समाचारं

चीनदेशस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कं आरोपयितुं जर्मनीदेशः मतदानं करिष्यति, हङ्गरी-स्पेन्-देशयोः अपि वृत्तिः प्रकटिता अस्ति ।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ३ दिनाङ्के स्थानीयसमये रायटर्-पत्रिकायाः ​​अनुसारं जर्मनीदेशः शुक्रवासरे चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कस्य विरुद्धं मतदानं करिष्यति।

जर्मनीदेशः जुलैमासे यूरोपीयआयोगस्य शुल्कप्रस्तावस्य विषये प्रथमं अबाध्यकारीमतदानं न कृतवान्, परन्तु ततः परं उद्योगः शुक्रवासरे यूरोपीयसङ्घस्य सदस्यराज्येषु कार्यवाही कर्तुं दबावं ददाति।

आयोगस्य प्रस्तावः तावत्पर्यन्तं कार्यान्वितुं शक्यते यावत् यूरोपीयसङ्घस्य ६५% जनसंख्यायाः प्रतिनिधित्वं कुर्वन्तः १५ सदस्यराज्यानां योग्यबहुमतः तस्य विरोधं न करोति बुधवासरे रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् फ्रान्स्, ग्रीस, इटली, पोलैण्ड् च शुक्रवासरे पक्षे मतदानं करिष्यन्ति।

लैटिन-अमेरिका-समाचार-संस्थायाः अक्टोबर्-मासस्य ३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं हङ्गरी-देशस्य विदेशमन्त्री szijjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjjj.com इत्यनेन तृतीये दिनाङ्के पुष्टिः कृता यत् हङ्गरी-देशेन चीनीयविद्युत्वाहनानां उपरि शुल्कं आरोपयितुं यूरोपीय-आयोगस्य प्रस्तावः अङ्गीकृतः इति।

स्जिज्जार्टो इत्यनेन स्वस्य फेसबुक-अकाउण्ट्-माध्यमेन उक्तं यत् हङ्गरी-सर्वकारः आयातित-चीन-निर्मित-विद्युत्-वाहनेषु ४५% पर्यन्तं शुल्कं स्थापयितुं यूरोपीय-सङ्घस्य प्रस्तावस्य वीटो-करणं करिष्यति यतोहि एषा योजना “हानिकारकं खतरनाकं च” अस्ति

स्पेनदेशः तृतीये दिनाङ्के अवदत् यत् यूरोपीयसङ्घः चीनदेशेन सह वार्ताद्वारा सम्झौतां कर्तुं प्रयतेत। स्पेनदेशस्य अर्थव्यवस्था, व्यापारः, उद्यमः च मन्त्री क्विल्पो यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षं व्यापारायुक्तं च डोम्ब्रोव्स्कीस् इत्यस्मै लिखिते पत्रे उक्तवान् यत् यूरोपीयसङ्घः शुल्कं न आरोपयितव्यं किन्तु "वार्तालापं मुक्तं स्थापयितव्यम्... "बाध्यकारीमतदानानन्तरं" मूल्यानां विषये सम्झौता अभवत् तथा बैटरी उत्पादनस्य यूरोपीयसङ्घं प्रति स्थानान्तरणम्।