समाचारं

२०२४ तियान्जिन् ऑटो शो प्रारभते, वाहन उद्योगः नूतनासु ऊर्ध्वतासु गच्छति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सितम्बर् दिनाङ्के राष्ट्रियसम्मेलनप्रदर्शनकेन्द्रे (तियानजिन् जिन्नान्मण्डले) सप्ताहव्यापी २०२४ चीन (तियानजिन्) अन्तर्राष्ट्रीयवाहनप्रदर्शनी आरब्धा "नवः उपरि च" इति विषयेण सह अयं वाहनप्रदर्शनः वाहन-उद्योगे नवीनतम-वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां प्रदर्शनं करोति, विशेषतः बुद्धिमान् संजालस्य, नवीन-ऊर्जा-वाहनानां च क्षेत्रेषु नवीन-प्रौद्योगिकीनां प्रदर्शनं करोति ५ अक्टोबर् दिनाङ्के समाप्तः भविष्यति इति अपेक्षा अस्ति, अयं कारभोजः देशस्य सर्वेभ्यः प्रेक्षकेभ्यः अद्भुतं प्रदर्शनानुभवं आनयिष्यति।

वैश्विककारब्राण्ड्-संस्थाः पदार्पणार्थं स्पर्धां कुर्वन्ति

अस्य वाहनप्रदर्शनस्य क्षेत्रफलं २,००,००० वर्गमीटर् अस्ति, यत्र ४१० नूतनानां ऊर्जामाडलानाम् सहितं विविधप्रकारस्य ९५० वाहनानि एकत्र आनयन्ति । अन्तर्राष्ट्रीयप्रसिद्धाः वाहनब्राण्ड् यथा बीएमडब्ल्यू, मर्सिडीज-बेन्ज, एफएडब्ल्यू ऑडी इत्यादयः प्रमुखैः घरेलुब्राण्ड् faw hongqi, byd इत्यादिभिः सह मिलित्वा प्रदर्शन्यां भागं गृहीतवन्तः, तेषां नवीनतममाडलं प्रौद्योगिकी च प्रदर्शितवन्तः उल्लेखनीयं यत् xiaomi, hongmeng zhixing इत्यादीनि उदयमानाः प्रौद्योगिकीकम्पनयः अपि अस्मिन् वाहनप्रदर्शने पदार्पणं कृतवन्तः, येन चीनस्य वाहन-उद्योगस्य बुद्धि-मार्गे तीव्र-विकासः प्रदर्शितः

कारक्रयणस्य छूटः उपभोक्तृणां सहायतां करोति

राष्ट्रीयदिवसस्य अवकाशस्य सङ्गमेन, ऑटो शो आयोजकसमित्या तियानजिन्-व्यापार-सहायता, कार-कम्पनीभिः सह सहकार्यस्य अनन्य-छूटः च समाविष्टाः प्राधान्य-कार-क्रयण-नीतीनां श्रृङ्खला आरब्धा, येन सम्भाव्य-कार-क्रेतृणां बहूनां संख्या आकृष्टा अभवत् तदतिरिक्तं प्रदर्शन्यां "rock paper scissors to win a new car" इत्यादीनां अन्तरक्रियाशीलक्रियाकलापैः न केवलं कारक्रयणस्य मजा वर्धते, अपितु आगन्तुकानां कृते नूतनानि काराः जितुम् अधिकाः अवसराः अपि प्राप्यन्ते

उद्योगविनिमयः साधारणविकासः च

इदं वाहनप्रदर्शनं न केवलं वाहनपदार्थानाम् प्रदर्शनमञ्चः, अपितु उद्योगविनिमयानाम् अपि महत्त्वपूर्णः अवसरः अस्ति । उद्घाटनदिने चीन-वाहन-सञ्चार-उद्योगस्य डिजिटल-गुप्तचर-विपणन-विकास-मञ्चस्य सफलतापूर्वकं आयोजनं "नवीन-गुणवत्ता-पारिस्थितिकी-समग्र-शृङ्खला-सफलता" इति विषयेण सह, उद्योगस्य अन्तः बहिश्च जनानां कृते गहनतया ज्ञातुं अवसरः प्रदत्तः वाहन-उद्योगस्य भविष्यस्य विकासस्य विषये चर्चा। मञ्चः डिजिटल-बुद्धिमान् परिवर्तनादिषु विषयेषु केन्द्रितः अस्ति, यस्य उद्देश्यं परिवर्तनशील-विपण्यवातावरणे कम्पनीभ्यः सफलतां प्राप्तुं साहाय्यं कर्तुं वर्तते ।

समृद्धः सांस्कृतिकः मनोरञ्जनश्च अनुभवः

वाहनप्रदर्शनस्य समये आयोजकसमित्या सांस्कृतिकमनोरञ्जनकार्यक्रमानाम् अपि सावधानीपूर्वकं योजना कृता । "ब्रिटिश-अखरोट-डक" इत्यनेन सह सीमापार-सहकार्यं कृत्वा निर्मितं "डक-किङ्ग्डम्" मातापितृ-बाल-परिवारानाम् कृते नूतनं मनोरञ्जन-विकल्पं प्रदाति । तस्मिन् एव काले बृहत्-परिमाणेन कठपुतली-संगीत-प्रदर्शनानि, "मोबाइल-पुस्तकालयाः" इत्यादीनि सांस्कृतिक-परियोजनानि प्रेक्षकान् वाहन-प्रौद्योगिक्याः प्रशंसाम् अपि कुर्वन् समृद्ध-सांस्कृतिक-अनुभवस्य आनन्दं लभन्ते बिटौटो तथा डेकाथ्लोन् इत्यनेन संयुक्तरूपेण विकसितः "कार + क्रीडाप्रवृत्तिः अनुभवक्षेत्रः" वाहनजीवनशैल्याः स्वास्थ्यसंकल्पनानां च सम्यक् संयोजनं प्रदर्शयति।

बीजिंग, तियानजिन्, हेबेई च समन्वितविकासं प्रवर्तयन्तु

2024 तियान्जिन् अन्तर्राष्ट्रीयवाहनप्रदर्शनं न केवलं वाहन-उद्योगे नवीनतम-प्रौद्योगिकी-उपार्जनानां प्रदर्शनं करोति, अपितु बीजिंग, तियानजिन्-हेबेई-योः समन्वितविकासरणनीतिं प्रवर्धयितुं महत्त्वपूर्णमञ्चरूपेण अपि कार्यं करोति, यत् आपूर्ति-माङ्ग-अन्तयोः नूतन-बाजार-जीवनशक्तिं प्रविष्टं करोति वाहन उद्योग। अस्य वाहनप्रदर्शनस्य माध्यमेन दर्शकाः वाहन-उद्योगस्य भविष्यस्य प्रवृत्तीनां विषये अन्वेषणं प्राप्तुं शक्नुवन्ति, तथा च कम्पनयः स्वस्य नवीनतम-रणनीतिक-योजनानि उत्पाद-क्षमतां च प्रदर्शयितुं शक्नुवन्ति, येन संयुक्तरूपेण वाहन-उद्योगस्य विकासं हरित-बुद्धिमत्-दिशि प्रवर्धयितुं शक्यते |.