समाचारं

गूगल पिक्सेल ९a मोबाईलफोनः समयात् २ मासान् पूर्वं प्रकाशितवान्, यस्य प्रारम्भः २०२५ तमस्य वर्षस्य मार्चमासे भविष्यति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अक्टोबर् ४ दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन एण्ड्रॉयड् हेडलाइन् इत्यनेन कालमेव (अक्टोबर् ३ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यस्मिन् ज्ञातं यत् गूगलः सामान्यसमयात् २ मासाः पूर्वं मार्च २०२५ तमे वर्षे pixel 9a स्मार्टफोनं विमोचयितुं योजनां करोति।

गूगलेन अगस्तमासात् पूर्वं (पूर्वं प्रायः अक्टोबर्) पूर्वं पिक्सेल ९, पिक्सेल ९ प्रो, पिक्सेल ९ प्रो एक्सएल, पिक्सेल ९ प्रो फोल्ड् इति चत्वारि मोबाईलफोनाः प्रक्षेपिताः .समयपूर्वं प्रकाशयतु।

सूत्राणि सूचयन्ति यत् गूगलस्य प्रारम्भिकं विमोचनं स्थायित्वं भवति, अर्थात् पिक्सेल १०a अपि २०२६ तमस्य वर्षस्य मार्चमासे विमोचनं भविष्यति ।

it house इत्यनेन पूर्वं ज्ञातं यत् google pixel 9a मोबाईल फ़ोनः 4 वर्णैः आगच्छति सामान्यस्य श्वेतस्य (porcelain) तथा कृष्णस्य (obsidian) इत्यस्य अतिरिक्तं गुलाबी (peony) तथा purple (iris) इति द्वौ नूतनौ वर्णौ भविष्यतः।

पिक्सेल ९a किञ्चित् ऊर्ध्वं विस्तृतं च भविष्यति, यस्य परिमाणं १५४ x ७३ मि.मी. इदं pixel 8a इत्यस्मात् प्रायः 2mm ऊर्ध्वं 1mm विस्तृतं च अस्ति ।

pixel 9a अपि पतला अस्ति, अधुना pixel 8a इत्यस्य 8.9mm इत्यस्य तुलने 8.5mm स्थूलता अस्ति । यतः अस्मिन् वर्षे कॅमेरा-डिजाइनः शरीरेण सह प्रायः फ्लश् अस्ति, तस्य अर्थः भवितुम् अर्हति यत् बैटरी लघुः भविष्यति ।