समाचारं

एप्पल् निवेशं वर्धयति एव, भारतीयमन्त्री : मम विश्वासः अस्ति यत् अस्माकं उत्पादाः चीनदेशस्य अपेक्षया दूरं श्रेष्ठाः सन्ति

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अक्टोबर् ४ दिनाङ्के ज्ञापितं यत् अन्तिमेषु वर्षेषु एप्पल् चीनदेशात् भारतं प्रति स्वस्य आपूर्तिशृङ्खलायाः भागं निरन्तरं विकीर्णं करोति।भारतस्य वाणिज्य-उद्योगमन्त्री पीयूषगोयलः अवदत् यत् विश्वस्य १४% iphones सम्प्रति भारते एव निर्मिताः सन्ति, एषा संख्या वर्धते।

पीयूषगोयल् इत्यनेन बोधितं यत्, "भारतदेशः चीनदेशे आश्रितः नास्ति। अस्माकं स्वकीयाः स्पर्धा क्षमता च अस्ति, अस्माकं उत्पादाः चीनदेशात् दूरं श्रेष्ठाः इति वयं मन्यामहे।"

२०२३ तमस्य वर्षस्य अन्ते भारतस्य बृहत्तमा कम्पनी टाटा-समूहः ताइवान-देशस्य इलेक्ट्रॉनिक्स-निर्माण-कम्पन्योः विस्ट्रोन्-इत्यस्य भारतीयव्यापारं अधिगत्य भारते एप्पल्-संस्थायाः त्रयेषु अनुबन्धनिर्मातृषु अन्यतमः अभवत्

अस्मिन् वर्षे सितम्बरमासे प्रदर्शितस्य iphone 16 मोबाईलफोनस्य पूर्णपरिधिनिर्माणे अपि भारतं सम्मिलितम् अस्ति एतत् अपि प्रथमवारं यत् एप्पल् भारते pro, pro max मॉडल् इत्येतयोः निर्माणं कृतवान्।

iphone इत्यस्य अतिरिक्तं एप्पल् इत्यनेन भारते अन्ये उत्पादाः अपि उत्पादाः आरब्धाः, यथा ipad, airpods, apple watch इत्यादयः ।भारतस्य वाणिज्यमन्त्रालयस्य आँकडानुसारं एप्पल् इत्यस्य भारते विस्तारेण १५०,००० कार्यस्य अवसराः प्राप्ताः, येन भारतीयविद्युत्-उद्योगे एप्पल्-संस्थायाः बृहत्तमः नियोक्ता अस्ति