2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन अक्टोबर् ४ दिनाङ्के samsung electronics इत्यनेन अद्य घोषितं यत् samsung इत्यस्य उच्चतमं प्रदर्शनं बृहत्तमं च क्षमतायुक्तं pcie 5.0 ssd इति pm9e1 इत्यनेन आधिकारिकतया सामूहिकं उत्पादनं आरब्धम्, यत्र स्वविकसितं ५ नैनोमीटर् (nm) नियन्त्रकं अष्टमपीढीयाः v-nand (v8) च उपयुज्यते ) तन्त्रज्ञान।
▲ चित्रस्रोतः samsung semiconductor आधिकारिकब्लॉगः, अधः समानः
it home इत्यनेन आधिकारिकपरिचयात् ज्ञातं यत् पूर्वपीढीयाः उत्पादस्य pm9a1a इत्यस्य तुलने pm9e1 इत्यनेन कार्यक्षमता, भण्डारणक्षमता, ऊर्जादक्षता, सुरक्षा च इत्यादीनां प्रमुखानां ssd-विशेषतानां महत्त्वपूर्णं सुधारः कृतः
pcie 5.0 अन्तरफलकस्य अष्ट-चैनल-डिजाइनस्य च धन्यवादेन नूतनस्य ssd इत्यस्य क्रमिकपठन/लेखनवेगः पूर्वपीढीयाः द्विगुणाधिकः अस्ति, क्रमशः 14.5gb/s (गीगाबाइट् प्रति सेकण्ड्) तथा 13gb/s यावत् भवति, यत् शक्नोति meet आँकडा-गहन-कृत्रिम-बुद्धि-अनुप्रयोगानाम् आवश्यकतानां कृते, samsung दावान् करोति यत् "14gb बृहत् भाषा-प्रतिरूपं (llm) अपि ssd तः dram - मध्ये एकसेकेण्ड्-तः न्यूनेन समये स्थानान्तरितुं शक्यते
pm9e1 विविधभण्डारणविनिर्देशेषु आगच्छति, यत्र 512gb, 1tb, 2tb, 4tb च विनिर्देशाः सन्ति, तथा च कृत्रिमबुद्धि-जनितसामग्री, बृहत्-आँकडा-प्रोग्रामाः, उच्च-संकल्प-वीडियो इत्यादीनां बृहत्-सञ्चिकानां संग्रहणं कर्तुं शक्नोति तदतिरिक्तं pm9e1 इत्यस्य ऊर्जादक्षतायां ५०% अधिकं सुधारः कृतः, तथा च बहु उन्नत ऊर्जादक्षता बैटरी-जीवनं वर्धयति ।
सैमसंगस्य pm9e1 इत्यनेन सुरक्षाप्रोटोकॉल तथा डाटा मॉडल (spdm) v1.2 विनिर्देशः स्वीक्रियते spdm इत्यत्र "सुरक्षितचैनल", "डिवाइस प्रमाणीकरण" तथा "फर्मवेयर छेदन प्रमाणीकरण" इत्यादीनां प्रौद्योगिकीनां समावेशः अस्ति ।
भविष्ये सैमसंग-कम्पनी pcie 5.0 इत्यस्य आधारेण उपभोक्तृ-उत्पादानाम् आरम्भं करिष्यति इति अपेक्षा अस्ति ।