समाचारं

नवीनत्रिकोणः- चीनदेशस्य प्रतिसन्तुलनार्थं भारतं प्रोत्साहयितुं अमेरिकादेशः शक्नोति वा ? 【4-2】शीतयुद्धस्य अनन्तरं सम्बन्धानां पुनर्निर्माणम्

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वाङ्कस्य लिङ्कं निरन्तरं कुर्वन्तु।

द्वितीयः चरणः : १.तथ्यानि पुनर्प्राप्तिः च

मन्त्री जयशंकरः अवदत् यत् भारतस्य विदेशहितस्य द्वितीयः चरणः १९६२-७१ तमे वर्षे चीनदेशेन आनयितः "यथार्थवादः पुनर्प्राप्तिः च" इति। मन्दवृद्ध्या, आत्मविश्वासस्य अभावेन च पीडितः भारतः अस्मिन् काले रक्षात्मके आसीत्, मुस्लिमप्रधानकश्मीर, पूर्वोत्तरस्य आदिवासीक्षेत्रेषु, दक्षिणे तमिलनाडु इत्यादिषु क्षेत्रेषु दुर्गमप्रतीतदरिद्र्येन अशान्तिना च पीडितः आसीत् . नेहरू इत्यनेन उक्तं यत् एषा अस्वस्थता भारतस्य "विभाजनकारी" प्रवृत्तिः प्रतिबिम्बयति। १९६५ तमे वर्षे विद्रोहस्य आशायां पाकिस्तानसैनिकाः कश्मीरे प्रविष्टाः । भारतेन प्रतिकारः कृतः । द्वितीयं भारत-पाक-युद्धं प्रायः सप्ताहत्रयं यावत् अचलत्, गतिरोधेन च समाप्तम्, यस्य परिणामेण सहस्राणि जनाः मृताः । भारतसर्वकारे विदेशीयप्रभावः अल्पसंख्याकानां विशेषतः मुसलमानानां मध्ये विद्रोहं प्रेरयति इति भारतसर्वकारे दीर्घकालीनशङ्काः अधिकाः अभवन्, ये भारतस्य जनसंख्यायाः सप्तमांशं भवन्ति १९६० तमे दशके अमेरिकीराष्ट्रपतिः जॉन्सन् वियतनामदेशे युद्धं वर्धितवान्, येन भारत-अमेरिका-सम्बन्धः अधिकं तनावग्रस्तः अभवत् ।

भारतं वियतनामयुद्धात् भयभीतं द्वेष्टि च, यत् भारतस्य पृष्ठाङ्गणे अमेरिकनदम्भस्य वर्चस्वस्य च उल्लङ्घनं करोति इति तस्य मतम् आसीत् । अस्मिन् काले अमेरिकनविज्ञानात् भारतं प्रवर्धनं प्राप्तवान् । नोबेल् शान्तिपुरस्कारविजेता अमेरिकनकृषिविजेता च नॉर्मन् बोर्लाग् इत्यनेन एम.एस.स्वामीनाथन् इत्यादिभिः भारतीयवैज्ञानिकैः सह सहकार्यं कृत्वा कृषिउत्पादनं वर्धयितुं तथाकथितं हरितक्रान्तिः इति सफलतां प्राप्तवती यत् भारतं आगामिषु दशकेषु प्राप्स्यति अन्नं स्वावलम्बी अस्ति। परन्तु भारतस्य अर्थव्यवस्था अद्यापि केन्द्रीयनियोजनस्य, सर्वकारीयनियन्त्रणस्य च पक्षपातिनः अर्थशास्त्रज्ञाः मार्गदर्शनं कुर्वन्ति । ये कतिचन निजीव्यापाराः आसन्, ते राष्ट्रस्य प्रमुखाः उद्यमाः आसन्, येषां समर्थनं सर्वकारेण कृतम्, परन्तु "अनुज्ञापत्र-अनुज्ञापत्र-कोटा"-व्यवस्था आर्थिकवृद्धिं नवीनतां च बाधितवती, यद्यपि नेहरू-महोदयेन भारतीयविज्ञान-प्रौद्योगिकी-संशोधन-संस्थानां श्रृङ्खलायाः दूरदर्शी-निर्माणस्य अभावे अपि विदेशीयप्रौद्योगिक्याः निवेशस्य च विना भारतीय-अर्थव्यवस्था स्थगिता इव भासते स्म, शक्तिः, उपयोगिताश्च अस्थिराः आसन्, पश्चात्तापस्य प्रतीकं च १९५० तमे दशके सर्वत्र विद्यमानाः स्वदेशीयरूपेण निर्मिताः काराः आसन् - यत् १९८० तमे दशके यावत् भारतीयमार्गेषु एकमात्रः प्रकारः कारः एव अभवत्