समाचारं

यूरोपीयसङ्घः चीनदेशस्य विद्युत्वाहनानां करस्य विधेयकस्य विषये अक्टोबर् ४ दिनाङ्के मतदानं करिष्यति, प्रमुखसदस्यराज्यानां मतं च परस्परविरोधी अस्ति ।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर् ४ दिनाङ्के यूरोपीयसङ्घः चीनीयविद्युत्वाहनेषु अतिरिक्तशुल्कं आरोपयितुं वा मतदानं कर्तुं योजनां करोति।

रायटर्-पत्रिकायाः ​​अनुसारं फ्रान्स्, ग्रीस, इटली, पोलैण्ड् च देशाः पक्षे मतदानं करिष्यन्ति । रायटर्-पत्रिकायाः ​​अनुसारं अस्य विषये परिचितानाम् उद्धृत्य जर्मनीदेशः चीनदेशात् आयातानां विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कस्य विरुद्धं मतदानं करिष्यति। जर्मनीदेशस्य संघीयवित्तमन्त्री लिण्डनर् इत्यनेन जर्मनीदेशः ३ दिनाङ्के मतदानस्य मध्ये चीनीयविद्युत्वाहनानां उपरि अस्थायीप्रतिकारशुल्कस्य आरोपणस्य विरोधं कर्तुं आह्वानं कृतवान् यत् "यूरोपीयआयोगस्य कृते एतादृशरीत्या अस्थायीप्रतिकारशुल्कस्य प्रस्तावस्य जोखिमः गलतः अस्ति" इति। चीनदेशेन सह व्यापारयुद्धेन यूरोपीयवाहन-उद्योगस्य लाभात् अधिकं हानिः भविष्यति इति सः स्पष्टतया स्वीकृतवान् ।

पूर्वं अक्टोबर्-मासस्य द्वितीये दिने स्थानीयसमये जर्मनीदेशस्य चान्सलर श्कोल्ज् चीनदेशेन सह वार्ताद्वारा चीनीयविद्युत्वाहनेषु यूरोपीयसङ्घस्य अस्थायीप्रतिकारशुल्कस्य विवादस्य समाधानं कर्तुं आशां प्रकटितवान् तस्मिन् एव काले फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् बर्लिननगरे चीनीयविद्युत्वाहनानां अतिरिक्तशुल्कस्य समर्थनं पुनः कृतवान् ।

यूरोपीयसङ्घस्य नियमानुसारं यावत् यूरोपीयसङ्घस्य ६५% जनसंख्यां धारयन्तः १५ यूरोपीयसङ्घस्य सदस्यराज्याः तस्य विरुद्धं मतदानं न कुर्वन्ति तावत् यूरोपीय-आयोगस्य प्रस्तावः कार्यान्वितः भविष्यति, नूतनाः शुल्काः च प्रभावी भविष्यन्ति, ५ वर्षाणि यावत् च स्थास्यन्ति यदि फ्रान्स, ग्रीस, इटली, पोलैण्ड् च पक्षे मतदानं कुर्वन्ति तर्हि यूरोपीयसङ्घस्य अस्य नेत्रयोः आकर्षकस्य व्यापारस्य उपायस्य कार्यान्वयनार्थं एतत् प्रबलं प्रेरणादायी भविष्यति। सम्प्रति जर्मनी-सर्वकारस्य प्रवक्ता तस्य विषये किमपि वक्तुं अनागतवान् ।