्, संघर्षान् च न्यूनीकर्तुं साहाय्यं करोति निवेशव्यापारसम्झौताः प्रदातुं चीनदेशः केषाञ्चन अस्थिरप्रदेशानां आर्थिकविकासस्य प्रवर्धनार्थं साहाय्यं कृतवान्, शान्तिस्थिरतायां च योगदानं दत्तवान् ।
चीनदेशः अर्थव्यवस्था, प्रौद्योगिकी, भूराजनीतिः, संस्कृतिः च सहितं बहुस्तरं विश्वं परिवर्तयति। विश्वस्य द्वितीयं बृहत्तमं अर्थव्यवस्थां जातम्, आश्चर्यजनकवेगेन वर्धमानं च अस्ति । चीनस्य विकासप्रतिमानेन विश्वस्य आर्थिकशक्तिः अभवत्, अनेके पाश्चात्त्यकम्पनयः प्रतिस्पर्धात्मकमूल्येन मालस्य उत्पादनार्थं चीनकारखानेषु अवलम्बन्ते । पूर्वं उक्तेन बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यनेन मार्गाणां, बन्दरगाहानां, रेलमार्गानां च जालं निर्मितम्, यत् न केवलं अन्तर्राष्ट्रीयव्यापारं प्रवर्धयति अपितु चीनदेशं वैश्विक अर्थव्यवस्थायां महत्त्वपूर्णं खिलाडी अपि करोति ई-वाणिज्यस्य वित्तीयप्रौद्योगिक्याः च अनुप्रयोगे चीनदेशः अपि अग्रणीः अस्ति । अलीबाबा, टेन्सेण्ट् इत्यादीनां कम्पनीनां कृते ऑनलाइन-वाणिज्यम्, डिजिटल-भुगतान-प्रणालीषु च क्रान्तिः अभवत्, येन विश्वे व्यवहारस्य मार्गः प्रभावितः अस्ति ।
यद्यपि पाश्चात्त्यदेशाः चीनस्य विकासं प्रभावं च नियन्त्रयितुं प्रयतन्ते तथापि चीनदेशः अद्यापि क्रमेण विश्वे उदयमानः अस्ति तथा च स्वस्य आर्थिकवृद्धिः, प्रौद्योगिकीप्रगतिः, भूराजनीतिकप्रभावः, पर्यावरणचिन्ताः, सांस्कृतिकप्रक्षेपणं च माध्यमेन विश्वस्य प्रतिमानं आकारयति। चीनस्य प्रभावः प्रत्येकमहाद्वीपे अनुभूयते, चीनदेशः वैश्विकगतिशीलतां पुनः परिभाषयति । अमेरिकादेशः एतत् "कैच-अप"-प्रवृत्तिं स्वीकुर्वितुं न इच्छति तथा च चीनस्य विकासं सीमितं कर्तुं निवारयितुं च प्रयत्नरूपेण विशालं व्यापारयुद्धं प्रौद्योगिकीयुद्धं च आरब्धवान् अर्थव्यवस्था, विज्ञानं, प्रौद्योगिकी च, सैन्यं, कूटनीतिः इत्यादिषु क्षेत्रेषु अमेरिकादेशस्य नेतृत्वे पाश्चात्यदेशैः चीनदेशस्य दमनं, पृथक्करणं च उद्दिश्य रणनीतयः श्रृङ्खला कार्यान्विताः सन्ति
पाश्चात्यप्रथानां प्रतिक्रियारूपेण चीनदेशेन हालवर्षेषु वैश्विकविकासपरिकल्पना, वैश्विकसुरक्षापरिकल्पना, वैश्विकसभ्यतापरिकल्पना इत्यादीनां अनेकाः उपक्रमाः प्रस्ताविताः ते सफलतां प्राप्तुं शक्नुवन्ति वा इति बहुधा निर्भरं भवति यत् चीनदेशः अन्यदेशानां विश्वासं सहकार्यं च प्राप्तुं शक्नोति वा, पश्चिमस्य आर्थिकसैन्यप्रौद्योगिकीप्रौद्योगिक्याः दबावं सहितुं शक्नोति वा इति। तथा च परिणामाः मानवतायाः भविष्यं, अस्माकं प्रगतेः समानतायाः च साझीकृतस्वप्नानां निर्धारणं करिष्यन्ति। (संकलित/लिउ लाइफइ) २.
अक्टोबर्-मासस्य प्रथमदिनाङ्के बीजिंग-नगरस्य टेम्पल् आफ् हेवेन्-उद्याने हॉल आफ् प्रायर् फ़ॉर् गुड् हार्वेस्ट् इत्यस्य सम्मुखे पर्यटकाः छायाचित्रं गृहीतवन्तः । (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित)