समाचारं

बुल्स्-क्लबः तत्क्षणमेव पूर्व-स्पर्स्-लॉटरी-पिक्-इत्यस्य हस्ताक्षरं कृत्वा माफीं दत्तवान्, गत-सीजन-मध्ये क्लिपर्-क्लबस्य द्वितीय-दले तस्य प्रदर्शनम् अपि अतीव औसतम् आसीत्?

2024-10-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द एथलेटिकस्य संवाददाता डार्नेल् मेबेरी इत्यस्य मते शिकागो बुल्स् पूर्वफ्री एजेण्ट् बैककोर्ट् स्टार जोश प्रिमो इत्यस्य प्रशिक्षणशिबिरस्य अनुबन्धे हस्ताक्षरं करिष्यति यस्मिन् एक्जिबिट् १० खण्डः अपि अन्तर्भवति। तदनन्तरं द शिकागो स्पोर्ट्स् नेटवर्क् इत्यस्य संवाददाता के.सी.

प्रिमो इत्यस्य जन्म २००२ तमे वर्षे डिसेम्बरमासे अभवत् ।सः २१ वर्षीयः, १९८से.मी.उच्चः, ८६ किलोग्रामभारः च अस्ति वक्तुं शक्यते यत् स्पर्स्-क्लबस्य प्राइमो-इत्यस्य विषये महती आशा आसीत्, मसौदे पूर्वं तस्य अपेक्षितः पिकः सम्भवतः प्रथम-परिक्रमस्य अन्ते द्वितीय-परिक्रमपर्यन्तं आसीत्, परन्तु स्पर्स्-क्लबः तस्य हस्ते स्थितस्य लॉटरी-पिक्-इत्यस्य उपयोगं कृत्वा तस्य कूर्दन-चयनं कृतवान् यद्यपि सः विशेषतया उत्कृष्टः नासीत् तथापि सः केचन गुणाः दर्शितवान् । परन्तु तस्य करियरस्य द्वितीयसीजनस्य मध्ये सः स्पर्स्-क्लबेन प्रत्यक्षतया माफः अभवत्, यतः सः दुर्बोधः क्षेत्रात् बहिः कारकः आसीत्, यत् अपि किञ्चित् दुर्बोधम् अस्ति एकस्य ऋतुस्य विश्रामस्य समायोजनस्य च अनन्तरं क्लिपर्स्-क्लबः गतग्रीष्मकाले द्विपक्षीयं अनुबन्धं दत्त्वा ऋतुस्य मध्ये पूर्णकालिकं क्रीडकं कृतवान्