2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - डाटाबाओ
सम्प्रति उत्तोलितनिधिः अद्यापि मार्गे एव अस्ति ।
३० सितम्बर् दिनाङ्के शङ्घाई-शेन्झेन्-नगरयोः लेनदेनस्य परिमाणं ३५ निमेषेषु एकखरबं युआन्-अधिकं जातम्, तथा च सम्पूर्णदिने २.६ खरब-युआन्-अधिकं कृत्वा नूतनः ऐतिहासिकः अभिलेखः स्थापितः "नीति + निधिः" इत्यनेन चालितः, बैंक-प्रतिभूति-हस्तांतरण-निधिः वर्धितः अस्ति ।
डाटाबाओ इत्यस्य अनन्यप्रतिवेदनानुसारं icbc bank-securities net transfer index 30 सितम्बर् दिनाङ्के 16.71 इत्येव वर्धितः, यत् 27 सितम्बर् दिनाङ्कस्य तुलने 137.36% वृद्धिः अभवत्।ए-शेयर-विपण्ये निधिः त्वरितरूपेण गच्छति। अतः मार्केट् फण्ड् इत्यस्य महत्त्वपूर्णस्रोतरूपेण लीवरेज् फण्ड् इत्यस्य स्थितिः का अस्ति?
अद्यापि उत्तोलितनिधिः मार्गे एव अस्ति
विपण्यं उष्णम् अस्ति, प्रमुखप्रतिभूतिसंस्थानां अग्रपङ्क्तिकर्मचारिणः राष्ट्रियदिवसस्य समये अतिरिक्तसमयं कार्यं कृतवन्तः येन निवेशकानां खातानां उद्घाटने समर्थनं भवति स्म । केचन दलालीस्रोताः अवदन् यत् एकस्मिन् दिने खाता उद्घाटनस्य संख्या अद्यैव कम्पनीयाः ऐतिहासिकं शिखरं प्राप्तवती, तथा च दैनिकलेखा उद्घाटनस्य मात्रा पूर्वमासे औसतवृद्धेः अपेक्षया प्रायः १० गुणाधिकं वर्धिता।
नूतनलेखानां उद्घाटनस्य अतिरिक्तं निवेशकानां वित्तपोषणाधिकारं उद्घाटयितुं माङ्गलिका अपि महती वर्धिता अस्ति । हैटोङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् विपण्यस्य आरम्भात् पूर्वं तुलने देशे सर्वत्र प्रायः ३०० विक्रयस्थानेषु अद्यापि राष्ट्रियदिवसस्य अवकाशकाले जनाः कर्तव्यनिष्ठाः सन्ति, तथा च तेषां सेवानां व्यापकरूपेण सुदृढीकरणाय जनशक्तिः संगठिता अस्ति ऑनलाइन खाता उद्घाटनं, पुनरागमनं, व्यावसायिकस्वीकृतिः च सुनिश्चित्य निवेशकलेखाः शीघ्रं कुशलतया च उद्घाटिताः भवन्ति, वित्तीयवित्तीयसेवाः दैनिकरूपेण स्वच्छाः निराकरणं च कुर्वन्ति, अन्येषां विविधानां विषयाणां समये समाधानं कर्तुं शक्यते।
citic securities इत्यनेन "margin and securities lending" इत्यस्य परिचयं कृत्वा एकः लेखः जारीकृतः, यत्र उक्तं यत्, निवेशकानां कृते मार्केट्-तालं अधिकतया ग्रहीतुं सहायतार्थं कम्पनी "margin and securities lending कृते त्वरित-खाता-उद्घाटनम्" इति वर्षत्रयपूर्वं प्रारब्धवती गुओसेन् सिक्योरिटीज, गुआंगडोङ्ग सिक्योरिटीज, नॉर्थईस्ट सिक्योरिटीज, मिन्शेङ्ग सिक्योरिटीज इत्यादिभिः अनेके प्रतिभूतिसंस्थाभिः अपि हालमेव मार्जिनव्यापारस्य, प्रतिभूतिऋणसेवानां च परिचयं दत्तवन्तः लेखाः जारीकृताः सन्ति