2024-10-04
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संयुक्तराष्ट्रसङ्घस्य चीनस्य उपस्थायिप्रतिनिधिः गेङ्गशुआङ्गः तृतीये दिनाङ्के अवदत् यत् सुरक्षापरिषदः तथा च महासभायाः तथा च संयुक्तराष्ट्रसङ्घस्य वैश्विकआतङ्कवादविरोधीरणनीत्याः प्रासंगिकान् आतङ्कवादविरोधीसंकल्पान् पूर्णतया कार्यान्वितुं आवश्यकम्, सर्वेषां आतङ्कवादीसङ्गठनानां संयुक्तरूपेण निवारणं करणीयम् तथा सुरक्षापरिषद्द्वारा सूचीबद्धाः व्यक्तिः, तथा च आतङ्कवादविरोधीसहकार्ये संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयसमन्वयनभूमिकायाः प्रभावीरूपेण रक्षणं सुदृढीकरणं च।
तस्मिन् एव दिने संयुक्तराष्ट्रसङ्घस्य महासभायाः षष्ठसमित्याः (unga sixth committee) "अन्तर्राष्ट्रीय-आतङ्कवादस्य उन्मूलनस्य उपायाः" इति विषये एकां समागमं कृतवती गेङ्ग शुआङ्गः स्वभाषणे अवदत् यत् सम्प्रति विश्वस्य प्रमुखाः परिवर्तनाः एकशतके अदृष्टाः त्वरिताः सन्ति, युद्धानि, संघर्षाः च पुनरावृत्ताः सन्ति, भूराजनीतिः अपूर्वरूपेण तनावपूर्णः अस्ति, आतङ्कवादः पुनः सक्रियकाले प्रविष्टः अस्ति, अन्तर्राष्ट्रीय-आतङ्कवाद-विरोधी स्थितिः च अभवत् | अधिकं जटिलं तीव्रं च। चीनदेशः अन्तर्राष्ट्रीय आतङ्कवादस्य उन्मूलनविषये निम्नलिखितप्रस्तावान् प्रस्तौति ।
प्रथमं बहुपक्षीयसहकार्यस्य पालनम्। सर्वेषां पक्षैः साधारणं, व्यापकं, सहकारीं, स्थायित्वं च सुरक्षासंकल्पनायाः समर्थनं करणीयम्, प्रत्येकस्य देशस्य सुरक्षायाः सम्मानः, रक्षणं च करणीयम्, आतङ्कवादस्य निवारणाय च मिलित्वा कार्यं कर्तव्यम् |.
द्वितीयं, अन्तर्राष्ट्रीयकानूनराज्यस्य पालनम्। आतङ्कवादविरोधीकार्यक्रमेषु संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनानां सिद्धान्तानां च अनुपालनं करणीयम्, सर्वेषां देशानाम् सार्वभौमत्वस्य सम्मानः करणीयः, सर्वेषां पक्षानां वैधसुरक्षाचिन्तानां विषये ध्यानं दातव्यम् मानवअधिकारस्य मानवतावादस्य च आधारेण अन्यदेशानां आतङ्कवादविरोधीप्रयासेषु हस्तक्षेपं कर्तुं न शक्नुमः, आतङ्कवादं विशिष्टदेशैः, जातीयसमूहैः वा धर्मैः वा सह सम्बद्धं कर्तुं न शक्नुमः, आतङ्कवादविरोधीविषयेषु राजनीतिकरणं वा साधनीकरणं वा कर्तुं न शक्नुमः।
तृतीयम्, व्यापकनीतीनां पालनम्। आतङ्कवादविरोधी व्यवस्थिता अवधारणा स्थापयित्वा स्रोतः आतङ्कवादं जनयति इति मृत्तिकां निर्मूलयितुं ध्यानं दातव्यम्। आतङ्कवादविरोधीप्रयासेषु अस्माभिः विकासविषयेषु ध्यानं दातव्यं, संयुक्तराष्ट्रसङ्घस्य २०३० तमस्य वर्षस्य सततविकासकार्यक्रमस्य कार्यान्वयनस्य त्वरितता करणीयम्, दरिद्रतायाः आतङ्कवादस्य च दुष्चक्रं भङ्गयितव्यम् |. आतङ्कवादविरोधप्रयासेषु वयं युवानां विषयेषु ध्यानं दातव्यं, युवानां कृते उत्तमं शिक्षां, रोजगारं च प्रदातव्यं, आतङ्कवादेन, अतिवादीविचारैः च युवानः विषं न प्राप्नुयुः इति निवारयितव्यम् |.
चतुर्थं, कार्यक्षमतां सशक्तीकरणं वर्धयितुं च आग्रहं कुर्वन्तु। सर्वेषां पक्षेभ्यः संचारं समन्वयं च, सूचनासाझेदारीम् अनुभवविनिमयं च सुदृढं कर्तव्यं, विशेषतः विकासशीलदेशानां आतङ्कवादविरोधीक्षमतां सुदृढां कर्तुं साहाय्यं कर्तुं। उदयमानप्रौद्योगिकीभिः आनयितानां आव्हानानां, विशेषतः साइबरस्पेस् मध्ये आव्हानानां सुरक्षाजोखिमानां च निवारणार्थं प्रयत्नाः करणीयाः।
चीनदेशः आतङ्कवादस्य शिकारः इति गेङ्ग शुआङ्गः अवदत् । "पूर्वतुर्किस्तान इस्लामिक आन्दोलनम्" संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद्द्वारा सूचीकृतं अन्तर्राष्ट्रीयं आतङ्कवादीसङ्गठनं चीनदेशे अनेके क्रूराणि अमानवीयानि च आतङ्कवादीनाम् आक्रमणानि कृतवन्तः। "मजीद ब्रिगेड्" अन्तिमेषु वर्षेषु सक्रियः अस्ति, येन चीनस्य, पाकिस्तानस्य, अन्येषां देशानाम् सुरक्षाहिताय गम्भीरः खतरा वर्तते "पूर्वतुर्किस्तान-इस्लामिक-आन्दोलनस्य" "मजिद्-ब्रिगेड्"-इत्यस्य च विरुद्धं युद्धं अन्तर्राष्ट्रीयसमुदायस्य साधारणहिते अस्ति ।