समाचारं

किं त्वं पूर्वमेव प्रसन्नः असि ? "विजययोजना" अद्यापि न प्रस्ताविता ।

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर इत्यस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अद्यैव सामाजिकमञ्चेषु अमेरिकादेशम् आगतः इति प्रकाशितवान् । ज़ेलेन्स्की इत्यस्य यात्रायाः योजना अस्ति यत् युक्रेनदेशस्य अधिकं समर्थनं प्राप्तुं, युक्रेनस्य "विजययोजना" तस्य मित्रराष्ट्रेभ्यः व्याख्यातुं, पाश्चात्यदेशेभ्यः आग्रहः च अस्ति यत् ते रूसीक्षेत्रीयलक्ष्येषु गहनतया आक्रमणं कर्तुं युक्रेनदेशस्य पाश्चात्यशस्त्रप्रयोगे प्रतिबन्धान् हृतुं शक्नुवन्ति। एजेन्सी फ्रांस्-प्रेस् इत्यस्य उद्धृत्य ग्लोबल टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् कीव्-देशः अस्मिन् विषये पश्चिमेषु कतिपयान् सप्ताहान् यावत् दबावं जनयति।

अस्मिन् समये ज़ेलेन्स्की-महोदयस्य अमेरिका-भ्रमणस्य विषये सर्वाधिकं दृष्टिगोचरं वस्तु अस्ति यत् सः इच्छति यत् अमेरिका-देशः युक्रेन-देशस्य विरुद्धं "दीर्घदूरपर्यन्तं शस्त्राणां" उपयोगे प्रतिबन्धान् शिथिलं करोतु इति स्पष्टतया वक्तुं शक्यते यत् ते रूसीमुख्यभूमिं प्रत्यक्षतया आक्रमणं कर्तुं दीर्घदूरपर्यन्तं क्षेपणानां उपयोगं कर्तुम् इच्छन्ति । एतत् वस्तुतः सिंहस्य कृते महत् उद्घाटनम् अस्ति! अमेरिकी-काङ्ग्रेस-पक्षः तत् दातुं इच्छति वा इति न वक्तव्यं, दत्तं चेदपि, युक्रेन-देशः तस्य उपयोगं कर्तुं साहसं करिष्यति वा? पुटिन् चिरकालात् उक्तवान् यत् यः कोऽपि "दीर्घदूरपर्यन्तं शस्त्राणि" उपयोक्तुं साहसं करोति सः प्रत्यक्षतया युद्धे सम्मिलितः भविष्यति। शस्त्राणि याचयितुम् अतिरिक्तं ज़ेलेन्स्की इत्यनेन "विजययोजना" अपि निर्मितवती यत् सः अमेरिकी-अधिकारिभ्यः विक्रेतुं योजनां कृतवान् । परन्तु ज़ेलेन्स्की इत्यस्य पूर्ववक्तव्येभ्यः न्याय्यं चेत् सम्भवतः तदेव पुरातनं वस्तु अस्ति यत् पश्चिमेभ्यः रूसदेशे प्रतिबन्धान् वर्धयितुं युक्रेनदेशाय अधिकं आर्थिकशस्त्रसाहाय्यं दातुं च आग्रहः।

सम्प्रति कुर्स्क-नगरस्य द्वितीयं युद्धक्षेत्रं गतिरोधं जातम्, अधुना अग्रे गन्तुं किमपि नास्ति । अस्मिन् समये द्वितीययुद्धक्षेत्रस्य उद्घाटनात् अन्यक्षेत्रेषु रक्षाबलाः गम्भीररूपेण दुर्बलाः अभवन् । ज़ेलेन्स्की अग्रपङ्क्तौ सैनिकानाम् स्थानान्तरणं कृतवान्, फलतः लालसेनाग्रामः प्रायः तरङ्गेन विदारितः आसीत्, गतसप्ताहे सुदृढीकरणस्य पुनरागमनानन्तरं एव स्थितिः शान्तः अभवत् इदानीं अभिजात-युक्रेन-सेना कुर्स्क-रेड-सेना-ग्रामयोः मध्ये आगत्य आगत्य गच्छति, मानवयुक्तः पक्षः केवलं मन्दतरं पतति । यद्यपि रूसः शनैः शनैः अग्रे गच्छति तथापि रूसः क्षणिकरूपेण पृथिव्याः अधः गच्छति यदि नाटो युक्रेनदेशस्य प्रबलतया सहायतां न करोति, अग्रपङ्क्तौ सैनिकानाम् वृद्धिं च न करोति तर्हि युक्रेनदेशस्य मूलतः कोऽपि अवसरः न भविष्यति। पाश्चात्त्यदेशाः केवलं अमेरिकादेशस्य दबावस्य कारणात् मुखस्य रक्षणार्थं च युक्रेनस्य समर्थनं कर्तुं शक्नुवन्ति।