2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०१० तमे वर्षे ५७ वर्षीयः फेङ्ग् फेइफेइ इत्यनेन दानप्रदर्शने स्वस्य कृतिः "ड्रीम् चेजर" इति गीतं गायितम् ।
तस्मिन् समये सा अधुना एव पतिं त्यक्त्वा स्वस्य मोचनार्थं सङ्गीतस्य उपयोगं कर्तुं निश्चितवती, लिटिल् एरिना इत्यत्र संगीतसङ्गीतं कर्तुं सज्जा ।
अप्रत्याशितरूपेण एतत् प्रदर्शनं तस्याः हंसगीतं अभवत् ।
"टोपीराज्ञीनां" पीढी, पौराणिकाः गायकाः ये टेरेसा टेङ्ग् इत्यस्य प्रतिस्पर्धां कर्तुं शक्नुवन्ति, ते अपि टेरेसा टेङ्ग् इत्यनेन सह प्रस्थिताः ।
१९५३ तमे वर्षे ताइवानदेशस्य ताओयुआन्-नगरस्य डाक्सी-नगरे साधारणकुटुम्बे फेङ्ग-फेइफेइ-इत्यस्य जन्म अभवत् ।
बाल्यकालात् एव सा सङ्गीतस्य प्रति प्रायः व्याकुलप्रेमं दर्शितवती अस्ति ।
ग्राम्ये जन्म प्राप्य सस्यानि तस्याः प्रेक्षकाः सन्ति।
तस्याः कुटुम्बस्य आर्थिकस्थितिः उत्तमः नासीत्, व्यावसायिकसङ्गीतशिक्षणं दातुं कोऽपि उपायः नासीत्, परन्तु सा सङ्गीतस्य अनुसरणं न त्यक्तवती ।
विद्यालयस्य नाट्यप्रदर्शनेषु तस्याः उपस्थितिः सर्वदा अनिवार्यः भवति ।
१९७० तमे वर्षे आरम्भे भोजनालयेषु बहवः गायनस्पर्धाः प्रादुर्भूताः, यत् फेङ्ग् फेइफेइ इत्यस्याः कृते उत्तमः विकल्पः आसीत्, यस्याः सङ्गीतस्वप्नः आसीत्, सा च स्वपरिवारस्य पोषणं कर्तुम् इच्छति स्म
१९६८ तमे वर्षे फेङ्ग् फेइफेइ स्वजीवने प्रथमायां बृहत्परिमाणे स्पर्धायां ताइपे चीनरेडियोगायनप्रतियोगितायां भागं गृहीतवती ।
फेङ्ग फेइफेइ, या केवलं १५ वर्षीयः आसीत्, सा "वाङ्ग झाओजुन्" इति गीतेन प्रतियोगितायां सफलतया अगच्छत् यद्यपि तस्याः प्रदर्शनं किञ्चित् हरितं आसीत् तथापि तस्याः अद्वितीयः स्वरः, सङ्गीतस्य प्रेम च अद्यापि निर्णायकानाम् प्रेक्षकाणां च प्रभावं कृतवान्, अन्ततः सा विजयी अभवत् चॅम्पियनशिप इति ।
तस्मिन् समये कुटुम्बं धनिकं नासीत्, तस्याः वेषक्रयणार्थं धनं नासीत्, अतः तस्याः माता तस्याः कृते टोपीं कृत्वा मञ्चे धारयितुं दत्तवती ।
तथापि सफलतायाः मार्गः सुलभः नास्ति ।
अग्रिमे क्रीडने फेङ्ग् फेइफेइ इत्यस्याः अपि विघ्नाः अभवन्, परन्तु सा निरुत्साहितः न अभवत् ।
निरन्तरं स्वस्य दोषान् चिन्तयन्तु, व्यावसायिकशिक्षकाणां सल्लाहं प्राप्नुवन्तु, गायनकौशलं च वर्धयन्तु।
वर्षाणां परिश्रमस्य च कालस्य अनन्तरं फेङ्ग् फेइफेइ इत्यनेन अन्ततः स्वस्य अन्यस्य हाइलाइट् क्षणस्य आरम्भः कृतः ।
सा पुनः गायनस्पर्धायां भागं गृहीत्वा उत्कृष्टप्रदर्शनेन पुनः चॅम्पियनशिपं जित्वा ।
एतेन विजयेन न केवलं तस्याः बलं सिद्धं जातम्, अपितु सङ्गीतमार्गे निरन्तरं गन्तुं तस्याः दृढनिश्चयः अपि सुदृढः अभवत् ।
१९७१ तमे वर्षे चॅम्पियनशिपं जित्वा सा हैशान रिकार्ड्स् इत्यस्य ध्यानं आकर्षयित्वा अनुबन्धं दत्तवती ।
निर्माता झाङ्ग ज़ोङ्ग्रोङ्गः तस्याः अतीव प्रशंसाम् अकरोत्, टीवी-श्रृङ्खलायां "यान शुआङ्ग फी" इत्यस्य विषयगीतं गायनस्य अधिकारं च दत्तवान् ।
पश्चात् सा अनेकानि एकलगीतानि एल्बमानि च प्रकाशितवती "प्रथमसमागमः" इत्यादीनि कार्याणि चीनीयसङ्गीतक्षेत्रे क्रमेण उद्भूतवती ।
तस्मिन् समये सङ्गीतक्षेत्रं प्रतिभाभिः परिपूर्णम् आसीत्, परन्तु फेङ्ग् फेइफेइ इत्यस्य कदापि स्मरणीयं विशेषता नासीत् ।
यदृच्छया तस्याः केशाः प्रदर्शनात् पूर्वं न व्यवस्थिताः आसन् स्वस्य मञ्चप्रतिमायाः निर्वाहार्थं सा माता तस्याः कृते निर्मितं टोपीं स्मरति स्म, अतः सा एकं टोपीं प्राप्य तत् धारयति स्म
अप्रत्याशितरूपेण एतत् अप्रत्याशितम् चालनं तस्याः अद्वितीयं आकर्षणं दत्तवान् ।
ततः परं टोपी तस्याः हस्ताक्षर-उपकरणं जातम् ।
तदनन्तरं प्रत्येकं प्रदर्शने सा टोपीं धारयति स्म ।
फेङ्ग फेइफेइ इत्यस्याः टोप्याः विविधाकाराः सन्ति, प्रत्येकं टोपी तस्याः मञ्चप्रदर्शनस्य भागः अस्ति, यत् तस्याः कृते अद्वितीयं स्वभावं आकर्षणं च योजयति ।
सा प्रेक्षकैः स्नेहेन "टोपीराज्ञी" इति उच्यते स्म ।
कालान्तरे फेङ्ग् फेइफेइ इत्यनेन क्रमेण स्वकीया अद्वितीया सङ्गीतशैली निर्मितवती ।
तस्याः गायनस्वरः स्पष्टः संक्रामकः च अस्ति, यथा "i am a cloud" तथा "hazy moon and birds" इति सा प्रेमस्य भ्रमं सौन्दर्यं च मृदुस्वरेण गायति, प्रेक्षकान् रोमान्टिकभावनात्मकवातावरणे निमज्जयति
पश्चात् सोङ्ग दण्डनस्य रेखाचित्रे एतत् वाक्यम् आसीत्- चन्द्रः धुन्धलः, पक्षी धुन्धलः, सर्वं धुन्धलम्।
देशे सर्वत्र प्रेक्षकान् हसितवान् ।
"चन्द्रः धुन्धलः पक्षी च धुन्धला" इति सर्वेषां प्रसिद्धः इति कल्पनीयम् ।
न केवलं, सा गतिशीलं ऊर्जावानं च पॉप् गीतं, यथा "वाक् चिक्", "एप्लाउज" इत्यादीनि, तीव्रतालैः, स्वतन्त्रैः सुलभैः च गीतैः च नियन्त्रयितुं शक्नोति, जीवनस्य प्रति सकारात्मकं दृष्टिकोणं दर्शयति, जनान् जीवनस्य साहसेन सामना कर्तुं प्रेरयति .
परन्तु यदा तस्याः व्यवसायः वर्धमानः आसीत् तदा तस्याः दक्षिणकर्णे कर्णपटलव्रणः अभवत्, तस्याः श्रवणशक्तिः अपि सर्वथा नष्टा अभवत् ।
निष्पद्यते यत् यदा सा अल्पा आसीत् तदा तस्याः भ्रातरः भगिन्यः च तां सर्वदा श्वासप्रश्वासयोः स्पर्धासु क्रीडितुं नयन्ति स्म ।
अनेन कर्णसमस्याः अभवन् यदा अहं गायकः अभवम् तदा मम कर्णयोः अधिकं क्षतिः अभवत्, अतः रोगः विकसितः ।
अन्ततः प्राप्तं अवसरं त्यक्तुं फेङ्ग् फेइफे अनिच्छति स्म ।
सा स्वस्य दृढेच्छया धैर्यं धारयति स्म, ततः बहुकालानन्तरं यावत् तस्याः दक्षिणकर्णस्य उपयोगः करणीयः इति कारणेन कर्णप्रत्यारोपणं स्थापितं
परन्तु तस्याः दक्षिणकर्णस्य समस्या फेङ्ग् फेइफेइ इत्यस्याः करियरं न प्रभावितवती, सा च पदे पदे शीर्षस्थानं अपि प्राप्तवती ।
तस्मिन् समये किओङ्ग याओ "i am a cloud" इति टीवी-श्रृङ्खलायाः सज्जतां कुर्वन् आसीत्, तथा च सः विषयगीतं गायितुं सम्पूर्णे विश्वे लोकप्रियां टेरेसा टेङ्गं आमन्त्रयितुं इच्छति स्म
तस्मिन् समये टेरेसा टेङ्ग् जापान, दक्षिणपूर्व एशिया इत्यादिषु क्षेत्रेषु प्रदर्शनं कुर्वती आसीत्, तस्मात् सः समयं न प्राप्नोत्, अतः निर्माता ज़ुओ होङ्गयुआन् इत्यनेन फेङ्ग फेइफेइ इत्यस्य परिचयः किओङ्ग याओ इत्यनेन कृतः ।
कियोङ्ग याओ इत्यनेन फेङ्ग फेइफे इत्यस्य फोटोः दृष्टाः सा श्वेतसूटं श्वेतटोपीं च धारयति सा अतीव तटस्थं मस्तं च दृश्यते।
ज़ुओ ज़ोङ्गयुआन् अतीव आग्रही आसीत्, फेङ्ग फेइफेइ इत्यस्य गीतं श्रोतुम् अवदत्, मूलतः टेरेसा टेङ्ग् इत्यस्य प्रतीक्षां कर्तुं आग्रहं कृतवान्, परन्तु फेङ्ग् फेइफेइ इत्यस्य गायनं श्रुत्वा सा तत्क्षणमेव निर्णयं कृतवती
एकदा एतत् एल्बम् प्रकाशितं जातं तदा अस्य एल्बम् १५०,००० प्रतियाः विक्रीतवान्, गोल्ड डिस्क पुरस्कारं च प्राप्तवान् ।
तस्मिन् समये दक्षिणपूर्व एशियायां टेरेसा टेङ्गः अतीव लोकप्रियः आसीत्, तया सह स्पर्धां कर्तुं शक्नोति स्म एकमात्रः फेङ्ग् फेइफेइ इति प्रशंसकाः अस्य भव्यस्य अवसरस्य "डेङ्ग-फेङ्ग्-योः युद्धम्" इति आह्वयन्ति स्म ।
तेषां शिक्षकः लियू जियाचाङ्गः अपि फेङ्ग् फेइफेइ इत्यस्याः एल्बमस्य ५,००,००० प्रतिकृतयः विक्रेतुं शक्नुवन्ति इति वदन् जानी-बुझकर पक्षपातं कृतवान् ।
फेङ्ग फेइफेई स्वस्य दुष्टहास्यस्य कृते प्रसिद्धा अस्ति एकस्य प्रदर्शनस्य समये एकः अतिथिः अनुचितं हास्यं कृतवान् नियामकाधिकारिणः फेङ्ग फेइफे इत्यस्य गृहप्रदर्शनम् इति चिन्तयित्वा मासत्रयं यावत् गायितुं न शक्नुवन्त्याः दण्डं दत्तवन्तः ।
प्रशंसकाः असन्तुष्टाः भूत्वा टीवी-स्थानकं प्रति पत्राणि लिखितवन्तः, ततः ते तां पदे पदे बहिः आकर्षितवन्तः ।
१९८० तमे वर्षे फेङ्ग् फेइफेइ इत्यनेन ६० एल्बमाः प्रकाशिताः, येषु "एप्लाउस् रिङ्ग्स्", "इ लव् यू टू हार्ड टु से" इत्यादीनि शास्त्रीयगीतानि सन्ति ।
अस्मिन् वर्षे एव सा प्रेम्णा मिलितवती ।
एकस्मिन् पार्टीयां फेङ्ग् फेइफेइ इत्यस्य सुहृद् लिङ्ग फेङ्ग् इत्यनेन हाङ्गकाङ्ग-नगरस्य एकस्य सम्पन्नस्य परिवारस्य पुत्रस्य झाओ होङ्गकी इत्यस्य परिचयः कृतः ।
झाओ होङ्गकी फेङ्ग फेइफेइ इत्यस्मात् १४ वर्षाणि ज्येष्ठः अस्ति सः एकः सफलः पर्यटनव्यापारी अस्ति, यस्य परिवारः सम्पन्नः अस्ति, परन्तु सः पूर्वं एकवारं विवाहितः आसीत्, तस्य पुत्रः अपि अभवत् ।
तस्मिन् समये फेङ्ग् फेइफेइ इत्ययं मनोरञ्जनक्षेत्रे पूर्वमेव सुप्रसिद्धा आसीत्, तस्याः बहवः प्रियाः आसन्, परन्तु तस्याः माता तां कठोररूपेण अनुशासितवती ।
फेङ्ग् फेइफेइ इत्यस्याः परिवारः मूलतः धनिकः नासीत्, तस्याः माता धनस्य मूल्यं धारयति स्म, परन्तु झाओ होङ्गकी इत्यस्य आर्थिकशक्तिः फेङ्गस्य मातुः ध्यानं आकर्षितवती ।
फेङ्ग फेइफेइ प्रथमे अतीव प्रतिकारकः आसीत् ।
झाओ होङ्गकी प्रथमदृष्ट्या फेङ्ग फेइफेइ इत्यस्य प्रेम्णि अभवत्, ततः तस्याः भावुकः अनुसरणं प्रारब्धवान् सः फेङ्ग फेइफेइ इत्यनेन सह सावधानीपूर्वकं तिथयः व्यवस्थापयति स्म, विविधविविधभोजनानां स्वादनार्थं च तां नेष्यति स्म
यथा यथा तौ मिलितवन्तौ तथा तथा तौ आविष्कृतवन्तौ यत् तयोः अनेकानि समानानि प्राधान्यानि सन्ति ।
अतः अहं तस्य भावनां स्वीकृतवान्।
१९८० तमे वर्षे फेङ्ग् फेइफेइ, झाओ होङ्गकी च हस्तेन हस्तेन विवाहभवनं प्रविष्टवन्तौ ।
विवाहानन्तरं फेङ्ग् फेइफेइ झाओ होङ्गकी इत्यस्य अनुसरणं कृत्वा हाङ्गकाङ्गं गत्वा नूतनजीवनस्य आरम्भं कृतवान् ।
सा स्वस्य शिखरवृत्तं त्यक्त्वा अस्थायीरूपेण मनोरञ्जन-उद्योगं त्यक्त्वा स्वपरिवारे एव ध्यानं दत्तवती ।
वस्तुतः फेङ्ग फेइफेइ इत्यस्याः सङ्गीतप्रेमः सर्वदा एव तस्याः हृदये एव अस्ति ।
एकदा सा "तालीवादनम्" इति गीतं गायितवती ।
अस्मात् गीतात् झाओ होङ्गकी स्वपत्न्याः दृढतां, सङ्गीतस्य प्रति आसक्तिं च हृदये गभीरं अनुभवति स्म ।
झाओ होङ्गकी इत्यस्य समर्थनेन फेङ्ग् फेइफेई मञ्चे पुनः आगतः ।
तथापि दैवः तेषु क्रूरं हास्यं कृतवान् ।
२००९ तमे वर्षे झाओ होङ्गकी इत्यस्य फुफ्फुसस्य कर्करोगः इति निदानं जातम् ।
परन्तु अन्ते झाओ होङ्गकी रोगं पराजयितुं असफलः अभवत्, अतः अयं जगत् त्यक्तवान् ।
फेङ्ग फेइफेइ स्वस्य यथार्थप्रेमम् अपहृत्य प्रचण्डशोके निमग्नः अभवत्, आत्मनः निष्कासनं कर्तुं असमर्था आसीत् ।
भर्तुः निधनानन्तरं फेङ्ग् फेइफेई स्वस्य स्थितिं समायोजयितुं बहु परिश्रमं कृतवती सा सङ्गीतजगति पुनः आगत्य स्वस्य आत्मानं शान्तयितुं गायनस्य उपयोगं कृतवती ।
२०११ तमस्य वर्षस्य मेमासे यदा फेङ्ग् फेइफेइ स्वस्य लिटिल् एरिना-सङ्गीतसमारोहस्य सज्जतां कुर्वती आसीत् तदा सा स्वस्य स्वरतन्त्राणि असामान्यं इति ज्ञातवती ।
जाँचार्थं चिकित्सालयं गत्वा तस्याः फुफ्फुसस्य कर्करोगः इति निदानं जातम्, कर्करोगकोशिकाः च प्रसृताः आसन् ।
नीलवर्णात् बोल्टरूपेण वार्ता आगता।
सा अन्तिमगायनं सम्पन्नं कर्तुं असफलतां प्राप्तवती, तस्मिन् शिशिरे जीवितुं असफलतां प्राप्तवती, सा च स्वर्गं गता ।
तस्य मृत्योः एकमासपश्चात् यावत् एषा वार्ता न प्रकाशिता ।
२०१३ तमे वर्षे गोल्डन् मेलोडी पुरस्कारेण फेङ्ग फेइफेइ इत्यस्मै विशेषयोगदानपुरस्कारः प्रदत्तः, परन्तु अस्मिन् समये सा मञ्चे स्थित्वा प्रदर्शनं कर्तुं असमर्था अभवत् ।
सुपरस्टार-जनानाम् एकः पीढी गता अस्ति।
केवलं स्मृतयः एव अवशिष्टाः सन्ति।
सा अवदत् यत् सा स्वप्रशंसकानां नववर्षस्य सुखदं मनोदशां प्रभावितं कर्तुम् न इच्छति, अतः सा एकमासपश्चात् स्वपरिवारं वार्ताम् घोषयितुं दातुं चितवान् ।
जीवनस्य अन्त्यपर्यन्तं सा अन्येषां विषये चिन्तयति स्म ।