2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अक्टोबर् ४ दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन एण्ड्रॉयड् हेडलाइन् इत्यनेन कालमेव (अक्टोबर् ३ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र सैमसंग गैलेक्सी ए१६ मोबाईलफोनस्य ४जी तथा ५जी संस्करणस्य विनिर्देशाः साझाः कृताः।
संसाधकः
सैमसंग गैलेक्सी ए१६ मोबाईलफोनस्य 4g तथा 5g संस्करणयोः अन्तरं मुख्यतया चिप् तथा कनेक्शन् इत्यत्र प्रतिबिम्बितम् अस्ति ।
गैलेक्सी ए१६ मोबाईलफोनस्य ५जी संस्करणे मार्केट् इत्यस्य आधारेण एक्सिनोस् १३३० अथवा मीडियाटेक् डायमेन्सिटी ६३०० इति चिप्स् द्वौ भविष्यतः, ४जी संस्करणे तु मीडियाटेक् हेलियो जी९९ चिप् युक्तः भविष्यति
पट
प्रोसेसर, कनेक्टिविटी इत्येतयोः अतिरिक्तं सैमसंग गैलेक्सी ए१६ फ़ोन् इत्यस्य 4g तथा 5g संस्करणस्य अन्ये विनिर्देशाः मूलतः समानाः सन्ति ।
अस्मिन् फ़ोने ९० हर्ट्ज रिफ्रेश रेट् इत्यनेन सह ६.७ इञ्च् full hd+ super amoled स्क्रीनः अस्ति ।
स्मृतिः भण्डारणं च
यन्त्रे ४gb स्मृतिः, १२८gb भण्डारणं च युक्तं भविष्यति, यत् microsd कार्डविस्तारस्य समर्थनं करिष्यति ।
विद्युत्कोष
सैमसंग गैलेक्सी ए१६ मोबाईलफोने ५०००mah क्षमतायाः बैटरी अन्तर्निर्मितः अस्ति तथा च २५w तारयुक्तं चार्जिंग् समर्थयति ।
जलप्रमाणम्
5g संस्करणस्य ip54 प्रमाणीकरणं अस्ति, तथा च 4g संस्करणं सम्प्रति अचिह्नितं अस्ति यत् एतत् समर्थितम् अस्ति वा इति द्रष्टव्यम् अस्ति ।
आईटी हाउस् इत्यनेन पूर्वं ज्ञापितं यत् मार्केट् रिसर्च एजेन्सी काउण्टरपॉइण्ट् रिसर्च इत्यनेन ३१ जुलै दिनाङ्के एकं ब्लॉग् पोस्ट् प्रकाशितम्, यस्मिन् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकरूपेण सर्वाधिकविक्रयितस्मार्टफोनानां क्रमाङ्कनस्य घोषणा कृता ।शीर्षदशसूचिकासु सैमसंगः कुलम् ५ आसनानि, while the 4g and 5g versions of the samsung galaxy a15 are the best-selling android phones, and the 4g version of the galaxy a14 is the best-selling smartphone in the second quarter of 2023. अतः एतत् अनुमानं कर्तुं युक्तम् यत् गैलेक्सी ए१६ २०२५ तमे वर्षे अपि सर्वाधिकविक्रयित-एण्ड्रॉयड्-फोनः भविष्यति ।