2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मीडियादिवसस्य क्रियाकलापानाम् अनन्तरं एनबीए-विविधदलानां अपि आगामि-एनबीए-२०२४-२५-सीजनस्य उत्तम-सज्जतां कर्तुं स्वस्य नूतन-सीजन-दल-प्रशिक्षण-शिबिराणि आरब्धानि सन्ति प्रशिक्षणशिबिरस्य समये लॉस एन्जल्स लेकर्स्-क्लबस्य राज्यं बहिः जगतः अपेक्षायाः पूर्णतया परम् आसीत् । यतः प्रबन्धनेन मूलतः ऑफसीजन-काले किमपि सुदृढीकरणं न कृतम्, तथा च ते प्रमुख-परिवर्तन-क्रीडकौ प्रिन्स्-डिन्विडी-इत्येतौ अपि हारितवन्तः, सर्वे सहमताः यत् नूतन-सीजन-मध्ये लेकर्स्-क्लबस्य प्रदर्शनम् अपि दुर्बलतरं भविष्यति तथा च ते प्ले-अफ्-क्रीडां अपि त्यक्ष्यन्ति इति परन्तु लेकर्स्-प्रशिक्षणशिबिरे वातावरणं आश्चर्यजनकरूपेण उत्तमम् आसीत् । ३२ मिलियन, लेकर्स् इत्यनेन सह पुनः हस्ताक्षरं, व्यक्तिगतसुधारः जेम्स् इत्यनेन स्वीकृतः, पेलिन्का भवतः कृते महतीः अपेक्षाः सन्ति।
लेकर्स्-दलस्य संवाददाता जॉन् बुहा इत्यस्य वचनेषु लेकर्स्-क्लबस्य कवरं कृत्वा पञ्चवर्षेषु अस्मिन् प्रशिक्षणशिबिरे वातावरणं अपूर्वम् अस्ति । दलस्य अन्तः वातावरणं उत्तमम् अस्ति, सर्वे एकीकृताः आत्मविश्वासयुक्ताः च सन्ति, यत् बहिः अपेक्षायाः सर्वथा विपरीतम् अस्ति। एतादृशे समग्रवातावरणे क्रीडकानां स्थितिविषये बहु वक्तुं आवश्यकता नास्ति, ते उत्साही भवेयुः, क्षेत्रे उत्तमं प्रदर्शनं च कुर्वन्ति, प्रशिक्षणे च अतीव उत्तमं प्रदर्शनं कुर्वन्ति तेषु लेकर्स्-क्लबस्य युवा खिलाडी मैक्स क्रिस्टी इत्ययं मीडिया-सञ्चारकर्तृणां मुखात् वा, लेकर्स्-क्लबस्य प्रशिक्षकाणां, मूल-क्रीडकानां च वक्तव्यात् वा, क्रिस्टी-क्लबस्य नूतन-सीजनस्य कृते सज्जः इति वयं अनुभवितुं शक्नुमः |.